6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.070
Core and Pancharatra: The great battle involving Saumadatta and Bhūriśravas. Fifth day comes to an end.
सञ्जय उवाच॥
Sanjaya said:
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः। विकृष्य चापं समरे भारसाधनमुत्तमम् ॥६-७०-१॥
Then, O king, the mighty-armed Satyaki, fierce in battle, drew his excellent bow, ready to bear the burden of the fight.
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्। प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥६-७०-२॥
He released arrows with feathered shafts, resembling venomous serpents, displaying his skill in weaponry with brightness, swiftness, and wonder.
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः। आददानस्य भूयश्च संदधानस्य चापरान् ॥६-७०-३॥
He was throwing his bow and releasing other arrows, while simultaneously taking and fixing more arrows.
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः। ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥६-७०-४॥
In the battle, as he was throwing arrows and slaying his enemies, his form appeared exceedingly like that of a cloud pouring down rain.
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः। रथानामयुतं तस्य प्रेषयामास भारत ॥६-७०-५॥
Upon witnessing the rising, King Duryodhana dispatched ten thousand of his chariots, O Bharata.
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः। जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥६-७०-६॥
Satyaki, known for his true prowess and heroism, used a divine weapon to slay all the great archers.
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः। आससाद ततो वीरो भूरिश्रवसमाहवे ॥६-७०-७॥
After committing a dreadful act and holding his bow, the hero then approached Bhūriśravas in the battle.
स हि संदृश्य सेनां तां युयुधानेन पातिताम्। अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ॥६-७०-८॥
He, indeed, upon seeing the army that had been struck down by Yuyudhana, rushed forward in anger, enhancing the fame of the Kurus.
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः। व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् ॥ सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥६-७०-९॥
He stretched the great bow, which was as colorful as Indra's bow, and released thousands of arrows that resembled thunderbolts and serpents, demonstrating his dexterity to the great king.
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः। न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ॥ विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥६-७०-१०॥
The followers of Satyaki could not withstand the deadly arrows and fled in all directions, leaving the fierce Satyaki behind in the battle, O king.
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः। महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥६-७०-११॥
Upon seeing him, the ten mighty sons of Yuyudhana, renowned as great chariot-warriors, including Chitravarma and Ayudhadhvaja, prepared for battle.
समासाद्य महेष्वासं भूरिश्रवसमाहवे। ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥६-७०-१२॥
All the warriors, filled with rage, approached the great archer Bhūriśravas in battle and spoke to Yūpaketu during the great war.
भो भो कौरवदायाद सहास्माभिर्महाबल। एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ॥६-७०-१३॥
O mighty descendant of the Kauravas, come and fight with us in the battle, either all together or separately, as you wish.
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥६-७०-१४॥
Either you defeat us and gain fame in battle, or we defeat you and bring joy to our father.
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः। वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥६-७०-१५॥
Then, having been addressed by the heroes, the mighty one, who was proud of his valor, spoke to them as they stood assembled before him.
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः। युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥६-७०-१६॥
"Good heroes, it is said that your intention today is thus. Fight together with preparation, and I shall slay you in battle."
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः। महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ॥६-७०-१७॥
Upon being addressed in this manner, the mighty archers, known for their quick actions, launched a massive volley of arrows at the subduer of enemies.
अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत्। एकस्य च बहूनां च समेतानां रणाजिरे ॥६-७०-१८॥
In the afternoon, O great king, a tumultuous battle ensued, involving one and many assembled on the battlefield.
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन्। प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥६-७०-१९॥
The warriors showered arrows upon the best among the charioteers, covering him as clouds drench a great mountain during the monsoon, O king.
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान्। असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः ॥६-७०-२०॥
The great chariot-warrior swiftly intercepted and cut down the arrows unleashed by them, which shone like the staff of Yama and thunderbolts, before they could reach their target.
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्। यदेको बहुभिर्युद्धे समसज्जदभीतवत् ॥६-७०-२१॥
There we witnessed the remarkable bravery of Saumadatta, who stood fearlessly alone against many in battle.
विसृज्य शरवृष्टिं तां दश राजन्महारथाः। परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥६-७०-२२॥
The ten great charioteers, O king, released a shower of arrows and surrounded the mighty-armed one with the intent to kill him.
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत। चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ॥६-७०-२३॥
Then Saumadatti, filled with anger, swiftly cut down their bows with ten arrows, O Bharata, in the blink of an eye, as a great chariot-warrior.
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः। चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ॥ ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥६-७०-२४॥
Then, O king, he severed the heads of those whose bows were cut with curved arrows in battle. They fell to the ground like trees struck down by a thunderbolt.
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान्। वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥६-७०-२५॥
Upon witnessing the mighty sons and the fallen heroes on the battlefield, the descendant of Vṛṣṇi, with a roar, approached Bhūriśravas, O king.
रथं रथेन समरे पीडयित्वा महाबलौ। तावन्योन्यस्य समरे निहत्य रथवाजिनः ॥ विरथावभिवल्गन्तौ समेयातां महारथौ ॥६-७०-२६॥
The mighty warriors, after crushing each other's chariots and horses in battle, leapt towards each other without their chariots, coming together as great charioteers.
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ। शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥६-७०-२७॥
The two warriors, holding great swords and wearing excellent armor, stood ready for battle, shining like tiger-like men.
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्। भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥६-७०-२८॥
Then Bhimasena, in haste, approached Satyaki, the excellent sword-bearer, and mounted the chariot, O king, at that time.
तवापि तनयो राजन्भूरिश्रवसमाहवे। आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥६-७०-२९॥
Your son, O king, swiftly placed Bhūriśravas on the chariot in full view of all the archers.
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्। अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥६-७०-३०॥
In the ongoing battle, the Pandavas, filled with eagerness, engaged in combat with Bhishma, the great chariot-warrior, O esteemed descendant of Bharata.
लोहितायति चादित्ये त्वरमाणो धनञ्जयः। पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥६-७०-३१॥
As the sun turned red, Arjuna swiftly killed twenty-five thousand great warriors.
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे। सम्प्राप्यैव गता नाशं शलभा इव पावकम् ॥६-७०-३२॥
Ordered by Duryodhana, they rushed to defeat Arjuna, only to meet their end like moths drawn to a flame.
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः। परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥६-७०-३३॥
Then the Matsyas and Kekayas, who were experts in archery, surrounded Arjuna, the great chariot-warrior, along with his son.
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति। सर्वेषामेव सैन्यानां प्रमोहः समजायत ॥६-७०-३४॥
At that very moment, as the sun was setting, confusion spread among all the troops.
अवहारं ततश्चक्रे पिता देवव्रतस्तव। सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥६-७०-३५॥
At twilight, your father Devavrata ordered a retreat for the tired troops, O great king.
पाण्डवानां कुरूणां च परस्परसमागमे। ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥६-७०-३६॥
During the encounter between the Pandavas and the Kauravas, the armies, greatly disturbed, retreated to their respective camps.
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत। पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥६-७०-३७॥
Then, O Bharata, the Pandavas, along with the Srinjayas and the Kauravas, returned to their camp and settled there according to the rules.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.