6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.068
Core and Pancharatra: An encounter takes place between Bhishma and Bhima, where Bhima's bow is cut off by Bhishma.
सञ्जय उवाच॥
शिखण्डी सह मत्स्येन विराटेन विशां पते। भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥६-६८-१॥
द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान्। राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः ॥६-६८-२॥
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः। प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥६-६८-३॥
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम्। दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥६-६८-४॥
सहदेवस्तु शकुनिमुलूकं च महारथम्। पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥६-६८-५॥
युधिष्ठिरो महाराज गजानीकं महारथः। समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ॥६-६८-६॥
माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि। त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ॥६-६८-७॥
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान्। सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥६-६८-८॥
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः। पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥६-६८-९॥
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः। द्रोणेन समरे राजन्समियायेन्द्रकर्मणा ॥६-६८-१०॥
एवमेते महेष्वासास्तावकाः पाण्डवैः सह। समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे ॥६-६८-११॥
मध्यंदिनगते सूर्ये नभस्याकुलतां गते। कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥६-६८-१२॥
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे। सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥६-६८-१३॥
समेतानां च समरे जिगीषूणां परस्परम्। बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥६-६८-१४॥
तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम्। यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह ॥६-६८-१५॥
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन। विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ॥६-६८-१६॥
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम्। निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥६-६८-१७॥
कवचानां विचित्राणां भूषणानां प्रभास्तथा। खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥ विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ॥६-६८-१८॥
रथसिंहासनव्याघ्राः समायान्तश्च संयुगे। विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥६-६८-१९॥
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम्। अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः ॥६-६८-२०॥
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः। अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ॥६-६८-२१॥
तस्य शक्तिं महावेगां भीमसेनो महाबलः। क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत ॥६-६८-२२॥
तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम्। चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ॥६-६८-२३॥
ततोऽपरेण भल्लेन पीतेन निशितेन च। कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥६-६८-२४॥
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे। शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर ॥६-६८-२५॥
ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम्। वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ॥६-६८-२६॥
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ। तेन तेनैव धावन्ति मनोमारुतरंहसः ॥६-६८-२७॥
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्। हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् ॥६-६८-२८॥
अभिद्रवत गृह्णीत हयान्यच्छत धावत। इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ॥६-६८-२९॥
एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः। व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ॥६-६८-३०॥
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह। आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥६-६८-३१॥
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे। अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥६-६८-३२॥
तथैव तावका राजन्भीष्मद्रोणमुखाः परान्। अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥६-६८-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.