06.067
Core and Pancharatra: The battlefield was strewn with lifeless bodies as Arjuna and Bhishma fought each other.
सञ्जय उवाच॥
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान्। तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः ॥६-६७-१॥
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च। ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥६-६७-२॥
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्। बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ॥ अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ॥६-६७-३॥
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे। ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ॥६-६७-४॥
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः। सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥६-६७-५॥
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान्। दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः ॥६-६७-६॥
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः। दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥६-६७-७॥
कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः। अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥६-६७-८॥
भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः। तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे ॥६-६७-९॥
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा। सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥६-६७-१०॥
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ॥६-६७-११॥
अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः। गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ॥६-६७-१२॥
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते। सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥६-६७-१३॥
नागा नरगणौघाश्च दुःशासनपुरःसराः। जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥६-६७-१४॥
हयारोहवराश्चैव तव पुत्रेण चोदिताः। चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥६-६७-१५॥
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः। पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ॥६-६७-१६॥
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम्। घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ॥६-६७-१७॥
तोमरप्रासनाराचगजाश्वरथयोधिनाम्। बलेन महता भीष्मः समसज्जत्किरीटिना ॥६-६७-१८॥
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः। अजातशत्रुर्मद्राणामृषभेण यशस्विना ॥ सहपुत्रः सहामात्यः शल्येन समसज्जत ॥६-६७-१९॥
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना। मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ॥६-६७-२०॥
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः। द्रोणेन समसज्जन्त सपुत्रेण महात्मना ॥ कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ॥६-६७-२१॥
एवं प्रजविताश्वानि भ्रान्तनागरथानि च। सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥६-६७-२२॥
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः। प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ॥६-६७-२३॥
प्रववौ च महावातः पांसुवर्षं पपात च। नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥६-६७-२४॥
प्रमोहः सर्वसत्त्वानामतीव समपद्यत। रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥६-६७-२५॥
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्। सङ्घातः शरजालानां तुमुलः समपद्यत ॥६-६७-२६॥
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः। नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥६-६७-२७॥
आर्षभाणि विचित्राणि रुक्मजालावृतानि च। सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥६-६७-२८॥
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः। दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥६-६७-२९॥
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः। हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥६-६७-३०॥
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः। रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥६-६७-३१॥
शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः। युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥६-६७-३२॥
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः। एकेन बलिना राजन्वारणेन हता रथाः ॥६-६७-३३॥
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे। संनिपाते बलौघानां वीतमाददिरे गजाः ॥६-६७-३४॥
सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः। बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥६-६७-३५॥
संनिपाते बलौघानां प्रेषितैर्वरवारणैः। निपेतुर्युधि सम्भग्नाः सयोधाः सध्वजा रथाः ॥६-६७-३६॥
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे। व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः ॥६-६७-३७॥
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः। द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥६-६७-३८॥
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः। विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः ॥६-६७-३९॥
तेषां तथा कर्षतां च गजानां रूपमाबभौ। सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥६-६७-४०॥
एवं सञ्छादितं तत्र बभूवायोधनं महत्। सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥६-६७-४१॥