06.071
Core and Pancharatra: The sixth-day battle begins with the Makara formation of the Pandava army. The Kauravs make a formidable Krauncha counter-formation.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः। व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥६-७१-१॥
vihṛtya ca tato rājansahitāḥ kurupāṇḍavāḥ। vyatītāyāṃ tu śarvaryāṃ punaryuddhāya niryayuḥ ॥6-71-1॥
[विहृत्य (vihṛtya) - having spent; च (ca) - and; ततः (tataḥ) - then; राजन् (rājan) - O king; सहिताः (sahitāḥ) - together; कुरुपाण्डवाः (kurupāṇḍavāḥ) - Kurus and Pandavas; व्यतीतायाम् (vyatītāyām) - having passed; तु (tu) - but; शर्वर्याम् (śarvaryām) - night; पुनः (punaḥ) - again; युद्धाय (yuddhāya) - for battle; निर्ययुः (niryayuḥ) - set out;]
(Having spent the night, then, O king, the Kurus and Pandavas together set out again for battle.)
After spending the night, the Kurus and Pandavas, along with the king, prepared themselves once more for battle.
तत्र शब्दो महानासीत्तव तेषां च भारत। युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥६-७१-२॥
tatra śabdo mahānāsīttava teṣāṃ ca bhārata। yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām ॥6-71-2॥
[तत्र (tatra) - there; शब्दः (śabdaḥ) - sound; महान् (mahān) - great; आसीत् (āsīt) - was; तव (tava) - your; तेषाम् (teṣām) - their; च (ca) - and; भारत (bhārata) - O Bharata; युज्यताम् (yujyatām) - let be yoked; रथमुख्यानाम् (rathamukhyānām) - of the chief chariots; कल्प्यताम् (kalpyatām) - let be prepared; च (ca) - and; एव (eva) - indeed; दन्तिनाम् (dantinām) - of the elephants;]
(There was a great sound, your and their, O Bharata. Let the chief chariots be yoked, and indeed let the elephants be prepared.)
There was a great noise from your side and theirs, O Bharata. Let the chief chariots be yoked and the elephants be prepared.
संनह्यतां पदातीनां हयानां चैव भारत। शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥६-७१-३॥
saṁnahyatāṁ padātīnāṁ hayānāṁ caiva bhārata। śaṅkhadundubhinādaśca tumulaḥ sarvato'bhavat ॥6-71-3॥
[संनह्यतां (saṁnahyatāṁ) - let them be arrayed; पदातीनां (padātīnāṁ) - of the infantry; हयानां (hayānāṁ) - of the horses; च (ca) - and; एव (eva) - indeed; भारत (bhārata) - O Bharata; शङ्खदुन्दुभिनादः (śaṅkhadundubhinādaḥ) - the sound of conches and drums; च (ca) - and; तुमुलः (tumulaḥ) - tumultuous; सर्वतः (sarvataḥ) - everywhere; अभवत् (abhavat) - arose;]
(Let the infantry and horses be arrayed, O Bharata. The tumultuous sound of conches and drums arose everywhere.)
O Bharata, let the infantry and horses be prepared. The loud sound of conches and drums echoed all around.
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत। व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥६-७१-४॥
tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata। vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam ॥6-71-4॥
[ततः (tataḥ) - then; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; राजा (rājā) - king; धृष्टद्युम्नम् (dhṛṣṭadyumnam) - Dhrishtadyumna; अभाषत (abhāṣata) - spoke; व्यूहम् (vyūham) - formation; व्यूह (vyūha) - arrange; महाबाहो (mahābāho) - mighty-armed one; मकरम् (makaram) - Makara; शत्रुतापनम् (śatrutāpanam) - tormentor of enemies;]
(Then King Yudhishthira spoke to Dhrishtadyumna: "Arrange the formation, O mighty-armed one, in the Makara (crocodile) shape, which torments the enemies.")
King Yudhishthira then instructed Dhrishtadyumna to arrange the troops in the Makara formation, known for its effectiveness in tormenting enemies.
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः। व्यादिदेश महाराज रथिनो रथिनां वरः ॥६-७१-५॥
evamuktastu pārthena dhṛṣṭadyumno mahārathaḥ। vyādideśa mahārāja rathino rathināṃ varaḥ ॥6-71-5॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; तु (tu) - but; पार्थेन (pārthena) - by Pārtha; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; महारथः (mahārathaḥ) - great chariot-warrior; व्यादिदेश (vyādideśa) - commanded; महाराज (mahārāja) - O great king; रथिनः (rathinaḥ) - the charioteers; रथिनाम् (rathinām) - of the charioteers; वरः (varaḥ) - the best;]
(Thus spoken by Pārtha, Dhṛṣṭadyumna, the great chariot-warrior, commanded, O great king, the charioteers, the best of the charioteers.)
Upon being addressed by Pārtha, Dhṛṣṭadyumna, the great chariot-warrior, gave orders to the charioteers, O great king, who were the best among the charioteers.
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः। चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ तुण्डमासीन्महाराज भीमसेनो महाबलः ॥६-७१-६॥
śiro'bhūddrupadastasya pāṇḍavaśca dhanañjayaḥ। cakṣuṣī sahadevaśca nakulaśca mahārathaḥ ॥ tuṇḍamāsīnmahārāja bhīmaseno mahābalaḥ ॥6-71-6॥
[शिरः (śiraḥ) - head; अभूत् (abhūt) - became; द्रुपदः (drupadaḥ) - Drupada; तस्य (tasya) - his; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; च (ca) - and; धनञ्जयः (dhanañjayaḥ) - Dhanañjaya; चक्षुषी (cakṣuṣī) - eyes; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; नकुलः (nakulaḥ) - Nakula; च (ca) - and; महारथः (mahārathaḥ) - great charioteer; तुण्डम् (tuṇḍam) - mouth; आसीत् (āsīt) - was; महाराज (mahārāja) - O great king; भीमसेनः (bhīmasenaḥ) - Bhīmasena; महाबलः (mahābalaḥ) - of great strength;]
(The head was Drupada's, and the Pāṇḍava Dhanañjaya was the eyes, Sahadeva and Nakula were the great charioteers. The mouth was Bhīmasena of great strength, O great king.)
Drupada became the head, Dhanañjaya (Arjuna) was the eyes, Sahadeva and Nakula were the great charioteers, and Bhīmasena, the mighty one, was the mouth, O great king.
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः। सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥६-७१-७॥
saubhadro draupadeyāśca rākṣasaśca ghaṭotkacaḥ। sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ ॥6-71-7॥
[सौभद्रः (saubhadraḥ) - son of Subhadra; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadi; च (ca) - and; राक्षसः (rākṣasaḥ) - demon; च (ca) - and; घटोत्कचः (ghaṭotkacaḥ) - Ghatotkacha; सात्यकिः (sātyakiḥ) - Satyaki; धर्मराजः (dharmarājaḥ) - Dharmaraja; च (ca) - and; व्यूहग्रीवाम् (vyūhagrīvām) - battle formation's neck; समास्थिताः (samāsthitāḥ) - stationed;]
(The son of Subhadra, the sons of Draupadi, the demon Ghatotkacha, Satyaki, and Dharmaraja were stationed at the neck of the battle formation.)
The son of Subhadra, the sons of Draupadi, the demon Ghatotkacha, along with Satyaki and Dharmaraja, took their positions at the forefront of the battle formation.
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः। धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥६-७१-८॥
pṛṣṭham āsīn mahārāja virāṭo vāhinīpatiḥ। dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ ॥6-71-8॥
[पृष्ठम् (pṛṣṭham) - back; आसीत् (āsīt) - was; महाराज (mahārāja) - great king; विराटः (virāṭaḥ) - Virata; वाहिनीपतिः (vāhinīpatiḥ) - commander of the army; धृष्टद्युम्नेन (dhṛṣṭadyumnena) - with Dhrishtadyumna; सहितः (sahitaḥ) - together; महत्या (mahatyā) - with great; सेनया (senayā) - army; वृतः (vṛtaḥ) - surrounded;]
(On the back was the great king Virata, the commander of the army, together with Dhrishtadyumna, surrounded by a great army.)
King Virata, the commander of the army, was positioned at the back, accompanied by Dhrishtadyumna and surrounded by a large army.
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः। धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ॥ दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥६-७१-९॥
kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ। dhṛṣṭaketurnaravyāghraḥ karakarṣaśca vīryavān ॥ dakṣiṇaṃ pakṣamāśritya sthitā vyūhasya rakṣaṇe ॥6-71-9॥
[केकया (kekayā) - Kekaya; भ्रातरः (bhrātaraḥ) - brothers; पञ्च (pañca) - five; वामं (vāmaṃ) - left; पार्श्वं (pārśvaṃ) - side; समाश्रिताः (samāśritāḥ) - having taken refuge; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; नरव्याघ्रः (naravyāghraḥ) - tiger among men; करकर्षः (karakarṣaḥ) - Karakarṣa; च (ca) - and; वीर्यवान् (vīryavān) - valiant; दक्षिणं (dakṣiṇam) - right; पक्षम् (pakṣam) - side; आश्रित्य (āśritya) - having taken refuge; स्थिता (sthitā) - stood; व्यूहस्य (vyūhasya) - of the formation; रक्षणे (rakṣaṇe) - for protection;]
(The five brothers of Kekaya took refuge on the left side. Dhṛṣṭaketu, the tiger among men, and the valiant Karakarṣa stood on the right side for the protection of the formation.)
The five Kekaya brothers positioned themselves on the left flank. Dhṛṣṭaketu, a formidable warrior, and Karakarṣa, known for his valor, took their stand on the right flank to guard the formation.
पादयोस्तु महाराज स्थितः श्रीमान्महारथः। कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥६-७१-१०॥
pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ। kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ ॥6-71-10॥
[पादयोः (pādayoḥ) - at the feet; तु (tu) - but; महाराज (mahārāja) - O great king; स्थितः (sthitaḥ) - standing; श्रीमान् (śrīmān) - the glorious; महारथः (mahārathaḥ) - great chariot-warrior; कुन्तिभोजः (kuntibhojaḥ) - Kuntibhoja; शतानीकः (śatānīkaḥ) - Śatānīka; महत्या (mahatyā) - with a great; सेनया (senayā) - army; वृतः (vṛtaḥ) - surrounded;]
(At the feet, but O great king, stands the glorious great chariot-warrior Kuntibhoja and Śatānīka, surrounded by a great army.)
At your feet, O great king, stands the illustrious warrior Kuntibhoja and Śatānīka, both surrounded by a mighty army.
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली। इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥६-७१-११॥
śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī। irāvāṃśca tataḥ pucche makarasya vyavasthitau ॥6-71-11॥
[शिखण्डी (śikhaṇḍī) - Shikhandi; तु (tu) - but; महेष्वासः (maheṣvāsaḥ) - great archer; सोमकैः (somakaiḥ) - with the Somakas; संवृतः (saṃvṛtaḥ) - surrounded; बली (balī) - strong; इरावान् (irāvān) - Iravan; च (ca) - and; ततः (tataḥ) - then; पुच्छे (pucche) - at the rear; मकरस्य (makarasya) - of the army; व्यवस्थितौ (vyavasthitau) - stationed;]
(Shikhandi, the great archer, but strong, surrounded by the Somakas, and Iravan then stationed at the rear of the army.)
Shikhandi, the great archer, was surrounded by the Somakas. Iravan was then stationed at the rear of the army.
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः। सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥६-७१-१२॥
evametadmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ। sūryodaye mahārāja punaryuddhāya daṃśitāḥ ॥6-71-12॥
[एवम् (evam) - thus; एतत् (etat) - this; महाव्यूहं (mahāvyūhaṃ) - great formation; व्यूह्य (vyūhya) - having arranged; भारत (bhārata) - O Bharata; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; सूर्योदये (sūryodaye) - at sunrise; महाराज (mahārāja) - O great king; पुनः (punaḥ) - again; युद्धाय (yuddhāya) - for battle; दंशिताः (daṃśitāḥ) - prepared;]
(Thus, having arranged this great formation, O Bharata, the Pandavas, at sunrise, O great king, were prepared again for battle.)
Thus, O Bharata, the Pandavas arranged the great formation and were ready for battle again at sunrise, O great king.
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः। समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥६-७१-१३॥
kauravān abhyayus tūrṇaṃ hastyaśvarathapattibhiḥ। samucchritair dhvajaiś citraiḥ śastraiś ca vimalaiḥ śitaiḥ ॥6-71-13॥
[कौरवान् (kauravān) - Kauravas; अभ्ययुः (abhyayuḥ) - approached; तूर्णम् (tūrṇam) - quickly; हस्त्यश्वरथपत्तिभिः (hastyaśvarathapattibhiḥ) - with elephants, horses, chariots, and infantry; समुच्छ्रितैः (samucchritaiḥ) - raised; ध्वजैः (dhvajaiḥ) - with flags; चित्रैः (citraiḥ) - colorful; शस्त्रैः (śastraiḥ) - with weapons; च (ca) - and; विमलैः (vimalaiḥ) - spotless; शितैः (śitaiḥ) - sharp;]
(The Kauravas quickly approached with elephants, horses, chariots, and infantry, with raised colorful flags and spotless sharp weapons.)
The Kauravas advanced swiftly with their forces, banners flying high, and weapons gleaming brightly.
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव। क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥६-७१-१४॥
vyūhaṃ dṛṣṭvā tu tatsainyaṃ pitā devavratas tava। krauñcena mahatā rājanpratyavyūhata vāhinīm ॥6-71-14॥
[व्यूहम् (vyūham) - formation; दृष्ट्वा (dṛṣṭvā) - having seen; तु (tu) - but; तत् (tat) - that; सैन्यम् (sainyaṃ) - army; पिता (pitā) - father; देवव्रतः (devavrataḥ) - Devavrata; तव (tava) - your; क्रौञ्चेन (krauñcena) - in the Krauncha formation; महता (mahatā) - great; राजन् (rājan) - O king; प्रत्यव्यूहत (pratyavyūhata) - counter-arrayed; वाहिनीम् (vāhinīm) - army;]
(Having seen that army, your father Devavrata, O king, counter-arrayed the army in the great Krauncha formation.)
Upon observing that army, your father Devavrata, O king, arranged his forces in the formidable Krauncha formation to counter them.
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत। अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥६-७१-१५॥
tasya tuṇḍe maheṣvāso bhāradvājo vyarocata। aśvatthāmā kṛpaścaiva cakṣurāstāṃ nareśvara ॥6-71-15॥
[तस्य (tasya) - his; तुण्डे (tuṇḍe) - on the beak; महेष्वासः (maheṣvāsaḥ) - great archer; भारद्वाजः (bhāradvājaḥ) - Bharadvaja; व्यरोचत (vyarocata) - shone; अश्वत्थामा (aśvatthāmā) - Ashwatthama; कृपः (kṛpaḥ) - Kripa; च (ca) - and; एव (eva) - indeed; चक्षुः (cakṣuḥ) - eyes; आस्ताम् (āstām) - were; नरेश्वर (nareśvara) - O king;]
(On his beak, the great archer Bharadvaja shone. Ashwatthama and Kripa indeed were the eyes, O king.)
On his beak, the great archer Bharadvaja shone brilliantly. Ashwatthama and Kripa were indeed the eyes, O king.
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः। शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥६-७१-१६॥
kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ। śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām ॥6-71-16॥
[कृतवर्मा (kṛtavarmā) - Kritavarma; तु (tu) - but; सहितः (sahitaḥ) - accompanied by; काम्बोजारट्टबाह्लिकैः (kāmbojāraṭṭabāhlikaiḥ) - by the Kambojas, Arattas, and Bahlikas; शिरसि (śirasi) - at the head; आसीत् (āsīt) - was; नरश्रेष्ठः (naraśreṣṭhaḥ) - the best among men; श्रेष्ठः (śreṣṭhaḥ) - the best; सर्वधनुष्मताम् (sarvadhanuṣmatām) - of all bowmen;]
(Kritavarma, however, was accompanied by the Kambojas, Arattas, and Bahlikas; at the head was the best among men, the best of all bowmen.)
Kritavarma, along with the Kambojas, Arattas, and Bahlikas, was at the forefront, recognized as the best among men and the finest of all archers.
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष। दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥६-७१-१७॥
grīvāyāṃ śūrasenastu tava putraśca māriṣa। duryodhano mahārāja rājabhirbahubhirvṛtaḥ ॥6-71-17॥
[ग्रीवायाम् (grīvāyām) - on the neck; शूरसेनः (śūrasenaḥ) - Śūrasena; तु (tu) - but; तव (tava) - your; पुत्रः (putraḥ) - son; च (ca) - and; मारिष (māriṣa) - O great one; दुर्योधनः (duryodhanaḥ) - Duryodhana; महाराज (mahārāja) - O great king; राजभिः (rājabhiḥ) - by kings; बहुभिः (bahubhiḥ) - by many; वृतः (vṛtaḥ) - surrounded;]
(On the neck, Śūrasena, but your son, O great one, Duryodhana, O great king, surrounded by many kings.)
O great one, your son Duryodhana, the great king, was surrounded by many kings, including Śūrasena, on the neck.
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः। उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥६-७१-१८॥
prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ। urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ ॥6-71-18॥
[प्राग्ज्योतिषः (prāgjyotiṣaḥ) - Pragjyotisha; तु (tu) - but; सहितः (sahitaḥ) - together with; मद्र (madra) - Madras; सौवीर (sauvīra) - Sauvira; केकयैः (kekayaiḥ) - Kekayas; उरसि (urasi) - in the chest; अभूत् (abhūt) - was; नरश्रेष्ठ (naraśreṣṭha) - O best of men; महत्या (mahatyā) - with a great; सेनया (senayā) - army; वृतः (vṛtaḥ) - surrounded;]
(Pragjyotisha, together with the Madras, Sauviras, and Kekayas, was surrounded by a great army in the chest, O best of men.)
Pragjyotisha, accompanied by the Madras, Sauviras, and Kekayas, was encircled by a formidable army, O best of men.
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः। वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥६-७१-१९॥
svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ। vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ ॥6-71-19॥
[स्वसेनया (svasenayā) - with his army; च (ca) - and; सहितः (sahitaḥ) - accompanied; सुशर्मा (suśarmā) - Susharma; प्रस्थलाधिपः (prasthalādhipaḥ) - the ruler of Prasthala; वामं (vāmaṃ) - left; पक्षं (pakṣaṃ) - wing; समाश्रित्य (samāśritya) - having taken refuge; दंशितः (daṃśitaḥ) - attacked; समवस्थितः (samavasthitaḥ) - stood firm;]
(With his army and accompanied by Susharma, the ruler of Prasthala, having taken refuge on the left wing, attacked and stood firm.)
Susharma, the ruler of Prasthala, accompanied by his army, took position on the left wing, attacked, and stood firm.
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः। दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥६-७१-२०॥
tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ। dakṣiṇaṃ pakṣamāśritya sthitā vyūhasya bhārata ॥6-71-20॥
[तुषारा (tuṣārā) - Tusharas; यवनाः (yavanāḥ) - Yavanas; च (ca) - and; एव (eva) - indeed; शकाः (śakāḥ) - Shakas; च (ca) - and; सह (saha) - with; चूचुपैः (cūcupaiḥ) - Chuchupas; दक्षिणं (dakṣiṇam) - southern; पक्षम् (pakṣam) - flank; आश्रित्य (āśritya) - having occupied; स्थिताः (sthitāḥ) - stood; व्यूहस्य (vyūhasya) - of the formation; भारत (bhārata) - O Bharata;]
(Tusharas, Yavanas, and Shakas, along with Chuchupas, having occupied the southern flank, stood in the formation, O Bharata.)
The Tusharas, Yavanas, and Shakas, along with the Chuchupas, took position on the southern flank of the formation, O Bharata.
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष। व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥६-७१-२१॥
śrutāyuśca śatāyuśca saumadattiśca māriṣa। vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam ॥6-71-21॥
[श्रुतायुः (śrutāyuḥ) - Śrutāyu; च (ca) - and; शतायुः (śatāyuḥ) - Śatāyu; च (ca) - and; सौमदत्तिः (saumadattiḥ) - Saumadatti; च (ca) - and; मारिष (māriṣa) - O great one; व्यूहस्य (vyūhasya) - of the formation; जघने (jaghane) - at the rear; तस्थुः (tasthuḥ) - stood; रक्षमाणाः (rakṣamāṇāḥ) - protecting; परस्परम् (parasparam) - each other;]
(Śrutāyu, Śatāyu, and Saumadatti, O great one, stood at the rear of the formation, protecting each other.)
Śrutāyu, Śatāyu, and Saumadatti, O great one, stood at the rear of the formation, guarding each other.
ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह। सूर्योदये महाराज ततो युद्धमभून्महत् ॥६-७१-२२॥
tato yuddhāya sañjagmuḥ pāṇḍavāḥ kauravaiḥ saha। sūryodaye mahārāja tato yuddhamabhūnmahat ॥6-71-22॥
[ततः (tataḥ) - then; युद्धाय (yuddhāya) - for battle; सञ्जग्मुः (sañjagmuḥ) - went; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; कौरवैः (kauravaiḥ) - with the Kauravas; सह (saha) - together; सूर्योदये (sūryodaye) - at sunrise; महाराज (mahārāja) - O great king; ततः (tataḥ) - then; युद्धम् (yuddham) - battle; अभूत् (abhūt) - occurred; महत् (mahat) - great;]
(Then the Pandavas went for battle with the Kauravas together. At sunrise, O great king, then a great battle occurred.)
Then the Pandavas and the Kauravas went to battle together. At sunrise, O great king, a great battle took place.
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः। हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥६-७१-२३॥
pratīyū rathino nāgānnāgāśca rathino yayuḥ। hayārohā hayārohānrathinaścāpi sādinaḥ ॥6-71-23॥
[प्रतीयू (pratīyū) - advanced; रथिनः (rathinaḥ) - charioteers; नागान् (nāgān) - elephants; नागाः (nāgāḥ) - elephants; च (ca) - and; रथिनः (rathinaḥ) - charioteers; ययुः (yayuḥ) - went; हयारोहा (hayārohā) - horse riders; हयारोहान् (hayārohān) - horse riders; रथिनः (rathinaḥ) - charioteers; च (ca) - and; अपि (api) - also; सादिनः (sādinaḥ) - horsemen;]
(The charioteers advanced towards the elephants, and the elephants went towards the charioteers. The horse riders went towards the horse riders, and the charioteers also towards the horsemen.)
The charioteers moved towards the elephants, and the elephants approached the charioteers. Similarly, the horse riders moved towards each other, and the charioteers also approached the horsemen.
सारथिं च रथी राजन्कुञ्जरांश्च महारणे। हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥६-७१-२४॥
sārathiṃ ca rathī rājan kuñjarāṃś ca mahāraṇe। hastyārohā rathārohān rathinaś cāpi sā dinaḥ ॥6-71-24॥
[सारथिं (sārathim) - charioteer; च (ca) - and; रथी (rathī) - warrior; राजन् (rājan) - O king; कुञ्जरान् (kuñjarān) - elephants; च (ca) - and; महारणे (mahāraṇe) - in the great battle; हस्त्यारोहा (hastyārohā) - elephant riders; रथारोहान् (rathārohān) - chariot riders; रथिनः (rathinaḥ) - warriors; च (ca) - and; अपि (api) - also; सादिनः (sādinaḥ) - horsemen;]
(The charioteer and the warrior, O king, the elephants and in the great battle, the elephant riders, the chariot riders, the warriors and also the horsemen.)
O king, in the great battle, the charioteer, the warrior, the elephants, the elephant riders, the chariot riders, the warriors, and the horsemen were all present.
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः। अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥६-७१-२५॥
rathinaḥ pattibhiḥ sārdhaṃ sādināścāpi pattibhiḥ। anyonyaṃ samare rājanpratyadhāvannamarṣitāḥ ॥6-71-25॥
[रथिनः (rathinaḥ) - charioteers; पत्तिभिः (pattibhiḥ) - with infantry; सार्धं (sārdham) - together with; सादिनः (sādinaḥ) - horsemen; च (ca) - and; अपि (api) - also; पत्तिभिः (pattibhiḥ) - with infantry; अन्योन्यं (anyonyaṃ) - each other; समरे (samare) - in battle; राजन् (rājan) - O king; प्रत्यधावन् (pratyadhāvan) - ran against; अमर्षिताः (amarṣitāḥ) - angrily;]
(Charioteers with infantry, together with horsemen and also with infantry, ran against each other in battle, O king, angrily.)
The charioteers, along with the infantry, and the horsemen, also with their foot soldiers, charged at each other in the battle, O king, with great anger.
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः। शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥६-७१-२६॥
bhīmasenārjunayamairguptā cānyairmahārathaiḥ। śuśubhe pāṇḍavī senā nakṣatrairiva śarvarī ॥6-71-26॥
[भीमसेन (bhīmasena) - Bhimasena; अर्जुन (arjuna) - Arjuna; यमैः (yamaiḥ) - by Yama; गुप्ता (guptā) - protected; च (ca) - and; अन्यैः (anyaiḥ) - by others; महारथैः (mahārathaiḥ) - by great warriors; शुशुभे (śuśubhe) - shone; पाण्डवी (pāṇḍavī) - Pandava; सेना (senā) - army; नक्षत्रैः (nakṣatraiḥ) - by stars; इव (iva) - like; शर्वरी (śarvarī) - night;]
(Protected by Bhimasena, Arjuna, Yama, and other great warriors, the Pandava army shone like stars in the night.)
The Pandava army, guarded by Bhimasena, Arjuna, Yama, and other great warriors, shone brightly like stars in the night.
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः। तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥६-७१-२७॥
tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ। tavāpi vibabhau senā grahairdyauriva saṁvṛtā ॥6-71-27॥
[तथा (tathā) - thus; भीष्म (bhīṣma) - Bhishma; कृप (kṛpa) - Kripa; द्रोण (droṇa) - Drona; शल्य (śalya) - Shalya; दुर्योधन (duryodhana) - Duryodhana; आदिभिः (ādibhiḥ) - and others; तव (tava) - your; अपि (api) - also; विबभौ (vibabhau) - shone; सेना (senā) - army; ग्रहैः (grahaiḥ) - by planets; द्यौः (dyauḥ) - sky; इव (iva) - like; संवृता (saṁvṛtā) - covered;]
(Thus, your army, along with Bhishma, Kripa, Drona, Shalya, Duryodhana, and others, shone like the sky covered by planets.)
In this way, your army, accompanied by Bhishma, Kripa, Drona, Shalya, Duryodhana, and others, appeared resplendent, resembling the sky adorned with planets.
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी। अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥६-७१-२८॥
bhīmasenastu kaunteyo droṇaṃ dṛṣṭvā parākramī। abhyayājjavanairaśvairbhāradvājasya vāhinīm ॥6-71-28॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; तु (tu) - but; कौन्तेयः (kaunteyaḥ) - son of Kunti; द्रोणम् (droṇam) - Drona; दृष्ट्वा (dṛṣṭvā) - seeing; पराक्रमी (parākramī) - valiant; अभ्ययात् (abhyayāt) - approached; जवनैः (javanaiḥ) - with swift; अश्वैः (aśvaiḥ) - horses; भारद्वाजस्य (bhāradvājasya) - of Bharadvaja; वाहिनीम् (vāhinīm) - army;]
(Bhimasena, the son of Kunti, seeing Drona, the valiant one, approached the army of Bharadvaja with swift horses.)
Bhimasena, the son of Kunti, upon seeing the valiant Drona, swiftly approached Bharadvaja's army with his horses.
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः। विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥६-७१-२९॥
droṇastu samare kruddho bhīmaṃ navabhirāyasaiḥ। vivyādha samare rājanmarmāṇyuddiśya vīryavān ॥6-71-29॥
[द्रोणः (droṇaḥ) - Drona; तु (tu) - but; समरे (samare) - in battle; क्रुद्धः (kruddhaḥ) - angry; भीमम् (bhīmam) - Bhima; नवभिः (navabhiḥ) - with nine; आयसैः (āyasaiḥ) - iron (arrows); विव्याध (vivyādha) - pierced; समरे (samare) - in battle; राजन् (rājan) - O king; मर्माणि (marmāṇi) - vital parts; उद्दिश्य (uddiśya) - aiming; वीर्यवान् (vīryavān) - the mighty;]
(But Drona, angry in battle, pierced Bhima with nine iron arrows, aiming at the vital parts, O king, the mighty one.)
In the battle, the mighty and angry Drona targeted Bhima and pierced him with nine iron arrows, aiming at his vital parts, O king.
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे। सारथिं प्रेषयामास यमस्य सदनं प्रति ॥६-७१-३०॥
dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge। sārathiṃ preṣayāmāsa yamasya sadanaṃ prati ॥6-71-30॥
[दृढाहतः (dṛḍhāhataḥ) - firmly struck; ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; भारद्वाजस्य (bhāradvājasya) - of Bharadvaja; संयुगे (saṃyuge) - in battle; सारथिम् (sārathim) - the charioteer; प्रेषयामास (preṣayāmāsa) - sent; यमस्य (yamasya) - to Yama; सदनं (sadanaṃ) - abode; प्रति (prati) - towards;]
(Then Bhima, having firmly struck, sent the charioteer of Bharadvaja towards the abode of Yama in battle.)
Then Bhima, with a powerful strike in the battle, sent Bharadvaja's charioteer to the abode of Yama.
स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान्। व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥६-७१-३१॥
sa saṅgṛhya svayaṃ vāhānbhāradvājaḥ pratāpavān। vyadhamatpāṇḍavīṃ senāṃ tūlarāśimivānalaḥ ॥6-71-31॥
[स (sa) - he; सङ्गृह्य (saṅgṛhya) - having gathered; स्वयं (svayaṃ) - himself; वाहान् (vāhān) - chariots; भारद्वाजः (bhāradvājaḥ) - Bharadvaja; प्रतापवान् (pratāpavān) - the powerful; व्यधमत् (vyadhamat) - smashed; पाण्डवीं (pāṇḍavīm) - of the Pandavas; सेनां (senāṃ) - army; तूलराशिम् (tūlarāśim) - cotton heap; इव (iva) - like; अनलः (analaḥ) - fire;]
(He, Bharadvaja, the powerful, having gathered the chariots himself, smashed the Pandava army like a heap of cotton, like fire.)
Bharadvaja, the powerful warrior, personally gathered his chariots and attacked the Pandava army, scattering them like a heap of cotton consumed by fire.
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम। सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥६-७१-३२॥
te vadhyamānā droṇena bhīṣmeṇa ca narottama। sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan ॥6-71-32॥
[ते (te) - they; वध्यमाना (vadhyamānā) - being killed; द्रोणेन (droṇena) - by Droṇa; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; च (ca) - and; नरोत्तम (narottama) - O best among men; सृञ्जयाः (sṛñjayāḥ) - the Sṛñjayas; केकयैः (kekayaiḥ) - with the Kekayas; सार्धं (sārdham) - together; पलायनपराभवन् (palāyanaparābhavan) - were defeated in retreat;]
(They, being killed by Droṇa and Bhīṣma, O best among men, the Sṛñjayas together with the Kekayas were defeated in retreat.)
O best among men, the Sṛñjayas and the Kekayas, being attacked by Droṇa and Bhīṣma, were forced to retreat and were defeated.
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्। मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥६-७१-३३॥
tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam। muhyate tatra tatraiva samadeva varāṅganā ॥6-71-33॥
[तथैव (tathaiva) - in the same way; तावकं (tāvakaṃ) - your; सैन्यं (sainyaṃ) - army; भीमार्जुनपरिक्षतम् (bhīmārjunaparikṣatam) - tested by Bhima and Arjuna; मुह्यते (muhyate) - is confused; तत्र (tatra) - there; तत्रैव (tatraiva) - right there; समदेव (samadeva) - equally; वराङ्गना (varāṅganā) - beautiful women;]
(In the same way, your army, tested by Bhima and Arjuna, is confused there and right there equally by beautiful women.)
Similarly, your army, which has been tested by Bhima and Arjuna, finds itself bewildered in various places by the equally enchanting presence of beautiful women.
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये। आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥६-७१-३४॥
abhidyetāṃ tato vyūhau tasminvīravarakṣaye। āsīdvyatikaro ghorastava teṣāṃ ca bhārata ॥6-71-34॥
[अभिद्येतां (abhidyetāṃ) - pierced; ततः (tataḥ) - then; व्यूहौ (vyūhau) - formations; तस्मिन् (tasmin) - in that; वीरवरक्षये (vīravarakṣaye) - destruction of the best heroes; आसीत् (āsīt) - there was; व्यतिकरः (vyatikaraḥ) - a clash; घोरः (ghoraḥ) - terrible; तव (tava) - your; तेषाम् (teṣām) - their; च (ca) - and; भारत (bhārata) - O Bharata;]
(Then the formations were pierced in that destruction of the best heroes. There was a terrible clash between your and their forces, O Bharata.)
Then the formations were broken through in that great destruction of the best heroes. A terrible clash ensued between your forces and theirs, O Bharata.
तदद्भुतमपश्याम तावकानां परैः सह। एकायनगताः सर्वे यदयुध्यन्त भारत ॥६-७१-३५॥
tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha। ekāyanagatāḥ sarve yadayudhyanta bhārata ॥6-71-35॥
[तत् (tat) - that; अद्भुतम् (adbhutam) - wonderful; अपश्याम (apaśyāma) - we saw; तावकानाम् (tāvakānām) - of your side; परैः (paraiḥ) - with the enemies; सह (saha) - together; एकायनगताः (ekāyanagatāḥ) - gathered in one place; सर्वे (sarve) - all; यत् (yat) - who; अयुध्यन्त (ayudhyanta) - fought; भारत (bhārata) - O Bhārata;]
(That wonderful sight we saw, all your men gathered in one place with the enemies, who fought, O Bhārata.)
O Bhārata, we witnessed that astonishing event where all your men and the enemies gathered in one place and fought.
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते। युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥६-७१-३६॥
pratisaṁvārya cāstrāṇi te'nyonyasya viśāṁ pate। yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ ॥6-71-36॥
[प्रतिसंवार्य (pratisaṁvārya) - having countered; च (ca) - and; अस्त्राणि (astrāṇi) - weapons; ते (te) - they; अन्योन्यस्य (anyonyasya) - each other's; विशां (viśāṁ) - of the people; पते (pate) - O lord; युयुधुः (yuyudhuḥ) - fought; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; च (ca) - and; एव (eva) - indeed; कौरवाः (kauravāḥ) - the Kauravas; महारथाः (mahārathāḥ) - great warriors;]
(Having countered each other's weapons, O lord of the people, the Pandavas and the Kauravas, the great warriors, fought.)
The great warriors, the Pandavas and the Kauravas, engaged in battle, countering each other's weapons, O lord of the people.