6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.071
Core and Pancharatra: The sixth-day battle begins with the Makara formation of the Pandava army. The Kauravs make a formidable Krauncha counter-formation.
सञ्जय उवाच॥
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः। व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥६-७१-१॥
तत्र शब्दो महानासीत्तव तेषां च भारत। युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥६-७१-२॥
संनह्यतां पदातीनां हयानां चैव भारत। शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥६-७१-३॥
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत। व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥६-७१-४॥
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः। व्यादिदेश महाराज रथिनो रथिनां वरः ॥६-७१-५॥
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः। चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ तुण्डमासीन्महाराज भीमसेनो महाबलः ॥६-७१-६॥
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः। सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥६-७१-७॥
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः। धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥६-७१-८॥
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः। धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ॥ दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥६-७१-९॥
पादयोस्तु महाराज स्थितः श्रीमान्महारथः। कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥६-७१-१०॥
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली। इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥६-७१-११॥
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः। सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥६-७१-१२॥
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः। समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥६-७१-१३॥
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव। क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥६-७१-१४॥
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत। अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥६-७१-१५॥
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः। शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥६-७१-१६॥
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष। दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥६-७१-१७॥
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः। उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥६-७१-१८॥
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः। वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥६-७१-१९॥
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः। दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥६-७१-२०॥
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष। व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥६-७१-२१॥
ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह। सूर्योदये महाराज ततो युद्धमभून्महत् ॥६-७१-२२॥
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः। हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥६-७१-२३॥
सारथिं च रथी राजन्कुञ्जरांश्च महारणे। हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥६-७१-२४॥
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः। अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥६-७१-२५॥
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः। शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥६-७१-२६॥
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः। तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥६-७१-२७॥
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी। अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥६-७१-२८॥
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः। विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥६-७१-२९॥
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे। सारथिं प्रेषयामास यमस्य सदनं प्रति ॥६-७१-३०॥
स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान्। व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥६-७१-३१॥
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम। सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥६-७१-३२॥
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्। मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥६-७१-३३॥
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये। आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥६-७१-३४॥
तदद्भुतमपश्याम तावकानां परैः सह। एकायनगताः सर्वे यदयुध्यन्त भारत ॥६-७१-३५॥
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते। युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥६-७१-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.