6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.097
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम्। अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥६-९७-१॥
ārjuniṁ samare śūraṁ vinighnantaṁ mahāratham। alambusaḥ kathaṁ yuddhe pratyayudhyata sañjaya ॥6-97-1॥
[आर्जुनिं (ārjunim) - Arjuna; समरे (samare) - in battle; शूरं (śūram) - heroic; विनिघ्नन्तं (vinighnantaṁ) - slaying; महारथम् (mahāratham) - great chariot-warrior; अलम्बुसः (alambusaḥ) - Alambusa; कथं (kathaṁ) - how; युद्धे (yuddhe) - in battle; प्रत्ययुध्यत (pratyayudhyata) - fought against; सञ्जय (sañjaya) - Sanjaya;]
(Arjuna in battle heroic slaying great chariot-warrior Alambusa how in battle fought against Sanjaya.)
Sanjaya, how did Alambusa fight against the heroic Arjuna, the great chariot-warrior, in battle?
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ॥६-९७-२॥
ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā। tanmamācakṣva tattvena yathā vṛttaṃ sma saṃyuge ॥6-97-2॥
[आर्श्यशृङ्गिं (ārśyaśṛṅgiṃ) - Ārśyaśṛṅga; कथं (kathaṃ) - how; च (ca) - and; अपि (api) - also; सौभद्रः (saubhadraḥ) - Saubhadra; परवीरहा (paravīrahā) - destroyer of enemy heroes; तत् (tat) - that; मम (mama) - to me; आचक्ष्व (ācakṣva) - tell; तत्त्वेन (tattvena) - truly; यथा (yathā) - as; वृत्तं (vṛttaṃ) - happened; स्म (sma) - indeed; संयुगे (saṃyuge) - in battle;]
(How did Saubhadra, the destroyer of enemy heroes, deal with Ārśyaśṛṅga? Tell me truly how it happened in battle.)
Please tell me how Saubhadra, the destroyer of enemy heroes, dealt with Ārśyaśṛṅga in the battle, and describe the events as they truly happened.
धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय। भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥६-९७-३॥
dhanañjayaśca kiṃ cakre mama sainyeṣu sañjaya। bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ ॥6-97-3॥
[धनञ्जयः (dhanañjayaḥ) - Arjuna; च (ca) - and; किं (kiṃ) - what; चक्रे (cakre) - did; मम (mama) - my; सैन्येषु (sainyeṣu) - in the armies; सञ्जय (sañjaya) - Sanjaya; भीमः (bhīmaḥ) - Bhima; वा (vā) - or; बलिनाम् (balinām) - of the strong; श्रेष्ठः (śreṣṭhaḥ) - the best; राक्षसः (rākṣasaḥ) - demon; वा (vā) - or; घटोत्कचः (ghaṭotkacaḥ) - Ghatotkacha;]
(Arjuna and what did in my armies, Sanjaya? Bhima or the best of the strong, or the demon Ghatotkacha.)
Sanjaya, what did Arjuna do in my armies? Is Bhima, the best among the strong, or the demon Ghatotkacha involved?
नकुलः सहदेवो वा सात्यकिर्वा महारथः। एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय ॥६-९७-४॥
nakulaḥ sahadevo vā sātyakirvā mahārathaḥ। etadācakṣva me sarvaṃ kuśalo hyasi sañjaya ॥6-97-4॥
[नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; वा (vā) - or; सात्यकिः (sātyakiḥ) - Satyaki; वा (vā) - or; महारथः (mahārathaḥ) - great charioteer; एतत् (etat) - this; आचक्ष्व (ācakṣva) - tell; मे (me) - me; सर्वम् (sarvam) - everything; कुशलः (kuśalaḥ) - well-versed; हि (hi) - indeed; असि (asi) - are; सञ्जय (sañjaya) - Sanjaya;]
(Nakula, Sahadeva, or Satyaki, the great charioteer; tell me all this, as you are indeed well-versed, Sanjaya.)
Nakula, Sahadeva, or Satyaki, the great charioteer; please tell me everything, as you are indeed knowledgeable, Sanjaya.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम्। यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥६-९७-५॥
hanta te'ham pravakṣyāmi saṅgrāmaṃ lomaharṣaṇam। yathābhūdrākṣasendrasya saubhadrasya ca māriṣa ॥6-97-5॥
[हन्त (hanta) - behold; ते (te) - to you; अहम् (aham) - I; प्रवक्ष्यामि (pravakṣyāmi) - shall describe; सङ्ग्रामम् (saṅgrāmam) - battle; लोमहर्षणम् (lomaharṣaṇam) - thrilling; यथा (yathā) - as; अभूत् (abhūt) - happened; राक्षसेन्द्रस्य (rākṣasendrasya) - of the lord of demons; सौभद्रस्य (saubhadrasya) - of Abhimanyu; च (ca) - and; मारिष (māriṣa) - O gentle one;]
(Behold, I shall describe to you the thrilling battle as it happened between the lord of demons and Abhimanyu, O gentle one.)
Behold, I will narrate to you the thrilling battle that took place between the lord of demons and Abhimanyu, O gentle one.
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥६-९७-६॥
arjunaśca yathā saṅkhye bhīmasenaśca pāṇḍavaḥ। nakulaḥ sahadevaśca raṇe cakruḥ parākramam ॥6-97-6॥
[अर्जुनः (arjunaḥ) - Arjuna; च (ca) - and; यथा (yathā) - as; सङ्ख्ये (saṅkhye) - in battle; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; पाण्डवः (pāṇḍavaḥ) - Pandava; नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; रणे (raṇe) - in the battle; चक्रुः (cakruḥ) - performed; पराक्रमम् (parākramam) - heroic deeds;]
(Arjuna and Bhimasena, the Pandava, as in battle, Nakula and Sahadeva also performed heroic deeds in the battle.)
Arjuna, Bhimasena, Nakula, and Sahadeva, the Pandavas, displayed great valor in the battle as they performed heroic deeds.
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः। अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥६-९७-७॥
tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ। adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat ॥6-97-7॥
[तथैव (tathaiva) - in the same way; तावकाः (tāvakāḥ) - your men; सर्वे (sarve) - all; भीष्मद्रोणपुरोगमाः (bhīṣmadroṇapurogamāḥ) - headed by Bhishma and Drona; अद्भुतानि (adbhutāni) - wonderful; विचित्राणि (vicitrāṇi) - various; चक्रुः (cakruḥ) - performed; कर्माणि (karmāṇi) - actions; अभीतवत् (abhītavat) - fearlessly;]
(In the same way, all your men, headed by Bhishma and Drona, performed wonderful and various actions fearlessly.)
Similarly, all your warriors, led by Bhishma and Drona, executed amazing and diverse feats without fear.
अलम्बुसस्तु समरे अभिमन्युं महारथम्। विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥६-९७-८॥
alambusastu samare abhimanyuṃ mahāratham। vinadya sumahānādaṃ tarjayitvā muhurmuhuḥ ॥ abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt ॥6-97-8॥
[अलम्बुसः (alambusaḥ) - Alambusa; तु (tu) - but; समरे (samare) - in battle; अभिमन्युम् (abhimanyuṃ) - Abhimanyu; महारथम् (mahāratham) - great chariot-warrior; विनद्य (vinadya) - roaring; सुमहानादम् (sumahānādam) - a great sound; तर्जयित्वा (tarjayitvā) - threatening; मुहुर्मुहुः (muhurmuhuḥ) - repeatedly; अभिदुद्राव (abhidudrāva) - charged; वेगेन (vegena) - with speed; तिष्ठ (tiṣṭha) - stop; तिष्ठ (tiṣṭha) - stop; इति (iti) - thus; च (ca) - and; अब्रवीत् (abravīt) - said;]
(Alambusa, in battle, roaring a great sound, threatening repeatedly, charged at the great chariot-warrior Abhimanyu with speed, saying 'Stop, stop'.)
In the battle, Alambusa, with a great roar, repeatedly threatened and charged at the great chariot-warrior Abhimanyu with speed, commanding him to 'Stop, stop'.
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः। आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ॥६-९७-९॥
saubhadro'pi raṇe rājansiṃhavadvinadanmuḥ। ārśyaśṛṅgiṃ maheṣvāsaṃ pituratyantavairiṇam ॥6-97-9॥
[सौभद्रः (saubhadraḥ) - Abhimanyu; अपि (api) - also; रणे (raṇe) - in battle; राजन् (rājan) - O king; सिंहवत् (siṃhavat) - like a lion; विनदन् (vinadan) - roaring; मुहुः (muḥ) - repeatedly; आर्श्यशृङ्गिम् (ārśyaśṛṅgim) - Arshyasringa; महेष्वासम् (maheṣvāsam) - great archer; पितुः (pituḥ) - of his father; अत्यन्तवैरिणम् (atyantavairiṇam) - great enemy;]
(Abhimanyu also, in battle, O king, like a lion, roaring repeatedly, Arshyasringa, great archer, of his father, great enemy.)
O King, Abhimanyu, like a lion, roared repeatedly in the battle against Arshyasringa, the great archer and the great enemy of his father.
ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ। रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ॥ मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ॥६-९७-१०॥
tataḥ sameyatuḥ saṅkhye tvaritau nararākṣasau। rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau ॥ māyāvī rākṣasaśreṣṭho divyāstrajñaśca phālguṇiḥ ॥6-97-10॥
[ततः (tataḥ) - then; समेयतुः (sameyatuḥ) - met; सङ्ख्ये (saṅkhye) - in battle; त्वरितौ (tvaritau) - swift; नरराक्षसौ (nararākṣasau) - man and demon; रथाभ्यां (rathābhyāṃ) - in chariots; रथिनां (rathināṃ) - of charioteers; श्रेष्ठौ (śreṣṭhau) - the best; यथा (yathā) - like; वै (vai) - indeed; देवदानवौ (devadānavau) - gods and demons; मायावी (māyāvī) - illusionist; राक्षसश्रेष्ठो (rākṣasaśreṣṭho) - best of demons; दिव्यास्त्रज्ञश्च (divyāstrajñaśca) - knower of divine weapons; फाल्गुनिः (phālguṇiḥ) - Arjuna;]
(Then the swift man and demon met in battle, in chariots, the best of charioteers, like indeed gods and demons. The illusionist, best of demons, and knower of divine weapons, Arjuna.)
Then the swift man and demon, both excellent charioteers, met in battle like the gods and demons. The illusionist, the best among demons, and Arjuna, the knower of divine weapons, faced each other.
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः। आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ॥६-९७-११॥
tataḥ kārṣṇirmahārāja niśitaiḥ sāyakaistribhiḥ। ārśyaśṛṅgiṃ raṇe viddhvā punarvivyādha pañcabhiḥ ॥6-97-11॥
[ततः (tataḥ) - then; कार्ष्णिः (kārṣṇiḥ) - Kārṣṇi; महाराज (mahārāja) - O great king; निशितैः (niśitaiḥ) - sharp; सायकैः (sāyakaiḥ) - arrows; त्रिभिः (tribhiḥ) - with three; आर्श्यशृङ्गिं (ārśyaśṛṅgiṃ) - Ārśyaśṛṅgin; रणे (raṇe) - in battle; विद्ध्वा (viddhvā) - having pierced; पुनः (punaḥ) - again; विव्याध (vivyādha) - pierced; पञ्चभिः (pañcabhiḥ) - with five;]
(Then Kārṣṇi, O great king, having pierced Ārśyaśṛṅgin in battle with three sharp arrows, again pierced (him) with five (arrows).)
Then Kārṣṇi, the warrior, skillfully struck Ārśyaśṛṅgin in the battle with three sharp arrows and then pierced him again with five more arrows.
अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः। हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ॥६-९७-१२॥
alambuso'pi saṅkruddhaḥ kārṣṇiṃ navabhirāśugaiḥ। hṛdi vivyādha vegena tottrairiva mahādvipam ॥6-97-12॥
[अलम्बुसः (alambusaḥ) - Alambusa; अपि (api) - also; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; कार्ष्णिम् (kārṣṇim) - Kārṣhṇi; नवभिः (navabhiḥ) - with nine; आशुगैः (āśugaiḥ) - swift arrows; हृदि (hṛdi) - in the heart; विव्याध (vivyādha) - pierced; वेगेन (vegena) - with speed; तोत्त्रैः (tottraiḥ) - with goads; इव (iva) - like; महाद्विपम् (mahādvipam) - a great elephant;]
(Alambusa, also angry, pierced Kārṣhṇi in the heart with nine swift arrows, with speed, like with goads a great elephant.)
Alambusa, in his anger, swiftly pierced Kārṣhṇi's heart with nine arrows, as one would drive a great elephant with goads.
ततः शरसहस्रेण क्षिप्रकारी निशाचरः। अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत ॥६-९७-१३॥
tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ। arjunasya sutaṃ saṅkhye pīḍayāmāsa bhārata ॥6-97-13॥
[ततः (tataḥ) - then; शरसहस्रेण (śarasahasreṇa) - with a thousand arrows; क्षिप्रकारी (kṣiprakārī) - quick-acting; निशाचरः (niśācaraḥ) - night-wanderer; अर्जुनस्य (arjunasya) - of Arjuna; सुतं (sutaṃ) - son; सङ्ख्ये (saṅkhye) - in battle; पीडयामास (pīḍayāmāsa) - tormented; भारत (bhārata) - O Bharata;]
(Then, the quick-acting night-wanderer tormented the son of Arjuna in battle with a thousand arrows, O Bharata.)
Then, the swift night-wanderer attacked Arjuna's son in the battle with a thousand arrows, O Bharata.
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम्। चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ॥६-९७-१४॥
abhimanyustataḥ kruddho navatiṃ nataparvaṇām। cikṣepa niśitānbāṇānrākṣasasya mahorasi ॥6-97-14॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; नवतिम् (navatim) - ninety; नतपर्वणाम् (nataparvaṇām) - bent-jointed; चिक्षेप (cikṣepa) - shot; निशितान् (niśitān) - sharp; बाणान् (bāṇān) - arrows; राक्षसस्य (rākṣasasya) - of the demon; महा-उरसि (mahā-urasi) - on the great chest;]
(Abhimanyu then, angry, shot ninety bent-jointed sharp arrows on the great chest of the demon.)
Abhimanyu, in his anger, shot ninety sharp, bent-jointed arrows at the demon's broad chest.
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि। स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ॥६-९७-१५॥
te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi। sa tairvibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ ॥ puṣpitaiḥ kiṃśukai rājansaṃstīrṇa iva parvataḥ ॥6-97-15॥
[ते (te) - they; तस्य (tasya) - his; विविशुस्तूर्णं (viviśustūrṇaṃ) - entered quickly; कायं (kāyaṃ) - body; निर्भिद्य (nirbhidya) - piercing; मर्मणि (marmaṇi) - vital parts; स (sa) - he; तैर्विभिन्नसर्वाङ्गः (tairvibhinnasarvāṅgaḥ) - with all limbs pierced by them; शुशुभे (śuśubhe) - shone; राक्षसोत्तमः (rākṣasottamaḥ) - the best of demons; पुष्पितैः (puṣpitaiḥ) - with blossoming; किंशुकै (kiṃśukai) - kinshuka flowers; राजन् (rājan) - O king; संस्तीर्ण (saṃstīrṇa) - covered; इव (iva) - like; पर्वतः (parvataḥ) - a mountain;]
(They quickly entered his body, piercing the vital parts. With all limbs pierced by them, the best of demons shone, O king, like a mountain covered with blossoming kinshuka flowers.)
They swiftly entered his body, piercing through the vital parts. The best of demons, with all his limbs pierced, shone like a mountain covered with blossoming kinshuka flowers, O king.
स धारयञ्शरान्हेमपुङ्खानपि महाबलः। विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ॥६-९७-१६॥
sa dhārayañ śarān hemapuṅkhān api mahābalaḥ। vibabhau rākṣasaśreṣṭhaḥ sa jvāla iva parvataḥ ॥6-97-16॥
[स (sa) - he; धारयञ् (dhārayañ) - holding; शरान् (śarān) - arrows; हेमपुङ्खान् (hemapuṅkhān) - golden-plumed; अपि (api) - also; महाबलः (mahābalaḥ) - mighty; विबभौ (vibabhau) - shone; राक्षसश्रेष्ठः (rākṣasaśreṣṭhaḥ) - the best among demons; स (sa) - with; ज्वालः (jvālaḥ) - flames; इव (iva) - like; पर्वतः (parvataḥ) - a mountain;]
(He, the mighty one, holding arrows with golden plumes, shone like a mountain with flames, the best among demons.)
The mighty demon, holding arrows with golden plumes, appeared like a flaming mountain, standing out as the best among the demons.
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः। महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ॥६-९७-१७॥
tataḥ kruddho mahārāja ārśyaśṛṅgirmahābalaḥ। mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ ॥6-97-17॥
[ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; महाराजः (mahārājaḥ) - great king; आर्श्यशृङ्गिः (ārśyaśṛṅgiḥ) - Arshyashringa; महाबलः (mahābalaḥ) - mighty; महेन्द्रप्रतिमम् (mahendrapratimam) - like Mahendra; कार्ष्णिम् (kārṣṇim) - Krishna; छादयामास (chādayāmāsa) - covered; पत्रिभिः (patribhiḥ) - with arrows;]
(Then the mighty great king Arshyashringa, angry, covered Krishna, who was like Mahendra, with arrows.)
Then, the mighty King Arshyashringa, in his anger, covered Krishna, who was as majestic as Mahendra, with a shower of arrows.
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः। अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ॥६-९७-१८॥
tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ। abhimanyuṃ vinirbhidya prāviśandharaṇītalam ॥6-97-18॥
[तेन (tena) - by him; ते (te) - those; विशिखा (viśikhā) - arrows; मुक्ता (muktā) - released; यमदण्डोपमाः (yamadaṇḍopamāḥ) - like the rod of Yama; शिताः (śitāḥ) - sharp; अभिमन्युं (abhimanyuṃ) - Abhimanyu; विनिर्भिद्य (vinirbhidya) - piercing; प्राविशन् (prāviśan) - entered; धरणीतलम् (dharaṇītalam) - the surface of the earth;]
(By him, those arrows, released, sharp like the rod of Yama, piercing Abhimanyu, entered the surface of the earth.)
The arrows released by him, sharp and resembling the rod of Yama, pierced Abhimanyu and entered the ground.
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः। अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ॥६-९७-१९॥
tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ। alambusaṃ vinirbhidya prāviśanta dharātalam ॥6-97-19॥
[तथैव (tathaiva) - in the same way; अर्जुनिनिर्मुक्ताः (arjuninirmuktāḥ) - released by Arjuna; शराः (śarāḥ) - arrows; काञ्चनभूषणाः (kāñcanabhūṣaṇāḥ) - adorned with gold; अलम्बुसम् (alambusam) - Alambusa; विनिर्भिद्य (vinirbhidya) - piercing; प्राविशन्त (prāviśanta) - entered; धरातलम् (dharātalam) - the ground;]
(In the same way, the arrows adorned with gold, released by Arjuna, piercing Alambusa, entered the ground.)
In the same manner, the golden-adorned arrows released by Arjuna pierced through Alambusa and fell to the ground.
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः। चक्रे विमुखमासाद्य मयं शक्र इवाहवे ॥६-९७-२०॥
saubhadras tu raṇe rakṣaḥ śaraiḥ saṁnataparvabhiḥ। cakre vimukham āsādya mayaṁ śakra ivāhave ॥6-97-20॥
[सौभद्रः (saubhadraḥ) - Abhimanyu; तु (tu) - but; रणे (raṇe) - in battle; रक्षः (rakṣaḥ) - the demon; शरैः (śaraiḥ) - with arrows; संनतपर्वभिः (saṁnataparvabhiḥ) - with bent joints; चक्रे (cakre) - made; विमुखम् (vimukham) - disoriented; आसाद्य (āsādya) - having approached; मयम् (mayam) - Maya; शक्रः (śakraḥ) - Indra; इव (iva) - like; अहवे (ahave) - in battle;]
(Abhimanyu, however, in battle, with arrows having bent joints, made the demon Maya disoriented, having approached, like Indra in battle.)
Abhimanyu, in the battle, skillfully used his arrows to disorient the demon Maya, much like Indra would in a fight.
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा। प्रादुश्चक्रे महामायां तामसीं परतापनः ॥६-९७-२१॥
vimukhaṁ ca tato rakṣo vadhyamānaṁ raṇe'riṇā। prāduścakre mahāmāyāṁ tāmasīṁ paratāpanaḥ ॥6-97-21॥
[विमुखं (vimukhaṁ) - turned away; च (ca) - and; ततः (tataḥ) - then; रक्षः (rakṣaḥ) - demon; वध्यमानं (vadhyamānaṁ) - being killed; रणे (raṇe) - in battle; अरिणा (ariṇā) - by the enemy; प्रादुश्चक्रे (prāduścakre) - manifested; महामायाम् (mahāmāyām) - great illusion; तामसीम् (tāmasīm) - dark; परतापनः (paratāpanaḥ) - the tormentor of enemies;]
(Then the demon, being killed in battle by the enemy, turned away and the tormentor of enemies manifested a great dark illusion.)
Then, as the demon was being defeated in battle by the enemy, he turned away, and the tormentor of enemies conjured a great dark illusion.
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले। नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ॥६-९७-२२॥
tataste tamasā sarve hṛtā hyāsanmahītale। nābhimanyumapaśyanta naiva svānna parānraṇe ॥6-97-22॥
[ततः (tataḥ) - then; ते (te) - they; तमसा (tamasā) - by darkness; सर्वे (sarve) - all; हृता (hṛtā) - taken away; हि (hi) - indeed; आसन (āsan) - were; महीतले (mahītale) - on the earth; न (na) - not; अभिमन्युम् (abhimanyum) - Abhimanyu; अपश्यन्त (apaśyanta) - saw; न (na) - not; एव (eva) - even; स्वान् (svān) - their own; न (na) - not; परान् (parān) - others; रणे (raṇe) - in battle;]
(Then they were all indeed taken away by darkness on the earth. They did not see Abhimanyu, nor their own, nor others in battle.)
Then, enveloped by darkness, they all were lost on the battlefield. They could not see Abhimanyu, nor their own people, nor the enemies in the battle.
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः। प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ॥६-९७-२३॥
abhimanyuś ca tad dṛṣṭvā ghorarūpaṃ mahattamaḥ। prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ ॥6-97-23॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; च (ca) - and; तत् (tad) - that; दृष्ट्वा (dṛṣṭvā) - having seen; घोररूपम् (ghorarūpam) - terrible form; महत्तमः (mahattamaḥ) - greatest; प्रादुःचक्रे (prāduścakre) - manifested; अस्त्रम् (astram) - weapon; अत्युग्रम् (atyugram) - very fierce; भास्करम् (bhāskaram) - radiant; कुरुनन्दनः (kurunandanaḥ) - son of Kuru;]
(Abhimanyu, having seen that terrible form, the greatest, manifested a very fierce, radiant weapon, O son of Kuru.)
Upon witnessing the dreadful and immense form, Abhimanyu, the son of Kuru, manifested a very fierce and radiant weapon.
ततः प्रकाशमभवज्जगत्सर्वं महीपते। तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ॥६-९७-२४॥
tataḥ prakāśam abhavat jagat sarvaṃ mahīpate। tāṃ cāpi jaghnivān māyāṃ rākṣasasya durātmanaḥ ॥6-97-24॥
[ततः (tataḥ) - then; प्रकाशम् (prakāśam) - light; अभवत् (abhavat) - became; जगत् (jagat) - world; सर्वम् (sarvam) - all; महीपते (mahīpate) - O king; ताम् (tām) - that; च (ca) - and; अपि (api) - also; जघ्निवान् (jaghnivān) - killed; मायाम् (māyām) - illusion; राक्षसस्य (rākṣasasya) - of the demon; दुरात्मनः (durātmanaḥ) - wicked;]
(Then the whole world became light, O king. And he also killed the illusion of the wicked demon.)
Then, O king, the entire world was illuminated, and he destroyed the demon's wicked illusion.
सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः। छादयामास समरे शरैः संनतपर्वभिः ॥६-९७-२५॥
saṅkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ। chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ ॥6-97-25॥
[सङ्क्रुद्धः (saṅkruddhaḥ) - angry; च (ca) - and; महावीर्यः (mahāvīryaḥ) - very powerful; राक्षसेन्द्रम् (rākṣasendram) - demon king; नरोत्तमः (narottamaḥ) - best among men; छादयामास (chādayāmāsa) - covered; समरे (samare) - in battle; शरैः (śaraiḥ) - with arrows; संनतपर्वभिः (saṃnataparvabhiḥ) - having bent joints;]
(The best among men, very powerful and angry, covered the demon king in battle with arrows having bent joints.)
The best among men, filled with great power and anger, enveloped the demon king in the battle with his arrows that had bent joints.
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा। सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ॥६-९७-२६॥
bahvīstathānyā māyāśca prayuktāstena rakṣasā। sarvāstravidameyātmā vārayāmāsa phālguṇiḥ ॥6-97-26॥
[बह्वीः (bahvīḥ) - many; तथा (tathā) - thus; अन्याः (anyāḥ) - other; मायाः (māyāḥ) - illusions; च (ca) - and; प्रयुक्ताः (prayuktāḥ) - employed; तेन (tena) - by that; रक्षसा (rakṣasā) - demon; सर्व (sarva) - all; अस्त्र (astra) - weapons; विद् (vid) - knower; अमेय (ameya) - immeasurable; आत्मा (ātmā) - soul; वारयामास (vārayāmāsa) - warded off; फाल्गुनिः (phālguṇiḥ) - Arjuna;]
(Many other illusions were employed by that demon. The all-weapon-knowing, immeasurable-souled Arjuna warded them off.)
The demon employed many other illusions, but Arjuna, with his immeasurable soul and knowledge of all weapons, warded them off.
हतमायं ततो रक्षो वध्यमानं च सायकैः। रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् ॥६-९७-२७॥
hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ। rathaṃ tatraiva santyajya prādravanmahato bhayāt ॥6-97-27॥
[हतम् (hatam) - killed; आयम् (āyam) - this; ततः (tataḥ) - then; रक्षः (rakṣaḥ) - demon; वध्यमानम् (vadhyamānam) - being attacked; च (ca) - and; सायकैः (sāyakaiḥ) - by arrows; रथम् (ratham) - chariot; तत्रैव (tatraiva) - there itself; सन्त्यज्य (santyajya) - abandoning; प्राद्रवन् (prādravan) - fled; महतः (mahataḥ) - great; भयात् (bhayāt) - out of fear;]
(This demon, being attacked by arrows, was killed. Abandoning the chariot there itself, they fled out of great fear.)
The demon was killed by the arrows. Terrified, they abandoned their chariot and fled from the battlefield.
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे। आर्जुनिः समरे सैन्यं तावकं संममर्द ह ॥ मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥६-९७-२८॥
tasminvinirjite tūrṇaṃ kūṭayodhini rākṣase। ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha ॥ madāndho vanyanāgendraḥ sapadmāṃ padminīmiva ॥6-97-28॥
[तस्मिन् (tasmin) - in that; विनिर्जिते (vinirjite) - conquered; तूर्णं (tūrṇam) - quickly; कूटयोधिनि (kūṭayodhini) - in the deceitful warrior; राक्षसे (rākṣase) - demon; आर्जुनिः (ārjuniḥ) - Arjuna; समरे (samare) - in battle; सैन्यं (sainyaṃ) - army; तावकं (tāvakaṃ) - your; संममर्द (saṃmamarda) - crushed; ह (ha) - indeed; मदान्धः (madāndhaḥ) - intoxicated; वण्यनागेन्द्रः (vanyanāgendraḥ) - wild elephant; सपद्मां (sapadmāṃ) - with lotuses; पद्मिनीमिव (padminīmiva) - like a lotus pond;]
(In that conquered deceitful demon warrior, Arjuna quickly crushed your army in battle, indeed, like an intoxicated wild elephant crushes a lotus pond with lotuses.)
Arjuna swiftly defeated the deceitful demon warrior and crushed your army in battle, just like an intoxicated wild elephant tramples a lotus pond filled with lotuses.
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्। महता रथवंशेन सौभद्रं पर्यवारयत् ॥६-९७-२९॥
tataḥ śāntanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam। mahatā rathavaṃśena saubhadraṃ paryavārayat ॥6-97-29॥
[ततः (tataḥ) - then; शान्तनवः (śāntanavaḥ) - son of Śāntanu; भीष्मः (bhīṣmaḥ) - Bhīṣma; सैन्यम् (sainyam) - army; दृष्ट्वा (dṛṣṭvā) - having seen; अभिविद्रुतम् (abhividrutam) - fleeing; महता (mahatā) - with great; रथवंशेन (rathavaṃśena) - chariot division; सौभद्रम् (saubhadram) - Abhimanyu; पर्यवारयत् (paryavārayat) - surrounded;]
(Then Bhīṣma, son of Śāntanu, having seen the army fleeing, surrounded Abhimanyu with a great chariot division.)
Upon witnessing the army in retreat, Bhīṣma, the son of Śāntanu, encircled Abhimanyu with a formidable division of chariots.
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः। एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥६-९७-३०॥
koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ। ekaṃ subahavo yuddhe tatakṣuḥ sāyakairdṛḍham ॥6-97-30॥
[कोष्ठकीकृत्य (koṣṭhakīkṛtya) - having surrounded; तं (taṃ) - him; वीरं (vīraṃ) - hero; धार्तराष्ट्रा (dhārtarāṣṭrā) - sons of Dhritarashtra; महारथाः (mahārathāḥ) - great warriors; एकं (ekaṃ) - one; सुबहवः (subahavaḥ) - many; युद्धे (yuddhe) - in battle; ततक्षुः (tatakṣuḥ) - pierced; सायकैः (sāyakaiḥ) - with arrows; दृढम् (dṛḍham) - firmly;]
(Having surrounded him, the sons of Dhritarashtra, the great warriors, many attacked one hero in battle, piercing him firmly with arrows.)
The sons of Dhritarashtra, being great warriors, surrounded the hero and many of them attacked him in battle, piercing him firmly with arrows.
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः। सदृशो वासुदेवस्य विक्रमेण बलेन च ॥६-९७-३१॥
sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ। sadṛśo vāsudevasya vikrameṇa balena ca ॥6-97-31॥
[स (sa) - he; तेषां (teṣāṃ) - of them; रथिनां (rathināṃ) - of the charioteers; वीरः (vīraḥ) - hero; पितुस्तुल्यपराक्रमः (pitustulyaparākramaḥ) - equal in valor to his father; सदृशः (sadṛśaḥ) - similar; वासुदेवस्य (vāsudevasya) - of Vāsudeva; विक्रमेन (vikrameṇa) - in prowess; बलेन (balena) - in strength; च (ca) - and;]
(He, the hero among the charioteers, was equal in valor to his father, similar to Vāsudeva in prowess and strength.)
He was a hero among the charioteers, possessing valor equal to his father and comparable to Vāsudeva in both prowess and strength.
उभयोः सदृशं कर्म स पितुर्मातुलस्य च। रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥६-९७-३२॥
ubhayoḥ sadṛśaṃ karma sa piturmātulasya ca। raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ ॥6-97-32॥
[उभयोः (ubhayoḥ) - of both; सदृशं (sadṛśaṃ) - similar; कर्म (karma) - action; स (sa) - he; पितुः (pituḥ) - of father; मातुलस्य (mātulasya) - of maternal uncle; च (ca) - and; रणे (raṇe) - in battle; बहुविधं (bahuvidhaṃ) - various; चक्रे (cakre) - did; सर्वशस्त्रभृतां (sarvaśastrabhṛtāṃ) - of all weapon bearers; वरः (varaḥ) - best;]
(He performed actions similar to both his father and maternal uncle in various ways in battle, being the best of all weapon bearers.)
He, being the best among all weapon bearers, performed actions in battle that were similar to those of both his father and his maternal uncle.
ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान्। आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥६-९७-३३॥
tato dhanañjayo rājanvini ghnanstava sainikān। āsasāda raṇe bhīṣmaṃ putraprepsuramarṣaṇaḥ ॥6-97-33॥
[ततः (tataḥ) - then; धनञ्जयः (dhanañjayaḥ) - Arjuna; राजन् (rājan) - O king; विनिघ्नन् (vinighnan) - slaying; तव (tava) - your; सैनिकान् (sainikān) - soldiers; आससाद (āsasāda) - approached; रणे (raṇe) - in battle; भीष्मम् (bhīṣmam) - Bhishma; पुत्रप्रेप्सुः (putraprepsuḥ) - desiring the son; अमर्षणः (amarṣaṇaḥ) - intolerant;]
(Then Arjuna, O king, slaying your soldiers, approached Bhishma in battle, desiring the son, intolerant.)
Then, O king, Arjuna, intolerant and eager for his son, cut through your soldiers and approached Bhishma in the battle.
तथैव समरे राजन्पिता देवव्रतस्तव। आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥६-९७-३४॥
tathaiva samare rājanpitā devavratas tava। āsasāda raṇe pārthaṃ svarbhānuriva bhāskaram ॥6-97-34॥
[तथैव (tathaiva) - in the same way; समरे (samare) - in the battle; राजन् (rājan) - O king; पिता (pitā) - father; देवव्रतः (devavrataḥ) - Devavrata; तव (tava) - your; आससाद (āsasāda) - approached; रणे (raṇe) - in the battlefield; पार्थम् (pārtham) - Arjuna; स्वर्भानुः (svarbhānuḥ) - Swarbhanu; इव (iva) - like; भास्करम् (bhāskaram) - the sun;]
(In the same way, O king, your father Devavrata approached Arjuna in the battlefield like Swarbhanu approaches the sun.)
In the battle, O king, your father Devavrata confronted Arjuna just as Swarbhanu would confront the sun.
ततः सरथनागाश्वाः पुत्रास्तव विशां पते। परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥६-९७-३५॥
tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate। parivavrū raṇe bhīṣmaṃ jugupuśca samantataḥ ॥6-97-35॥
[ततः (tataḥ) - then; स-रथ-नाग-अश्वाः (sa-ratha-nāga-aśvāḥ) - with chariots, elephants, horses; पुत्राः (putrāḥ) - sons; तव (tava) - your; विशां (viśāṃ) - of the people; पते (pate) - O lord; परिवव्रूः (parivavrūḥ) - surrounded; रणे (raṇe) - in battle; भीष्मं (bhīṣmaṃ) - Bhishma; जुगुपुः (jugupuḥ) - protected; च (ca) - and; समन्ततः (samantataḥ) - all around;]
(Then, with chariots, elephants, and horses, your sons, O lord of the people, surrounded Bhishma in battle and protected him all around.)
Then, your sons, accompanied by chariots, elephants, and horses, surrounded and protected Bhishma on all sides in the battle, O lord of the people.
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम्। रणाय महते युक्ता दंशिता भरतर्षभ ॥६-९७-३६॥
tathaiva pāṇḍavā rājanparivārya dhanañjayam। raṇāya mahate yuktā daṃśitā bharatarṣabha ॥6-97-36॥
[तथैव (tathaiva) - in the same way; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; राजन् (rājan) - O king; परिवार्य (parivārya) - having surrounded; धनञ्जयम् (dhanañjayam) - Dhananjaya (Arjuna); रणाय (raṇāya) - for battle; महते (mahate) - great; युक्ताः (yuktāḥ) - prepared; दंशिताः (daṃśitāḥ) - incited; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas;]
(In the same way, O king, the Pandavas, having surrounded Dhananjaya (Arjuna), were prepared and incited for the great battle, O bull among the Bharatas.)
In the same manner, O king, the Pandavas surrounded Arjuna and were ready and eager for the great battle, O best of the Bharatas.
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम्। अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥६-९७-३७॥
śāradvatastato rājanbhīṣmasya pramukhe sthitam। arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot ॥6-97-37॥
[शारद्वतः (śāradvataḥ) - Sharadvata; ततः (tataḥ) - then; राजन् (rājan) - O king; भीष्मस्य (bhīṣmasya) - of Bhishma; प्रमुखे (pramukhe) - in front; स्थितम् (sthitam) - stood; अर्जुनम् (arjunam) - Arjuna; पञ्चविंशत्या (pañcaviṃśatyā) - with twenty-five; सायकानाम् (sāyakānām) - of arrows; समाचिनोत् (samācinot) - covered;]
(Then Sharadvata, O king, stood in front of Bhishma. Arjuna covered him with twenty-five arrows.)
Then Sharadvata stood in front of Bhishma, O king, and Arjuna covered him with twenty-five arrows.
पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः। पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥६-९७-३८॥
patyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ। pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram ॥6-97-38॥
[पत्युद्गम्य (patyudgamya) - approaching the husband; अथ (atha) - then; विव्याध (vivyādha) - pierced; सात्यकिः (sātyakiḥ) - Satyaki; तम् (tam) - him; शितैः (śitaiḥ) - with sharp; शरैः (śaraiḥ) - arrows; पाण्डवप्रियकामार्थम् (pāṇḍavapriyakāmārtham) - for the sake of pleasing the Pandavas; शार्दूलः (śārdūlaḥ) - tiger; इव (iva) - like; कुञ्जरम् (kuñjaram) - elephant;]
(Then Satyaki, approaching the husband, pierced him with sharp arrows for the sake of pleasing the Pandavas, like a tiger (pierces) an elephant.)
Then Satyaki approached and attacked him with sharp arrows to please the Pandavas, like a tiger attacking an elephant.
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः। हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ॥६-९७-३९॥
gautamo'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ। hṛdi vivyādha saṅkruddhaḥ kaṅkapatraparicchadaiḥ ॥6-97-39॥
[गौतमः (gautamaḥ) - Gautama; अपि (api) - also; त्वरा (tvarā) - haste; युक्तः (yuktaḥ) - engaged; माधवम् (mādhavam) - Madhava; नवभिः (navabhiḥ) - with nine; शरैः (śaraiḥ) - arrows; हृदि (hṛdi) - in the heart; विव्याध (vivyādha) - pierced; सङ्क्रुद्धः (saṅkruddhaḥ) - angrily; कङ्कपत्रपरिच्छदैः (kaṅkapatraparicchadaiḥ) - with peacock-feathered shafts;]
(Gautama, also engaged in haste, angrily pierced Madhava in the heart with nine arrows with peacock-feathered shafts.)
Gautama, filled with anger and haste, shot nine peacock-feathered arrows at Madhava, piercing him in the heart.
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः। गौतमान्तकरं घोरं समादत्त शिलीमुखम् ॥६-९७-४०॥
śaineyo'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ। gautamāntakaraṃ ghoraṃ samādatta śilīmukham ॥6-97-40॥
[शैनेयः (śaineyaḥ) - son of Śini; अपि (api) - also; ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; भृशम् (bhṛśam) - greatly; विद्धः (viddhaḥ) - wounded; महारथः (mahārathaḥ) - great chariot-warrior; गौतमान्तकरम् (gautamāntakaram) - Gautama's end; घोरम् (ghoram) - terrible; समादत्त (samādatta) - took; शिलीमुखम् (śilīmukham) - arrow;]
(The son of Śini, though greatly wounded and angry, then took a terrible arrow that would bring about Gautama's end.)
The son of Śini, despite being severely wounded and enraged, took up a dreadful arrow aimed at ending Gautama.
तमापतन्तं वेगेन शक्राशनिसमद्युतिम्। द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ॥६-९७-४१॥
tam āpatantaṃ vegena śakrāśanisamadyutim। dvidhā ciccheda saṅkruddho drauṇiḥ paramakopanaḥ ॥6-97-41॥
[तम् (tam) - him; आपतन्तम् (āpatantam) - approaching; वेगेन (vegena) - with speed; शक्राशनिसमद्युतिम् (śakrāśanisamadyutim) - like Indra's thunderbolt in brilliance; द्विधा (dvidhā) - in two; चिच्छेद (ciccheda) - cut; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; द्रौणिः (drauṇiḥ) - Aśvatthāmā; परमकोपनः (paramakopanaḥ) - extremely angry;]
(Enraged, Aśvatthāmā, extremely angry, cut him, approaching with speed and brilliance like Indra's thunderbolt, in two.)
In his extreme anger, Aśvatthāmā, filled with rage, swiftly cut the approaching figure, who shone like Indra's thunderbolt, into two.
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम्। अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥६-९७-४२॥
samutsṛjyātha śaineyo gautamaṃ rathināṃ varam। abhyadravadraṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā ॥6-97-42॥
[समुत्सृज्य (samutsṛjya) - having abandoned; अथ (atha) - then; शैनेयः (śaineyaḥ) - son of Śini; गौतमं (gautamaṃ) - Gautama; रथिनां (rathināṃ) - of charioteers; वरम् (varam) - the best; अभ्यद्रवत् (abhyadravat) - attacked; रणे (raṇe) - in battle; द्रौणिम् (drauṇim) - Aśvatthāmā; राहुः (rāhuḥ) - Rāhu; खे (khe) - in the sky; शशिनं (śaśinaṃ) - the moon; यथा (yathā) - like;]
(Having abandoned Gautama, the best of charioteers, then the son of Śini attacked Aśvatthāmā in battle like Rāhu in the sky the moon.)
After leaving Gautama, the best among charioteers, the son of Śini attacked Aśvatthāmā in battle, just as Rāhu attacks the moon in the sky.
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत। अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥६-९७-४३॥
tasya droṇasutascāpaṃ dvidhā ciccheda bhārata। athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ ॥6-97-43॥
[तस्य (tasya) - his; द्रोणसुतः (droṇasutaḥ) - Drona's son; चापं (cāpaṃ) - bow; द्विधा (dvidhā) - in two; चिच्छेद (ciccheda) - cut; भारत (bhārata) - O Bharata; अथ (atha) - then; एनं (enaṃ) - him; छिन्नधन्वानं (chinnadhanvānaṃ) - disarmed; ताडयामास (tāḍayāmāsa) - struck; सायकैः (sāyakaiḥ) - with arrows;]
(Drona's son cut his bow into two, O Bharata. Then, having disarmed him, he struck with arrows.)
Drona's son severed his bow in two, O Bharata. Then, having rendered him weaponless, he attacked with arrows.
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम्। द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥६-९७-४४॥
so'nyatkārmukamādāya śatrughnaṃ bhārasādhanam। drauṇiṃ ṣaṣṭyā mahārāja bāhvorurasi cārpayat ॥6-97-44॥
[सः (saḥ) - he; अन्यत् (anyat) - another; कार्मुकम् (kārmukam) - bow; आदाय (ādāya) - taking; शत्रुघ्नम् (śatrughnam) - destroyer of enemies; भारसाधनम् (bhārasādhanam) - burden-bearer; द्रौणिम् (drauṇim) - Drona's son; षष्ट्या (ṣaṣṭyā) - with sixty; महाराज (mahārāja) - O great king; बाह्वोः (bāhvoḥ) - of the arms; उरसि (urasi) - on the chest; चार्पयत् (cārpayat) - he placed;]
(He, taking another bow, the destroyer of enemies and burden-bearer, placed sixty arrows on the chest of Drona's son, O great king.)
He, taking another bow, the mighty destroyer of enemies, placed sixty arrows on the chest of Ashwatthama, the son of Drona, O great king.
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः। निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ॥६-९७-४५॥
sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ। niṣasāda rathopasthe dhvajayaṣṭimupāśritaḥ ॥6-97-45॥
[स (sa) - he; विद्धः (viddhaḥ) - wounded; व्यथितः (vyathitaḥ) - distressed; च (ca) - and; एव (eva) - indeed; मुहूर्तम् (muhūrtam) - for a moment; कश्मलायुतः (kaśmalāyutaḥ) - overcome with faintness; निषसाद (niṣasāda) - sat down; रथोपस्थे (rathopasthe) - on the chariot seat; ध्वजयष्टिम् (dhvajayaṣṭim) - flagstaff; उपाश्रितः (upāśritaḥ) - leaning against;]
(He, wounded and distressed, indeed for a moment overcome with faintness, sat down on the chariot seat, leaning against the flagstaff.)
Wounded and distressed, he sat down on the chariot seat for a moment, leaning against the flagstaff, overcome with faintness.
प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान्। वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ॥६-९७-४६॥
pratilabhya tataḥ sañjñāṃ droṇaputraḥ pratāpavān। vārṣṇeyaṃ samare kruddho nārācena samardayat ॥6-97-46॥
[प्रतिलभ्य (pratilabhya) - having regained; ततः (tataḥ) - then; सञ्ज्ञाम् (sañjñām) - consciousness; द्रोणपुत्रः (droṇaputraḥ) - son of Drona; प्रतापवान् (pratāpavān) - mighty; वार्ष्णेयम् (vārṣṇeyam) - son of Vrishni (Krishna); समरे (samare) - in battle; क्रुद्धः (kruddhaḥ) - angry; नाराचेन (nārācena) - with an iron arrow; समर्दयत् (samardayat) - crushed;]
(Having regained consciousness, then the mighty son of Drona, angry in battle, crushed the son of Vrishni (Krishna) with an iron arrow.)
Regaining his senses, the valiant son of Drona, in a fit of rage during the battle, struck down the son of Vrishni (Krishna) with a deadly iron arrow.
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम्। वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥६-९७-४७॥
śaineyaṃ sa tu nirbhidya prāviśaddharaṇītalam। vasantakāle balavānbilaṃ sarpaśiśuryathā ॥6-97-47॥
[शैनेयं (śaineyaṃ) - son of Śini; स (sa) - he; तु (tu) - but; निर्भिद्य (nirbhidya) - piercing; प्राविशत् (prāviśat) - entered; धरणीतलम् (dharaṇītalam) - earth's surface; वसन्तकाले (vasantakāle) - in spring season; बलवान् (balavān) - strong; बिलम् (bilam) - hole; सर्पशिशुः (sarpaśiśuḥ) - young serpent; यथा (yathā) - like;]
(The son of Śini, piercing, entered the earth's surface, like a strong young serpent enters a hole in the spring season.)
The son of Śini pierced through and entered the earth's surface, just as a strong young serpent enters its hole during the spring season.
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम्। चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ॥६-९७-४८॥
tato'pareṇa bhallena mādhavasya dhvajottamam। ciccheda samare drauṇiḥ siṃhanādaṃ nanāda ca ॥6-97-48॥
[ततः (tataḥ) - then; अपरेण (apareṇa) - by another; भल्लेन (bhallena) - with an arrow; माधवस्य (mādhavasya) - of Mādhava; ध्वज-उत्तमम् (dhvaja-uttamam) - the best of flags; चिच्छेद (ciccheda) - cut off; समरे (samare) - in battle; द्रौणिः (drauṇiḥ) - Drona's son; सिंहनादम् (siṃhanādam) - lion's roar; ननाद (nanāda) - roared; च (ca) - and;]
(Then, with another arrow, Drona's son cut off the best of Mādhava's flags in battle and roared a lion's roar.)
Then, Drona's son, with another arrow, cut off the best of Mādhava's flags in the battle and roared like a lion.
पुनश्चैनं शरैर्घोरैश्छादयामास भारत। निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥६-९७-४९॥
punaś cainaṃ śarair ghoraiś chādayām āsa bhārata। nidāghānte mahārāja yathā megho divākaram ॥6-97-49॥
[पुनः (punaḥ) - again; च (ca) - and; एनम् (enam) - him; शरैः (śaraiḥ) - with arrows; घोरैः (ghoraiḥ) - terrible; छादयामास (chādayām āsa) - covered; भारत (bhārata) - O Bharata; निदाघान्ते (nidāghānte) - at the end of summer; महाराज (mahārāja) - O great king; यथा (yathā) - as; मेघः (meghaḥ) - cloud; दिवाकरम् (divākaram) - the sun;]
(Again, O Bharata, he covered him with terrible arrows, as a cloud covers the sun at the end of summer.)
Once more, O Bharata, he enveloped him with dreadful arrows, just as a cloud obscures the sun at the close of summer, O great king.
सात्यकिश्च महाराज शरजालं निहत्य तत्। द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ॥६-९७-५०॥
sātyakiśca mahārāja śarajālaṃ nihatya tat। drauṇimabhyapatattūrṇaṃ śarajālairanekadhā ॥6-97-50॥
[सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; महाराज (mahārāja) - O great king; शरजालम् (śarajālam) - a multitude of arrows; निहत्य (nihatya) - having destroyed; तत् (tat) - that; द्रौणिम् (drauṇim) - Drona's son; अभ्यपतत् (abhyapatat) - attacked; तूर्णम् (tūrṇam) - quickly; शरजालैः (śarajālaiḥ) - with showers of arrows; अनेकधा (anekadhā) - in many ways;]
(Satyaki, O great king, having destroyed that multitude of arrows, quickly attacked Drona's son with showers of arrows in many ways.)
Satyaki, after destroying the multitude of arrows, swiftly attacked Ashwatthama, the son of Drona, with numerous showers of arrows, O great king.
तापयामास च द्रौणिं शैनेयः परवीरहा। विमुक्तो मेघजालेन यथैव तपनस्तथा ॥६-९७-५१॥
tāpayāmāsa ca drauṇiṃ śaineyaḥ paravīrahā। vimukto meghajālena yathaiva tapanastathā ॥6-97-51॥
[तापयामास (tāpayāmāsa) - tormented; च (ca) - and; द्रौणिं (drauṇiṃ) - Aśvatthāmā; शैनेयः (śaineyaḥ) - Sātyaki; परवीरहा (paravīrahā) - destroyer of enemy heroes; विमुक्तः (vimuktaḥ) - freed; मेघजालेन (meghajālena) - from the cloud cover; यथा (yathā) - just as; एव (eva) - indeed; तपनः (tapanaḥ) - the sun; तथा (tathā) - so; ॥६-९७-५१॥ (॥6-97-51॥) - (verse number);]
(Sātyaki, the destroyer of enemy heroes, tormented Aśvatthāmā, just as the sun indeed frees itself from the cloud cover.)
Sātyaki, known as the destroyer of enemy heroes, tormented Aśvatthāmā in the same way the sun emerges from behind the clouds.
शराणां च सहस्रेण पुनरेनं समुद्यतम्। सात्यकिश्छादयामास ननाद च महाबलः ॥६-९७-५२॥
śarāṇāṃ ca sahasreṇa punarenaṃ samudyatam। sātyakiśchādayāmāsa nanāda ca mahābalaḥ ॥6-97-52॥
[शराणां (śarāṇāṃ) - of arrows; च (ca) - and; सहस्रेण (sahasreṇa) - with a thousand; पुनः (punaḥ) - again; एनम् (enam) - this; समुद्यतम् (samudyatam) - prepared; सात्यकिः (sātyakiḥ) - Satyaki; छादयामास (chādayāmāsa) - covered; ननाद (nanāda) - roared; च (ca) - and; महाबलः (mahābalaḥ) - the mighty;]
(With a thousand arrows, Satyaki covered this prepared one again and roared, the mighty one.)
Satyaki, with his immense strength, covered the prepared one again with a thousand arrows and let out a mighty roar.
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम्। अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥६-९७-५३॥
dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram। abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān ॥6-97-53॥
[दृष्ट्वा (dṛṣṭvā) - having seen; पुत्रं (putraṃ) - son; तथा (tathā) - thus; ग्रस्तं (grastaṃ) - seized; राहुणा (rāhuṇā) - by Rāhu; इव (iva) - like; निशाकरम् (niśākaram) - moon; अभ्यद्रवत (abhyadravata) - rushed; शैनेयं (śaineyaṃ) - towards Śaineya; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja; प्रतापवान् (pratāpavān) - the mighty;]
(Having seen his son thus seized like the moon by Rāhu, the mighty Bhāradvāja rushed towards Śaineya.)
Seeing his son being seized like the moon by Rāhu, the mighty Bhāradvāja rushed towards Śaineya.
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे। परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ॥६-९७-५४॥
vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe। parīpsansvasutaṃ rājavarṣṇeyenābhitāpitam ॥6-97-54॥
[विव्याध (vivyādha) - pierced; च (ca) - and; पृषत्केन (pṛṣatkena) - with an arrow; सुतीक्ष्णेन (sutīkṣṇena) - sharp; महामृधे (mahāmṛdhe) - in the great battle; परीप्सन् (parīpsan) - desiring to protect; स्वसुतं (svasutaṃ) - his own son; राजन् (rājan) - O king; वार्ष्णेयन (varṣṇeyena) - by Varshneya; अभितापितम् (abhitāpitam) - tormented;]
(And pierced with a sharp arrow in the great battle, desiring to protect his own son, tormented by Varshneya, O king.)
In the great battle, O king, he pierced with a sharp arrow, desiring to protect his own son, who was tormented by Varshneya.
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम्। द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥६-९७-५५॥
sātyakistu raṇe jitvā guruputraṃ mahāratham। droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ ॥6-97-55॥
[सात्यकिः (sātyakiḥ) - Satyaki; तु (tu) - but; रणे (raṇe) - in battle; जित्वा (jitvā) - having conquered; गुरुपुत्रम् (guruputram) - the teacher's son; महारथम् (mahāratham) - great chariot-warrior; द्रोणम् (droṇam) - Drona; विव्याध (vivyādha) - pierced; विंशत्या (viṃśatyā) - with twenty; सर्वपारशवैः (sarvapāraśavaiḥ) - all iron-tipped; शरैः (śaraiḥ) - arrows;]
(Satyaki, however, in battle, having conquered the teacher's son, the great chariot-warrior, pierced Drona with twenty all iron-tipped arrows.)
Satyaki, after defeating the teacher's son, the great warrior, in battle, struck Drona with twenty iron-tipped arrows.
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः। अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥६-९७-५६॥
tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ। abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ ॥6-97-56॥
[तदन्तरम् (tadantaram) - then; अमेयात्मा (ameyātmā) - immeasurable soul; कौन्तेयः (kaunteyaḥ) - son of Kunti; श्वेतवाहनः (śvetavāhanaḥ) - with white horses; अभ्यद्रवत् (abhyadravat) - rushed; रणे (raṇe) - in battle; क्रुद्धः (kruddhaḥ) - angry; द्रोणम् (droṇam) - Drona; प्रति (prati) - towards; महारथः (mahārathaḥ) - great warrior;]
(Then, the immeasurable soul, the son of Kunti, with white horses, rushed in battle, angry, towards Drona, the great warrior.)
Then, Arjuna, the son of Kunti, with his chariot drawn by white horses, angrily rushed towards Drona in the battlefield, as a great warrior.
ततो द्रोणश्च पार्थश्च समेयातां महामृधे। यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥६-९७-५७॥
tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe। yathā budhaśca śukraśca mahārāja nabhastale ॥6-97-57॥
[ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; च (ca) - and; पार्थः (pārthaḥ) - Pārtha; च (ca) - and; समेयाताम् (sameyātām) - met; महामृधे (mahāmṛdhe) - in the great battle; यथा (yathā) - like; बुधः (budhaḥ) - Budha; च (ca) - and; शुक्रः (śukraḥ) - Śukra; महाराज (mahārāja) - O great king; नभस्तले (nabhastale) - in the sky;]
(Then Droṇa and Pārtha met in the great battle, like Budha and Śukra in the sky, O great king.)
Then Droṇa and Pārtha encountered each other in the great battle, just as Budha and Śukra meet in the sky, O great king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.