06.097
धृतराष्ट्र उवाच॥
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम्। अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥६-९७-१॥
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे ॥६-९७-२॥
धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय। भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥६-९७-३॥
नकुलः सहदेवो वा सात्यकिर्वा महारथः। एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय ॥६-९७-४॥
सञ्जय उवाच॥
हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम्। यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥६-९७-५॥
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥६-९७-६॥
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः। अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥६-९७-७॥
अलम्बुसस्तु समरे अभिमन्युं महारथम्। विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥६-९७-८॥
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः। आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ॥६-९७-९॥
ततः समेयतुः सङ्ख्ये त्वरितौ नरराक्षसौ। रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ ॥ मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः ॥६-९७-१०॥
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः। आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः ॥६-९७-११॥
अलम्बुसोऽपि सङ्क्रुद्धः कार्ष्णिं नवभिराशुगैः। हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम् ॥६-९७-१२॥
ततः शरसहस्रेण क्षिप्रकारी निशाचरः। अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत ॥६-९७-१३॥
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम्। चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि ॥६-९७-१४॥
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि। स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ॥६-९७-१५॥
स धारयञ्शरान्हेमपुङ्खानपि महाबलः। विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ॥६-९७-१६॥
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः। महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ॥६-९७-१७॥
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः। अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम् ॥६-९७-१८॥
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः। अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ॥६-९७-१९॥
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः। चक्रे विमुखमासाद्य मयं शक्र इवाहवे ॥६-९७-२०॥
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा। प्रादुश्चक्रे महामायां तामसीं परतापनः ॥६-९७-२१॥
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले। नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ॥६-९७-२२॥
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः। प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ॥६-९७-२३॥
ततः प्रकाशमभवज्जगत्सर्वं महीपते। तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः ॥६-९७-२४॥
सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः। छादयामास समरे शरैः संनतपर्वभिः ॥६-९७-२५॥
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा। सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः ॥६-९७-२६॥
हतमायं ततो रक्षो वध्यमानं च सायकैः। रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् ॥६-९७-२७॥
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे। आर्जुनिः समरे सैन्यं तावकं संममर्द ह ॥ मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥६-९७-२८॥
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्। महता रथवंशेन सौभद्रं पर्यवारयत् ॥६-९७-२९॥
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः। एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥६-९७-३०॥
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः। सदृशो वासुदेवस्य विक्रमेण बलेन च ॥६-९७-३१॥
उभयोः सदृशं कर्म स पितुर्मातुलस्य च। रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥६-९७-३२॥
ततो धनञ्जयो राजन्विनिघ्नंस्तव सैनिकान्। आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥६-९७-३३॥
तथैव समरे राजन्पिता देवव्रतस्तव। आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥६-९७-३४॥
ततः सरथनागाश्वाः पुत्रास्तव विशां पते। परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥६-९७-३५॥
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम्। रणाय महते युक्ता दंशिता भरतर्षभ ॥६-९७-३६॥
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम्। अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥६-९७-३७॥
पत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः। पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥६-९७-३८॥
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः। हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ॥६-९७-३९॥
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः। गौतमान्तकरं घोरं समादत्त शिलीमुखम् ॥६-९७-४०॥
तमापतन्तं वेगेन शक्राशनिसमद्युतिम्। द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ॥६-९७-४१॥
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम्। अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥६-९७-४२॥
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत। अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥६-९७-४३॥
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम्। द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥६-९७-४४॥
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः। निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ॥६-९७-४५॥
प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान्। वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ॥६-९७-४६॥
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम्। वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥६-९७-४७॥
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम्। चिच्छेद समरे द्रौणिः सिंहनादं ननाद च ॥६-९७-४८॥
पुनश्चैनं शरैर्घोरैश्छादयामास भारत। निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥६-९७-४९॥
सात्यकिश्च महाराज शरजालं निहत्य तत्। द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ॥६-९७-५०॥
तापयामास च द्रौणिं शैनेयः परवीरहा। विमुक्तो मेघजालेन यथैव तपनस्तथा ॥६-९७-५१॥
शराणां च सहस्रेण पुनरेनं समुद्यतम्। सात्यकिश्छादयामास ननाद च महाबलः ॥६-९७-५२॥
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम्। अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥६-९७-५३॥
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे। परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ॥६-९७-५४॥
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम्। द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥६-९७-५५॥
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः। अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥६-९७-५६॥
ततो द्रोणश्च पार्थश्च समेयातां महामृधे। यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥६-९७-५७॥