6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.102
सञ्जय उवाच॥
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः। आजघान रणे पार्थान्सहसेनान्समन्ततः ॥६-१०२-१॥
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः। नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ॥६-१०२-२॥
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्। धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ॥६-१०२-३॥
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः। धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः ॥ युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥६-१०२-४॥
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत। एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥६-१०२-५॥
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः। तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥६-१०२-६॥
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥६-१०२-७॥
तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः। पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ॥ तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥६-१०२-८॥
स समन्तात्परिवृतो रथौघैरपराजितः। गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥६-१०२-९॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः। शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥६-१०२-१०॥
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः। कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥६-१०२-११॥
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः। मुण्डतालवनानीव चकार स रथव्रजान् ॥६-१०२-१२॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे। अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥६-१०२-१३॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वभूतानि समकम्पन्त भारत ॥६-१०२-१४॥
अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ। नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥६-१०२-१५॥
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः। अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥६-१०२-१६॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश। महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥६-१०२-१७॥
सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्। निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥६-१०२-१८॥
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः। अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ॥६-१०२-१९॥
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः। शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ॥६-१०२-२०॥
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः। अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥६-१०२-२१॥
बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः। तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ॥ चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ॥६-१०२-२२॥
हतारोहा गजा राजन्हयाश्च हतसादिनः। परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥६-१०२-२३॥
यतमानाश्च ते वीरा द्रवमाणान्महारथान्। नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥६-१०२-२४॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः। अभज्यत महाराज न च द्वौ सह धावतः ॥६-१०२-२५॥
आविद्धरथनागाश्वं पतितध्वजकूबरम्। अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥६-१०२-२६॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥६-१०२-२७॥
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः। प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥६-१०२-२८॥
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम्। ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥६-१०२-२९॥
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः। उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥६-१०२-३०॥
अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव। प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ॥६-१०२-३१॥
यत्पुरा कथितं वीर त्वया राज्ञां समागमे। विराटनगरे पार्थ सञ्जयस्य समीपतः ॥६-१०२-३२॥
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्। सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥६-१०२-३३॥
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम। क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ॥६-१०२-३४॥
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः। अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥६-१०२-३५॥
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम्। दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥६-१०२-३६॥
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव। पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥६-१०२-३७॥
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः। यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ॥६-१०२-३८॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥६-१०२-३९॥
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः। धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥६-१०२-४०॥
क्षणेन स रथस्तस्य सहयः सहसारथिः। शरवर्षेण महता न प्राज्ञायत किञ्चन ॥६-१०२-४१॥
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सात्वतः। चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥६-१०२-४२॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम्। पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥६-१०२-४३॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः। निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥६-१०२-४४॥
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम्। अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥६-१०२-४५॥
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः। साधु पार्थ महाबाहो साधु कुन्तीसुतेति च ॥६-१०२-४६॥
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः। मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥६-१०२-४७॥
अदर्शयद्वासुदेवो हययाने परं बलम्। मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् ॥६-१०२-४८॥
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ। गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥६-१०२-४९॥
वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम्। भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥६-१०२-५०॥
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः। वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥६-१०२-५१॥
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले। नामृष्यत महाबाहुर्माधवः परवीरहा ॥६-१०२-५२॥
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष। क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् ॥ अभिदुद्राव भीष्मं स भुजप्रहरणो बली ॥६-१०२-५३॥
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः। दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ॥६-१०२-५४॥
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः। ग्रसन्निव च चेतांसि तावकानां महाहवे ॥६-१०२-५५॥
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे। हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः ॥ क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ॥६-१०२-५६॥
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः। शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥६-१०२-५७॥
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम्। अभिदुद्राव तेजस्वी विनदन्यादवर्षभः ॥६-१०२-५८॥
तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे। असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः ॥ उवाच चैनं गोविन्दमसम्भ्रान्तेन चेतसा ॥६-१०२-५९॥
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते। मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ॥६-१०२-६०॥
त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ। श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च ॥ सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ॥६-१०२-६१॥
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम्। निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥६-१०२-६२॥
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः। जगाम चैनमादाय वेगेन पुरुषोत्तमः ॥६-१०२-६३॥
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा। निजघ्राह हृषीकेशं कथञ्चिद्दशमे पदे ॥६-१०२-६४॥
तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम्। निःश्वसन्तं यथा नागमर्जुनः परवीरहा ॥६-१०२-६५॥
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि। यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥६-१०२-६६॥
मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव। ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ॥६-१०२-६७॥
शपे माधव सख्येन सत्येन सुकृतेन च। अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ॥६-१०२-६८॥
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम्। तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥६-१०२-६९॥
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः। नकिञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥६-१०२-७०॥
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः। ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ॥६-१०२-७१॥
प्राणांश्चादत्त योधानां पिता देवव्रतस्तव। गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥६-१०२-७२॥
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः। तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥६-१०२-७३॥
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः। निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥ मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ॥६-१०२-७४॥
ते वध्यमाना भीष्मेण कालेनेव युगक्षये। वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ॥६-१०२-७५॥
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव। पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥६-१०२-७६॥
महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान्। भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम् ॥६-१०२-७७॥
विमृद्नतस्तस्य तु पाण्डुसेना; मस्तं जगामाथ सहस्ररश्मिः। ततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति सम्बभूव ॥६-१०२-७८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.