06.086
सञ्जय उवाच॥
Sanjaya said:
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये । शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥६-८६-१॥
In the fierce and ongoing destruction of the best of heroes, O king, the illustrious Shakuni, son of Subala, attacked the Pandavas.
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा । अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् ॥६-८६-२॥
Similarly, O king, Sātvata Hārdikya, known for destroying enemy heroes, charged against the Pāṇḍava army in the battle.
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥६-८६-३॥
Then, all the chiefs of the Kambojas, those born in the river regions, the horses, the Arattas, those born in the land, and those from the Sindhu region were gathered.
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । ये चापरे तित्तिरजा जवना वातरंहसः ॥६-८६-४॥
The forest-dwellers, the bright ones, and the mountain-dwellers, along with others born of the partridge, are swift and as fast as the wind.
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः । हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ॥ अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः ॥६-८६-५॥
The strong son of Pandava, adorned with golden armors and mounted on chief horses swift as the wind, advanced his army with a joyful appearance, ready to scorch his foes.
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता ॥६-८६-६॥
Iravan, the valiant son of Arjuna, was born to the wise Partha and the daughter of the serpent king.
ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥६-८६-७॥
She was given by Airāvata, being childless, by the great soul. After her husband was killed by Suparna, she became miserable and distressed in mind.
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥६-८६-८॥
Arjuna, driven by desire, accepted her as his wife. Thus, Arjuna's son was born in another's domain.
स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥६-८६-९॥
He was raised in the world of serpents, protected by his mother, but abandoned by his uncle due to his wicked nature and hatred towards Partha.
रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥६-८६-१०॥
The handsome and valorous one, virtuous and truly courageous, quickly went to the realm of Indra upon hearing that Arjuna had gone there.
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ॥६-८६-११॥
Iravan approached his noble father, known for his true prowess, and respectfully saluted him with folded hands, saying, "I am Iravan, your son, and I seek your blessings, O lord."
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥६-८६-१२॥
Pāṇḍava recalled the meeting with his mother and everything that was informed, remembering it exactly as it occurred.
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः । प्रीतिमानभवत्पार्थो देवराजनिवेशने ॥६-८६-१३॥
Arjuna, having embraced his son who was like him in virtues, felt pleased in the abode of Indra.
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ॥६-८६-१४॥
In the world of the gods, O king, he was instructed by Arjuna with affection. O mighty-armed descendant of Bharata, you should provide us assistance at the time of war, O lord.
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः । कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ॥६-८६-१५॥
The king, having affirmed and spoken in this manner, arrived at the battlefield, surrounded by many swift and beautifully colored horses.
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः । उत्पेतुः सहसा राजन्हंसा इव महोदधौ ॥६-८६-१६॥
The horses, adorned with golden harnesses and of various colors, swiftly rose up like swans in the vast ocean, O king.
ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् । क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ॥ निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥६-८६-१७॥
They reached your fast-moving groups of horses and, striking each other with their flanks and snouts, suddenly fell to the ground, O king, overwhelmed by their great speed.
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥६-८६-१८॥
A terrible sound was heard as the groups of horses fell, similar to the fall of Garuda.
तथैव च महाराज समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥६-८६-१९॥
In the same manner, O great king, the horsemen, having gathered in battle, engaged in a dreadful mutual slaughter.
तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥६-८६-२०॥
In that situation, which was thus intensely confused and tumultuous, the groups of horses on both sides were calmed all around.
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥६-८६-२१॥
The heroes, their arrows spent and horses slain, exhausted from fatigue, reached a state of destruction, attacking one another.
ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत । सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ॥६-८६-२२॥
Then, as the cavalry forces were reduced and only a few remained, the brave sons of Saubala came forth to the front lines of the battle, O Bharata.
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा । आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ॥६-८६-२३॥
They mounted excellent horses that were as fast as the wind, endowed with good conduct, and in their prime.
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः । षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ॥६-८६-२४॥
The six warriors, including the elephant, Gavaksha, Vrishaka, Charmavan, Arjava, and Shuka, who were endowed with great strength, left the mighty army.
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥६-८६-२५॥
They were being restrained by Śakuni and their own mighty warriors, all of whom were fully armed, skilled in battle, fierce in appearance, and very strong.
तदनीकं महाबाहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ॥६-८६-२६॥
O mighty-armed one, the Gandharas, intoxicated with battle, joyfully entered the army, which was extremely difficult to conquer, with great force, desiring victory for heaven.
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् । अब्रवीत्समरे योधान्विचित्राभरणायुधान् ॥६-८६-२७॥
Iravan, the valiant, upon seeing them enter, addressed the warriors in battle adorned with various ornaments and weapons.
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः । हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ॥६-८६-२८॥
The policy should be established in such a way that all of Dhritarashtra's warriors, along with their followers and vehicles, are being killed in battle.
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः । जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ॥६-८६-२९॥
After affirming their resolve, all the warriors of Irāvata attacked and defeated the enemy forces, which were otherwise considered invincible in battle.
तदनीकमनीकेन समरे वीक्ष्य पातितम् । अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ॥ इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥६-८६-३०॥
Upon witnessing their army fallen in battle, all the sons of Subala, unable to tolerate the sight, surrounded Iravan from all sides and attacked him in the battlefield.
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् । ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥६-८६-३१॥
The heroes, striking with sharp spears and urging each other on, ran around causing great chaos.
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ॥६-८६-३२॥
Iravan was then pierced by the great warriors with sharp spears, and he was smeared with flowing blood, appearing like an elephant pierced with goads.
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥६-८६-३३॥
Despite being severely struck on the chest, back, and sides by many, the courageous one, O king, was not disturbed.
इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरञ्जयः ॥६-८६-३४॥
Iravan, filled with rage, confused all his enemies with his sharp arrows in the battle, proving himself as the conqueror of enemy cities.
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥६-८६-३५॥
The warrior, known for subduing enemies, pulled out all the spears from his own body and used them to strike the sons of Subala in the battle.
निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् । पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ॥६-८६-३६॥
The foot-soldier, having drawn his sharp sword and taken his quiver, quickly approached with the intent to kill Shakuni's followers in the battle.
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ॥६-८६-३७॥
Then, having regained their senses, all the sons of Subala, filled with rage, charged again towards Iravan.
इरावानपि खड्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ॥६-८६-३८॥
Iravan, demonstrating his skill with the sword, confidently advanced towards all the sons of Subala, filled with pride in his strength.
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ॥६-८६-३९॥
Then, with agility, all the sons of Subala moved swiftly without finding any gap.
भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥६-८६-४०॥
Standing on the ground, they saw him in the battle and then all of them surrounded him intensely to capture him again.
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः । उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ॥६-८६-४१॥
Then, the enemy tormentor approached and with his sword in both hands, he cut off their limbs.
आयुधानि च सर्वेषां बाहूनपि च भूषितान् । अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ॥६-८६-४२॥
The weapons and adorned arms of all fell to the ground, their limbs severed, lifeless.
वृषकस्तु महाराज बहुधा परिविक्षतः । अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥६-८६-४३॥
Vṛṣaka, the great king, was severely tormented but eventually freed from the immense terror caused by the slaughter of heroes.
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः । अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ॥६-८६-४४॥
Upon witnessing all his fallen warriors, a fearful Duryodhana then angrily addressed the terrifying demon.
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् । वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥६-८६-४५॥
The sage Rishyasringa, known for his great archery skills and deceitful nature, was an enemy of Bhimasena, especially before the killing of Baka.
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली । मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् ॥६-८६-४६॥
Observe, O hero, how this strong son of Phalguna, with his deceptive ways, has caused me a terrible loss of strength through his unpleasant actions.
त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥६-८६-४७॥
O dear one, you are skilled in moving at will and in the art of illusion. You have enmity with Arjuna, so you must slay him in battle.
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥६-८६-४८॥
The terrible-looking demon, after affirming with certainty, left with a lion's roar towards the location of Arjuna's young son.
स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ॥ निहन्तुकामः समरे इरावन्तं महाबलम् ॥६-८६-४९॥
Mounted with warriors skilled in battle and spotless spear warriors, equipped with heroes and strikers, he was surrounded by his own troops, eager to slay the mighty Iravan in battle.
इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी । हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ॥६-८६-५०॥
Iravan, filled with anger and urgency, the valiant warrior who destroys enemies, sought to kill and blocked the demon.
तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः । त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥६-८६-५१॥
The very mighty demon, upon seeing him approach, hastily began to employ his magical powers.
तेन मायामयाः कॢप्ता हयास्तावन्त एव हि । स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ॥६-८६-५२॥
He created many illusory horses, which were mounted by fearsome demons wielding spears and shields.
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः । अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥६-८६-५३॥
The two thousand excited warriors, having gathered, quickly sent each other to the world of the dead.
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ । सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ॥६-८६-५४॥
In the slain army, both of them, intoxicated with battle, stood in the battlefield like Vritra and Indra.
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ॥६-८६-५५॥
Upon seeing the demon, who was arrogant in battle, the mighty and enraged Iravan charged towards him.
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः । चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ॥६-८६-५६॥
In the battle, he approached and with his sword, cut down the bow, the shining quiver, and the five arrows of the evil-minded one.
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् । इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥६-८६-५७॥
He swiftly ascended to the sky after seeing the cut-off bow, seemingly bewildering the angry Iravan with his illusion.
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् । विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः ॥ चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ॥६-८६-५८॥
Then Iravan rose to the sky and, using illusions, deluded the demon and cut his limbs with arrows. He was a master of all vital points, able to take any form at will, and was invincible.
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः । सम्बभूव महाराज समवाप च यौवनम् ॥६-८६-५९॥
Thus, the best among demons was repeatedly struck by arrows, yet he regained his youth, O great king.
माया हि सहजा तेषां वयो रूपं च कामजम् । एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ॥६-८६-६०॥
The illusion is inherent to them, and their youthful appearance and form are born out of desire. Thus, whenever a limb of that demon was cut, it would grow back again.
इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् । परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ॥६-८६-६१॥
Iravan, in his anger, repeatedly struck the mighty demon with his sharp axe.
स तेन बलिना वीरश्छिद्यमान इव द्रुमः । राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ॥६-८६-६२॥
The demon, like a tree being cut by the strong hero, roared terribly, and the sound was tumultuous.
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु । ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ॥६-८६-६३॥
The demon, having been wounded by an axe, bled profusely. Enraged, the strong one then hastened into the battle.
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् । कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ॥ सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ॥६-८६-६४॥
Arshyashringa, upon seeing the powerful enemy in the battle, transformed into a terrifying great form and began to seize the enemy in the forefront of the battle, while everyone watched.
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः । इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे ॥६-८६-६५॥
Upon witnessing the powerful illusion of the great demon, Iravan, in his anger, also began to conjure an illusion.
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः । योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ॥६-८६-६६॥
Overcome by anger, his maternal lineage, known for never retreating in battles, attacked him.
स नागैर्बहुशो राजन्सर्वतः संवृतो रणे । दधार सुमहद्रूपमनन्त इव भोगवान् ॥ ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥६-८६-६७॥
O king, he was repeatedly surrounded by elephants from all sides in the battle, holding a form as great as Ananta, the serpent. Then, he covered the demon with various elephants.
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः । सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ॥६-८६-६८॥
The foremost of demons, covered by serpents, meditated and took on the form of Garuda to devour the serpents.
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ॥६-८६-६९॥
In that lineage, his mother was devoured by illusion; bewildered, the demon killed Miravantam with a sword.
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले ॥६-८६-७०॥
Iravat, adorned with earrings and a crown, shining like the lotus and the moon, struck down the demon's head to the ground.
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे । विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥६-८६-७१॥
But when the heroic son of Arjuna was slain by the demon, the sons of Dhritarashtra and the kings with them were relieved of their sorrow.
तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः । महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥६-८६-७२॥
In that great and terrible battle, a fierce conflict arose once more between the armies.
हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥६-८६-७३॥
Horses, elephants, and foot soldiers were mixed and killed by elephants. Chariots and elephants were also slaughtered there by foot soldiers.
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे । रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ॥६-८६-७४॥
In the battle, many of your infantry, chariots, and horses were slain by the charioteers, O king, amidst the confusion.
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् । जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥६-८६-७५॥
Unaware of the situation, Arjuna inadvertently killed his own son and the valiant warriors who were protecting Bhishma, the king's guardians, in the battle.
तथैव तावका राजन्सृञ्जयाश्च महाबलाः । जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ॥६-८६-७६॥
In the same manner, your warriors, O king, and the mighty Sṛñjayas, sacrificed their lives in battle, slaying one another.
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥६-८६-७७॥
With their hair disheveled, armor discarded, chariots abandoned, and bows broken, they fought hand-to-hand, gathered together against each other.
तथा मर्मातिगैर्भीष्मो निजघान महारथान् । कम्पयन्समरे सेनां पाण्डवानां महाबलः ॥६-८६-७८॥
In this way, the mighty Bhishma, with deadly force, killed the great warriors, causing tremors in the Pandavas' army during the battle.
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः । दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥६-८६-७९॥
In Yudhishthira's army, many were slain by him, including elephants, horsemen, charioteers, and horses.
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥६-८६-८०॥
There, O Bharata, we witnessed Bhishma's extraordinary valor in battle, which was as impressive as that of Indra.
तथैव भीमसेनस्य पार्षतस्य च भारत । रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ॥६-८६-८१॥
In the same way, O Bharata, a fierce battle took place involving Bhimasena, the son of Prishata, and Satyaki, the archer.
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ॥६-८६-८२॥
Upon witnessing Droṇa's prowess, the Pāṇḍavas were gripped by fear. He alone, in the battlefield, is capable of defeating us along with our soldiers.
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः । इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥६-८६-८३॥
The warriors, surrounded by the earth's heroes and groups of warriors, said to the great king, "What now, as we are afflicted in battle by Drona?"
वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥६-८६-८४॥
In the ongoing fierce battle, O best of the Bharatas, the warriors from both sides could not stand each other.
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥६-८६-८५॥
The mighty warriors, possessed as if by demons, fight fiercely. Both your warriors and the sons of Pandu, O dear one, are excited archers.
न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति । सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप ॥६-८६-८६॥
We do not see anyone who can protect lives in the battle like that warrior king who resembles a demon.