6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.086
sañjaya uvāca॥
Sanjaya said:
vartamāne tathā raudre rājanvīravarakṣaye । śakuniḥ saubalaḥ śrīmānpāṇḍavānsamupādravat ॥6-86-1॥
In the fierce and ongoing destruction of the best of heroes, O king, the illustrious Shakuni, son of Subala, attacked the Pandavas.
tathaiva sātvato rājan hārdikyaḥ paravīrahā । abhyadravata saṅgrāme pāṇḍavānām anīkinīm ॥6-86-2॥
Similarly, O king, Sātvata Hārdikya, known for destroying enemy heroes, charged against the Pāṇḍava army in the battle.
tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām । āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ ॥6-86-3॥
Then, all the chiefs of the Kambojas, those born in the river regions, the horses, the Arattas, those born in the land, and those from the Sindhu region were gathered.
vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām । ye cāpare tittirajā javanā vātaraṃhasaḥ ॥6-86-4॥
The forest-dwellers, the bright ones, and the mountain-dwellers, along with others born of the partridge, are swift and as fast as the wind.
suvarṇālaṅkṛtairetairmarmavadbhiḥ sukalpitaiḥ । hayairvātajavairmukhyaiḥ pāṇḍavasya suto balī ॥ abhyavartata tatsainyaṃ hṛṣṭarūpaḥ parantapaḥ ॥6-86-5॥
The strong son of Pandava, adorned with golden armors and mounted on chief horses swift as the wind, advanced his army with a joyful appearance, ready to scorch his foes.
arjunasya atha dāyāda irāvān nāma vīryavān । sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā ॥6-86-6॥
Iravan, the valiant son of Arjuna, was born to the wise Partha and the daughter of the serpent king.
airāvatena sā dattā anapatyā mahātmanā । patyau hate suparṇena kṛpaṇā dīnacetanā ॥6-86-7॥
She was given by Airāvata, being childless, by the great soul. After her husband was killed by Suparna, she became miserable and distressed in mind.
bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām । evameṣa samutpannaḥ parakṣetre'rjunātmajaḥ ॥6-86-8॥
Arjuna, driven by desire, accepted her as his wife. Thus, Arjuna's son was born in another's domain.
sa nāgaloke saṁvṛddho mātṛā ca parirakṣitaḥ । pitṛvyeṇa parityaktaḥ pārthadveṣāddurātmanā ॥6-86-9॥
He was raised in the world of serpents, protected by his mother, but abandoned by his uncle due to his wicked nature and hatred towards Partha.
rūpavān vīryasampanno guṇavān satyavikramaḥ । indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam ॥6-86-10॥
The handsome and valorous one, virtuous and truly courageous, quickly went to the realm of Indra upon hearing that Arjuna had gone there.
so'bhigamya mahātmānaṃ pitaraṃ satyavikramam । abhyavādayadavyagro vinayena kṛtāñjaliḥ ॥ irāvān asmi bhadraṃ te putraś cāhaṃ tavābhibho ॥6-86-11॥
Iravan approached his noble father, known for his true prowess, and respectfully saluted him with folded hands, saying, "I am Iravan, your son, and I seek your blessings, O lord."
mātuḥ samāgamo yaśca tatsarvaṃ pratyavedayat । tacca sarvaṃ yathāvṛttamanusasmāra pāṇḍavaḥ ॥6-86-12॥
Pāṇḍava recalled the meeting with his mother and everything that was informed, remembering it exactly as it occurred.
pariṣvajya sutaṃ cāpi so''tmanaḥ sadṛśaṃ guṇaiḥ । prītimānabhavatpārtho devarājaniveśane ॥6-86-13॥
Arjuna, having embraced his son who was like him in virtues, felt pleased in the abode of Indra.
so'rjunena samājñapto devaloke tadā nṛpa । prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata ॥ yuddhakāle tvayāsmākaṃ sāhyaṃ deyamiti prabho ॥6-86-14॥
In the world of the gods, O king, he was instructed by Arjuna with affection. O mighty-armed descendant of Bharata, you should provide us assistance at the time of war, O lord.
bāḍhamityevamuktvā ca yuddhakāla upāgataḥ । kāmavarṇajavairaśvaiḥ saṃvṛto bahubhirnṛpa ॥6-86-15॥
The king, having affirmed and spoken in this manner, arrived at the battlefield, surrounded by many swift and beautifully colored horses.
te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ । utpetuḥ sahasā rājanhaṃsā iva mahodadhau ॥6-86-16॥
The horses, adorned with golden harnesses and of various colors, swiftly rose up like swans in the vast ocean, O king.
te tvadīyānsamāsādya hayasaṅghānmahājavān । kroḍaiḥ kroḍānabhighnanto ghoṇābhiśca parasparam ॥ nipetuḥ sahasā rājansuvegābhihatā bhuvi ॥6-86-17॥
They reached your fast-moving groups of horses and, striking each other with their flanks and snouts, suddenly fell to the ground, O king, overwhelmed by their great speed.
nipatadbhiḥ tathā taiśca hayasaṅghaiḥ parasparam । śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā ॥6-86-18॥
A terrible sound was heard as the groups of horses fell, similar to the fall of Garuda.
tathaiva ca mahārāja sametyānyonyamāhave । parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ ॥6-86-19॥
In the same manner, O great king, the horsemen, having gathered in battle, engaged in a dreadful mutual slaughter.
tasmiṁstathā vartamāne saṅkule tumule bhṛśam । ubhayorapi saṁśāntā hayasaṅghāḥ samantataḥ ॥6-86-20॥
In that situation, which was thus intensely confused and tumultuous, the groups of horses on both sides were calmed all around.
prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ । vilayaṃ samanuprāptāstakṣamāṇāḥ parasparam ॥6-86-21॥
The heroes, their arrows spent and horses slain, exhausted from fatigue, reached a state of destruction, attacking one another.
tataḥ kṣīṇe hayānīke kiñciccheṣe ca bhārata । saubalasyaātmajāḥ śūrā nirgatā raṇamūrdhani ॥6-86-22॥
Then, as the cavalry forces were reduced and only a few remained, the brave sons of Saubala came forth to the front lines of the battle, O Bharata.
vāyuvegasamasparśā jave vāyusamāṁstathā । āruhya śīlasampannānvayaḥsthāṁsturagottamān ॥6-86-23॥
They mounted excellent horses that were as fast as the wind, endowed with good conduct, and in their prime.
gajo gavākṣo vṛṣakaś carmavān ārjavaḥ śukaḥ । ṣaḍ ete balasampannā niryayur mahato balāt ॥6-86-24॥
The six warriors, including the elephant, Gavaksha, Vrishaka, Charmavan, Arjava, and Shuka, who were endowed with great strength, left the mighty army.
vāryamāṇāḥ śakuninā svaiśca yodhairmahābalaiḥ । saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ ॥6-86-25॥
They were being restrained by Śakuni and their own mighty warriors, all of whom were fully armed, skilled in battle, fierce in appearance, and very strong.
tadānīkaṃ mahābāho bhittvā paramadurjayam । balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ ॥ viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ ॥6-86-26॥
O mighty-armed one, the Gandharas, intoxicated with battle, joyfully entered the army, which was extremely difficult to conquer, with great force, desiring victory for heaven.
tān praviṣṭāṃs tadā dṛṣṭvā irāvān api vīryavān । abravīt samare yodhān vicitrābharaṇāyudhān ॥6-86-27॥
Iravan, the valiant, upon seeing them enter, addressed the warriors in battle adorned with various ornaments and weapons.
yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ । hanyante samare sarve tathā nītirvidhīyatām ॥6-86-28॥
The policy should be established in such a way that all of Dhritarashtra's warriors, along with their followers and vehicles, are being killed in battle.
bāḍhamityevamuktvā te sarve yodhā irāvataḥ । jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ ॥6-86-29॥
After affirming their resolve, all the warriors of Irāvata attacked and defeated the enemy forces, which were otherwise considered invincible in battle.
tadanīkam anīkena samare vīkṣya pātitam । amṛṣyamāṇās te sarve subalasyātmajā raṇe ॥ irāvantam abhidrutya sarvataḥ paryavārayan ॥6-86-30॥
Upon witnessing their army fallen in battle, all the sons of Subala, unable to tolerate the sight, surrounded Iravan from all sides and attacked him in the battlefield.
tāḍayantaḥ śitaiḥ prāsaiścodayantaḥ parasparam । te śūrāḥ paryadhāvanta kurvanto mahadākulam ॥6-86-31॥
The heroes, striking with sharp spears and urging each other on, ran around causing great chaos.
irāvānatha nirbhinnaḥ prāsaitīkṣṇairmahātmabhiḥ । sravatā rudhireṇāktastottrairviddha iva dvipaḥ ॥6-86-32॥
Iravan was then pierced by the great warriors with sharp spears, and he was smeared with flowing blood, appearing like an elephant pierced with goads.
urasya ca pṛṣṭhe ca pārśvayoś ca bhṛśāhataḥ । eko bahubhir atyarthaṃ dhairyād rājan na vivyathe ॥6-86-33॥
Despite being severely struck on the chest, back, and sides by many, the courageous one, O king, was not disturbed.
irāvānatha saṅkruddhaḥ sarvāṃstāniśitaiḥ śaraiḥ । mohayāmāsa samare viddhvā parapurañjayaḥ ॥6-86-34॥
Iravan, filled with rage, confused all his enemies with his sharp arrows in the battle, proving himself as the conqueror of enemy cities.
prāsānuddhṛtya sarvāṃśca svaśarīrādariṃdamaḥ । taireva tāḍayāmāsa subalasyātmajānraṇe ॥6-86-35॥
The warrior, known for subduing enemies, pulled out all the spears from his own body and used them to strike the sons of Subala in the battle.
nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram । padātistūrṇamāgacchajjighāṃsuḥ saubalānyudhi ॥6-86-36॥
The foot-soldier, having drawn his sharp sword and taken his quiver, quickly approached with the intent to kill Shakuni's followers in the battle.
tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ । bhūyaḥ krodhasamāviṣṭā irāvantamathādravan ॥6-86-37॥
Then, having regained their senses, all the sons of Subala, filled with rage, charged again towards Iravan.
irāvān api khaḍgena darśayan pāṇi-lāghavam । abhyavartata tān sarvān saubalān bala-darpitaḥ ॥6-86-38॥
Iravan, demonstrating his skill with the sword, confidently advanced towards all the sons of Subala, filled with pride in his strength.
lāghavenātha carataḥ sarve te subalātmajāḥ । antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ ॥6-86-39॥
Then, with agility, all the sons of Subala moved swiftly without finding any gap.
bhūmiṣṭhamatha taṃ saṅkhye sampradṛśya tataḥ punaḥ । parivārya bhṛśaṃ sarve grahītumupacakramuḥ ॥6-86-40॥
Standing on the ground, they saw him in the battle and then all of them surrounded him intensely to capture him again.
athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ । upahastāvahastābhyāṃ teṣāṃ gātrāṇyakṛntata ॥6-86-41॥
Then, the enemy tormentor approached and with his sword in both hands, he cut off their limbs.
āyudhāni ca sarveṣāṃ bāhūnapi ca bhūṣitān । apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ ॥6-86-42॥
The weapons and adorned arms of all fell to the ground, their limbs severed, lifeless.
vṛṣakastu mahārāja bahudhā parivikṣataḥ । amucyata mahāraudrāttasmādvīrāvakartanāt ॥6-86-43॥
Vṛṣaka, the great king, was severely tormented but eventually freed from the immense terror caused by the slaughter of heroes.
tānsarvānpatitāndṛṣṭvā bhīto duryodhanastataḥ । abhyabhāṣata saṅkruddho rākṣasaṃ ghoradarśanam ॥6-86-44॥
Upon witnessing all his fallen warriors, a fearful Duryodhana then angrily addressed the terrifying demon.
ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinamariṃdamam । vairiṇaṃ bhīmasenasya pūrvaṃ bakavadena vai ॥6-86-45॥
The sage Rishyasringa, known for his great archery skills and deceitful nature, was an enemy of Bhimasena, especially before the killing of Baka.
paśya vīra yathā hyeṣa phalgunasya suto balī । māyāvī vipriyaṃ ghoramakārṣīnme balakṣayam ॥6-86-46॥
Observe, O hero, how this strong son of Phalguna, with his deceptive ways, has caused me a terrible loss of strength through his unpleasant actions.
tvaṁ ca kāmagamastāta māyāstre ca viśāradaḥ । kṛtavairaśca pārthena tasmādenaṁ raṇe jahi ॥6-86-47॥
O dear one, you are skilled in moving at will and in the art of illusion. You have enmity with Arjuna, so you must slay him in battle.
bāḍhamityevamuktvā tu rākṣaso ghoradarśanaḥ । prayayau siṃhanādena yatrārjunasuto yuvā ॥6-86-48॥
The terrible-looking demon, after affirming with certainty, left with a lion's roar towards the location of Arjuna's young son.
svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ । vīraiḥ prahāribhir yuktaḥ svairanīkaiḥ samāvṛtaḥ ॥ nihantukāmaḥ samare irāvantaṃ mahābalam ॥6-86-49॥
Mounted with warriors skilled in battle and spotless spear warriors, equipped with heroes and strikers, he was surrounded by his own troops, eager to slay the mighty Iravan in battle.
irāvānapi saṅkruddhastvaramāṇaḥ parākramī । hantukāmamamitraghno rākṣasaṃ pratyavārayat ॥6-86-50॥
Iravan, filled with anger and urgency, the valiant warrior who destroys enemies, sought to kill and blocked the demon.
tamāpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ । tvaramāṇastato māyāṃ prayoktumupacakrame ॥6-86-51॥
The very mighty demon, upon seeing him approach, hastily began to employ his magical powers.
tena māyāmayāḥ kḷptā hayāstāvanta eva hi । svārūḍhā rākṣasairghoraiḥ śūlapaṭṭiśapāṇibhiḥ ॥6-86-52॥
He created many illusory horses, which were mounted by fearsome demons wielding spears and shields.
te saṁrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ । acirādgamayāmasuḥ pretalokaṁ parasparam ॥6-86-53॥
The two thousand excited warriors, having gathered, quickly sent each other to the world of the dead.
tasmiṁstu nihate sainye tāvubhau yuddhadurmadau । saṅgrāme vyavatiṣṭhetāṁ yathā vai vṛtravāsavau ॥6-86-54॥
In the slain army, both of them, intoxicated with battle, stood in the battlefield like Vritra and Indra.
ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam । irāvān krodhasaṃrabdhaḥ pratyadhāvan mahābalaḥ ॥6-86-55॥
Upon seeing the demon, who was arrogant in battle, the mighty and enraged Iravan charged towards him.
samabhyāśagatasyaājau tasya khaḍgena durmateḥ । ciccheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam ॥6-86-56॥
In the battle, he approached and with his sword, cut down the bow, the shining quiver, and the five arrows of the evil-minded one.
sa nikṛttaṃ dhanurdṛṣṭvā khaṃ javena samāviśat । irāvantamabhikruddhaṃ mohayanniva māyayā ॥6-86-57॥
He swiftly ascended to the sky after seeing the cut-off bow, seemingly bewildering the angry Iravan with his illusion.
tato'ntarikṣamutpatya irāvānapi rākṣasam । vimohayitvā māyābhistasya gātrāṇi sāyakaiḥ ॥ ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ ॥6-86-58॥
Then Iravan rose to the sky and, using illusions, deluded the demon and cut his limbs with arrows. He was a master of all vital points, able to take any form at will, and was invincible.
tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ । sambabhūva mahārāja samavāpa ca yauvanam ॥6-86-59॥
Thus, the best among demons was repeatedly struck by arrows, yet he regained his youth, O great king.
māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam । evaṃ tadrākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohat ॥6-86-60॥
The illusion is inherent to them, and their youthful appearance and form are born out of desire. Thus, whenever a limb of that demon was cut, it would grow back again.
irāvānapi saṅkruddho rākṣasaṃ taṃ mahābalam । paraśvadena tīkṣṇena ciccheda ca punaḥ punaḥ ॥6-86-61॥
Iravan, in his anger, repeatedly struck the mighty demon with his sharp axe.
sa tena balinā vīraś chidyamāna iva drumaḥ । rākṣaso vyanadad ghoraṃ sa śabdas tumulo'bhavat ॥6-86-62॥
The demon, like a tree being cut by the strong hero, roared terribly, and the sound was tumultuous.
paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu । tataścukrodha balavāṃścakre vegaṃ ca saṃyuge ॥6-86-63॥
The demon, having been wounded by an axe, bled profusely. Enraged, the strong one then hastened into the battle.
ārśyaśṛṅgistato dṛṣṭvā samare śatrumūrjitam । kṛtvā ghoraṃ mahadrūpaṃ grahītumupacakrame ॥ saṅgrāmaśiraso madhye sarveṣāṃ tatra paśyatām ॥6-86-64॥
Arshyashringa, upon seeing the powerful enemy in the battle, transformed into a terrifying great form and began to seize the enemy in the forefront of the battle, while everyone watched.
tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ । irāvānapi saṅkruddho māyāṃ sraṣṭuṃ pracakrame ॥6-86-65॥
Upon witnessing the powerful illusion of the great demon, Iravan, in his anger, also began to conjure an illusion.
tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ । yo'nvayo mātṛkastasya sa enamabhipedivān ॥6-86-66॥
Overcome by anger, his maternal lineage, known for never retreating in battles, attacked him.
sa nāgairbahuśo rājansarvataḥ saṁvṛto raṇe । dadhāra sumahadrūpamananta iva bhogavān ॥ tato bahuvidhairnāgaiśchādayāmāsa rākṣasam ॥6-86-67॥
O king, he was repeatedly surrounded by elephants from all sides in the battle, holding a form as great as Ananta, the serpent. Then, he covered the demon with various elephants.
chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṅgavaḥ । sauparṇaṃ rūpamāsthāya bhakṣayāmāsa pannagān ॥6-86-68॥
The foremost of demons, covered by serpents, meditated and took on the form of Garuda to devour the serpents.
māyayā bhakṣite tasminnanvaye tasya mātṛke । vimohitamirāvantamasinā rākṣaso'vadhīt ॥6-86-69॥
In that lineage, his mother was devoured by illusion; bewildered, the demon killed Miravantam with a sword.
sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham । irāvataḥ śiro rakṣaḥ pātayāmāsa bhūtale ॥6-86-70॥
Iravat, adorned with earrings and a crown, shining like the lotus and the moon, struck down the demon's head to the ground.
tasmiṁstu nihate vīre rākṣasenārjunātmaje । viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ ॥6-86-71॥
But when the heroic son of Arjuna was slain by the demon, the sons of Dhritarashtra and the kings with them were relieved of their sorrow.
tasminmahati saṅgrāme tādṛśe bhairave punaḥ । mahānvyatikaro ghoraḥ senayoḥ samapadyata ॥6-86-72॥
In that great and terrible battle, a fierce conflict arose once more between the armies.
hayā gajāḥ padātāśca vimiśrā dantibhirhatāḥ । rathāśca dantinashcaiva pattibhistatra sūditāḥ ॥6-86-73॥
Horses, elephants, and foot soldiers were mixed and killed by elephants. Chariots and elephants were also slaughtered there by foot soldiers.
tathā pattirathaughāś ca hayāś ca bahavo raṇe । rathibhir nihatā rājan tava teṣāṃ ca saṅkule ॥6-86-74॥
In the battle, many of your infantry, chariots, and horses were slain by the charioteers, O king, amidst the confusion.
ajānannarjunaścāpi nihataṃ putramaurasam । jaghāna samare śūrānrājñastānbhīṣmarakṣiṇaḥ ॥6-86-75॥
Unaware of the situation, Arjuna inadvertently killed his own son and the valiant warriors who were protecting Bhishma, the king's guardians, in the battle.
tathaiva tāvakā rājan sṛñjayāś ca mahābalāḥ । juhvataḥ samare prāṇān nijaghnur itaretaram ॥6-86-76॥
In the same manner, your warriors, O king, and the mighty Sṛñjayas, sacrificed their lives in battle, slaying one another.
muktakeśā vikavacā virathāśchinnakārmukāḥ । bāhubhiḥ samayudhyanta samavetāḥ parasparam ॥6-86-77॥
With their hair disheveled, armor discarded, chariots abandoned, and bows broken, they fought hand-to-hand, gathered together against each other.
tathā marmātigairbhīṣmo nijaghāna mahārathān । kampayansamare senāṃ pāṇḍavānāṃ mahābalaḥ ॥6-86-78॥
In this way, the mighty Bhishma, with deadly force, killed the great warriors, causing tremors in the Pandavas' army during the battle.
tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ । dantinaḥ sādināścaiva rathino'tha hayāstathā ॥6-86-79॥
In Yudhishthira's army, many were slain by him, including elephants, horsemen, charioteers, and horses.
tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam । atyadbhutamapaśyāma śakrasyeva parākramam ॥6-86-80॥
There, O Bharata, we witnessed Bhishma's extraordinary valor in battle, which was as impressive as that of Indra.
tathaiva bhīmasenasya pārṣatasya ca bhārata । raudramāsīttadā yuddhaṃ sātvatasya ca dhanvinaḥ ॥6-86-81॥
In the same way, O Bharata, a fierce battle took place involving Bhimasena, the son of Prishata, and Satyaki, the archer.
dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavānbhayamāviśat । eka eva raṇe śakto hantumasmānsasainikān ॥6-86-82॥
Upon witnessing Droṇa's prowess, the Pāṇḍavas were gripped by fear. He alone, in the battlefield, is capable of defeating us along with our soldiers.
kiṁ punaḥ pṛthivīśūrairyodhavrātaiḥ samāvṛtaḥ । ityabruvanmahārāja raṇe droṇena pīḍitāḥ ॥6-86-83॥
The warriors, surrounded by the earth's heroes and groups of warriors, said to the great king, "What now, as we are afflicted in battle by Drona?"
vartamāne tathā raudre saṅgrāme bharatarṣabha । ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam ॥6-86-84॥
In the ongoing fierce battle, O best of the Bharatas, the warriors from both sides could not stand each other.
āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ । tāvakāḥ pāṇḍaveyāśca saṁrabdhāstāta dhanvinaḥ ॥6-86-85॥
The mighty warriors, possessed as if by demons, fight fiercely. Both your warriors and the sons of Pandu, O dear one, are excited archers.
na sma paśyāmahe kañcidyaḥ prāṇānparirakṣati । saṅgrāme daityasaṅkāśe tasminyoddhā narādhipa ॥6-86-86॥
We do not see anyone who can protect lives in the battle like that warrior king who resembles a demon.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.