6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.103
सञ्जय उवाच॥
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते। सन्ध्या समभवद्घोरा नापश्याम ततो रणम् ॥६-१०३-१॥
ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत। वध्यमानं बलं चापि भीष्मेणामित्रघातिना ॥६-१०३-२॥
मुक्तशस्त्रं परावृत्तं पलायनपरायणम्। भीष्मं च युधि संरब्धमनुयान्तं महारथान् ॥६-१०३-३॥
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्। चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ॥६-१०३-४॥
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः। तथैव तव सैन्यानामवहारो ह्यभूत्तदा ॥६-१०३-५॥
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः। न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः ॥६-१०३-६॥
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः। नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ॥६-१०३-७॥
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः। पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥६-१०३-८॥
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः। ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥६-१०३-९॥
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह। सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥६-१०३-१०॥
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः। मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥६-१०३-११॥
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप। वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ॥६-१०३-१२॥
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम्। गजं नलवनानीव विमृद्नन्तं बलं मम ॥६-१०३-१३॥
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्। लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥६-१०३-१४॥
यथा घोरो महानागस्तक्षको वै विषोल्बणः। तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ॥६-१०३-१५॥
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान्। शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥६-१०३-१६॥
वरुणः पाशभृद्वापि सगदो वा धनेश्वरः। न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे ॥६-१०३-१७॥
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे। आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥६-१०३-१८॥
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम्। न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा ॥६-१०३-१९॥
यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन्। एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ॥६-१०३-२०॥
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी। भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ॥६-१०३-२१॥
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः। परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥६-१०३-२२॥
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्। जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥६-१०३-२३॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव। स्वधर्मस्याविरोधेन तदुदाहर केशव ॥६-१०३-२४॥
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्। प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥६-१०३-२५॥
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर। यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ॥६-१०३-२६॥
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ। माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ॥६-१०३-२७॥
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव। त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ॥६-१०३-२८॥
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम्। पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥६-१०३-२९॥
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव। हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥६-१०३-३०॥
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे। विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ॥६-१०३-३१॥
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः। मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥६-१०३-३२॥
तव भ्राता मम सखा सम्बन्धी शिष्य एव च। मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ॥६-१०३-३३॥
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्। एष नः समयस्तात तारयेम परस्परम् ॥ स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ॥६-१०३-३४॥
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः। घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ॥६-१०३-३५॥
परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः। अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ॥६-१०३-३६॥
अथ वा फल्गुनस्यैष भारः परिमितो रणे। निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् ॥६-१०३-३७॥
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः। त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ॥ निहन्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥६-१०३-३८॥
विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः। भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥६-१०३-३९॥
युधिष्ठिर उवाच॥
एवमेतन्महाबाहो यथा वदसि माधव। सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे ॥६-१०३-४०॥
नियतं समवाप्स्यामि सर्वमेव यथेप्सितम्। यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ॥६-१०३-४१॥
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर। त्वया नाथेन गोविन्द किमु भीष्मं महाहवे ॥६-१०३-४२॥
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात्। अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ॥६-१०३-४३॥
समयस्तु कृतः कश्चिद्भीष्मेण मम माधव। मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ॥ दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ॥६-१०३-४४॥
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव। तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ॥ भवता सहिताः सर्वे पृच्छामो मधुसूदन ॥६-१०३-४५॥
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्। रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ॥६-१०३-४६॥
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन। यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥६-१०३-४७॥
स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः। बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥६-१०३-४८॥
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव। पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ॥६-१०३-४९॥
सञ्जय उवाच॥
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्। रोचते मे महाबाहो सततं तव भाषितम् ॥६-१०३-५०॥
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्। गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ॥ वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ॥६-१०३-५१॥
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्। प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव ॥ स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ॥६-१०३-५२॥
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज। जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥ विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ॥६-१०३-५३॥
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे। पूजयन्तो महाराज पाण्डवा भरतर्षभ ॥ प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ॥६-१०३-५४॥
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः। स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥ स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ॥६-१०३-५५॥
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम्। सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ॥६-१०३-५६॥
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः। उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ॥६-१०३-५७॥
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि। प्रजानां सङ्क्षयो न स्यात्कथं तन्मे वदाभिभो ॥६-१०३-५८॥
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः। भवन्तं समरे राजन्विषहेम कथं वयम् ॥६-१०३-५९॥
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह। मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ॥६-१०३-६०॥
नाददानं संदधानं विकर्षन्तं धनुर्न च। पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ॥६-१०३-६१॥
नराश्वरथनागानां हन्तारं परवीरहन्। क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ॥६-१०३-६२॥
वर्षता शरवर्षाणि महान्ति पुरुषोत्तम। क्षयं नीता हि पृतना भवता महती मम ॥६-१०३-६३॥
यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम। भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ॥६-१०३-६४॥
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज। न कथञ्चन कौन्तेय मयि जीवति संयुगे ॥६-१०३-६५॥
युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ॥६-१०३-६५॥
निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान्। क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥६-१०३-६६॥
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ॥६-१०३-६६॥
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम्। हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥६-१०३-६७॥
युधिष्ठिर उवाच॥
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि। भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ॥६-१०३-६८॥
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा। न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥६-१०३-६९॥
भीष्म उवाच॥
सत्यमेतन्महाबाहो यथा वदसि पाण्डव। नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ॥६-१०३-७०॥
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः। न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ॥६-१०३-७१॥
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे। द्रवमाणे च भीते च तवास्मीति च वादिनि ॥६-१०३-७२॥
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके। अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ॥६-१०३-७३॥
इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम्। अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथञ्चन ॥६-१०३-७४॥
य एष द्रौपदो राजंस्तव सैन्ये महारथः। शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जयः ॥६-१०३-७५॥
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः। जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥६-१०३-७६॥
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम्। मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ॥६-१०३-७७॥
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः। न प्रहर्तुमभीप्सामि गृहीतेषुं कथञ्चन ॥६-१०३-७८॥
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः। शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥६-१०३-७९॥
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम्। ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥६-१०३-८०॥
एष तस्मात्पुरोधाय कञ्चिदन्यं ममाग्रतः। मां पातयतु बीभत्सुरेवं ते विजयो भवेत् ॥६-१०३-८१॥
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम। ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् ॥६-१०३-८२॥
सञ्जय उवाच॥
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति। अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥६-१०३-८३॥
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते। अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ॥६-१०३-८४॥
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता। पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव ॥६-१०३-८५॥
क्रीडता हि मया बाल्ये वासुदेव महामनाः। पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥६-१०३-८६॥
यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज। तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥६-१०३-८७॥
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत। इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥६-१०३-८८॥
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना। जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥६-१०३-८९॥
श्रीकृष्ण उवाच॥
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे। क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥६-१०३-९०॥
पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम्। नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥६-१०३-९१॥
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते। हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ॥६-१०३-९२॥
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्। त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ॥६-१०३-९३॥
जहि भीष्मं महाबाहो शृणु चेदं वचो मम। यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥६-१०३-९४॥
ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम्। आततायिनमामन्त्र्य हन्याद्घातकमागतम् ॥६-१०३-९५॥
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय। योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥६-१०३-९६॥
अर्जुन उवाच॥
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम्। दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥६-१०३-९७॥
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम्। गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥६-१०३-९८॥
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः। शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ॥६-१०३-९९॥
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्। कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ॥६-१०३-१००॥
सञ्जय उवाच॥
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः। शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ॥६-१०३-१०१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.