06.086
सञ्जय उवाच॥
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये । शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥६-८६-१॥
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा । अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् ॥६-८६-२॥
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥६-८६-३॥
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । ये चापरे तित्तिरजा जवना वातरंहसः ॥६-८६-४॥
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः । हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ॥ अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः ॥६-८६-५॥
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता ॥६-८६-६॥
ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥६-८६-७॥
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥६-८६-८॥
स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥६-८६-९॥
रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥६-८६-१०॥
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ॥६-८६-११॥
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥६-८६-१२॥
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः । प्रीतिमानभवत्पार्थो देवराजनिवेशने ॥६-८६-१३॥
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ॥६-८६-१४॥
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः । कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ॥६-८६-१५॥
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः । उत्पेतुः सहसा राजन्हंसा इव महोदधौ ॥६-८६-१६॥
ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् । क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ॥ निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥६-८६-१७॥
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥६-८६-१८॥
तथैव च महाराज समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥६-८६-१९॥
तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥६-८६-२०॥
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥६-८६-२१॥
ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत । सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ॥६-८६-२२॥
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा । आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ॥६-८६-२३॥
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः । षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ॥६-८६-२४॥
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥६-८६-२५॥
तदनीकं महाबाहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ॥६-८६-२६॥
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् । अब्रवीत्समरे योधान्विचित्राभरणायुधान् ॥६-८६-२७॥
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः । हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ॥६-८६-२८॥
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः । जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ॥६-८६-२९॥
तदनीकमनीकेन समरे वीक्ष्य पातितम् । अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ॥ इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥६-८६-३०॥
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् । ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥६-८६-३१॥
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ॥६-८६-३२॥
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥६-८६-३३॥
इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरञ्जयः ॥६-८६-३४॥
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥६-८६-३५॥
निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् । पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ॥६-८६-३६॥
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ॥६-८६-३७॥
इरावानपि खड्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ॥६-८६-३८॥
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ॥६-८६-३९॥
भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥६-८६-४०॥
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः । उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ॥६-८६-४१॥
आयुधानि च सर्वेषां बाहूनपि च भूषितान् । अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ॥६-८६-४२॥
वृषकस्तु महाराज बहुधा परिविक्षतः । अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥६-८६-४३॥
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः । अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ॥६-८६-४४॥
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् । वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥६-८६-४५॥
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली । मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् ॥६-८६-४६॥
त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥६-८६-४७॥
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥६-८६-४८॥
स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ॥ निहन्तुकामः समरे इरावन्तं महाबलम् ॥६-८६-४९॥
इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी । हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ॥६-८६-५०॥
तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः । त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥६-८६-५१॥
तेन मायामयाः कॢप्ता हयास्तावन्त एव हि । स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ॥६-८६-५२॥
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः । अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥६-८६-५३॥
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ । सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ॥६-८६-५४॥
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ॥६-८६-५५॥
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः । चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ॥६-८६-५६॥
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् । इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥६-८६-५७॥
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् । विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः ॥ चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ॥६-८६-५८॥
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः । सम्बभूव महाराज समवाप च यौवनम् ॥६-८६-५९॥
माया हि सहजा तेषां वयो रूपं च कामजम् । एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ॥६-८६-६०॥
इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् । परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ॥६-८६-६१॥
स तेन बलिना वीरश्छिद्यमान इव द्रुमः । राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ॥६-८६-६२॥
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु । ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ॥६-८६-६३॥
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् । कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ॥ सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ॥६-८६-६४॥
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः । इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे ॥६-८६-६५॥
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः । योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ॥६-८६-६६॥
स नागैर्बहुशो राजन्सर्वतः संवृतो रणे । दधार सुमहद्रूपमनन्त इव भोगवान् ॥ ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥६-८६-६७॥
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः । सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ॥६-८६-६८॥
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ॥६-८६-६९॥
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले ॥६-८६-७०॥
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे । विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥६-८६-७१॥
तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः । महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥६-८६-७२॥
हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥६-८६-७३॥
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे । रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ॥६-८६-७४॥
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् । जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥६-८६-७५॥
तथैव तावका राजन्सृञ्जयाश्च महाबलाः । जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ॥६-८६-७६॥
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥६-८६-७७॥
तथा मर्मातिगैर्भीष्मो निजघान महारथान् । कम्पयन्समरे सेनां पाण्डवानां महाबलः ॥६-८६-७८॥
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः । दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥६-८६-७९॥
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥६-८६-८०॥
तथैव भीमसेनस्य पार्षतस्य च भारत । रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ॥६-८६-८१॥
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ॥६-८६-८२॥
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः । इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥६-८६-८३॥
वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥६-८६-८४॥
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥६-८६-८५॥
न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति । सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप ॥६-८६-८६॥