6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.107
सञ्जय उवाच॥
Sanjaya said:
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा। आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥६-१०७-१॥
Satyaki, who was eager to fight against Bhishma in the battle, was then restrained by the great archer Arshyashringa.
माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः। आजघान रणे राजन्प्रहसन्निव भारत ॥६-१०७-२॥
Madhava, in great anger, struck the demon with nine arrows during the battle, appearing as if he was smiling, O King Bharata.
तथैव राक्षसो राजन्माधवं निशितैः शरैः। अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ॥६-१०७-३॥
In the same manner, the demon, enraged, attacked Madhava with sharp arrows, targeting the best of the Shinis, O king.
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे। राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ॥६-१०७-४॥
In the battle, the son of Śini, Mādhava, who was very angry, dispatched a group of arrows towards the demon, being the destroyer of enemy heroes.
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्। विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥६-१०७-५॥
Then the Rakshasa, with his mighty arms, attacked the truly valiant Satyaki with sharp arrows and let out a lion-like roar.
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥६-१०७-६॥
Madhava, despite being severely wounded by the demon in the battle at that time, gathered his courage and, being glorious, laughed and roared.
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः। ताडयामास समरे तोत्त्रैरिव महागजम् ॥६-१०७-७॥
Then, in the battle, the enraged Bhagadatta attacked Madhava with sharp arrows, as a great elephant is driven with goads.
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः। प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥६-१०७-८॥
Leaving the demon behind in the battle, the son of Śinī, the best among charioteers, sent arrows with curved joints towards Prāgjyotiṣa.
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः। चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ॥६-१०७-९॥
The king of Prāgjyotiṣa expertly severed Mādhava's mighty bow with a sharp-edged arrow.
अथान्यद्धनुरादाय वेगवत्परवीरहा। भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥६-१०७-१०॥
Then, the swift hero-slayer, in his anger during the battle, took another bow and pierced Bhagadatta with sharp arrows.
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः। शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥६-१०७-११॥
The great archer, having been deeply pierced, repeatedly licked the bowstring and sent a formidable iron spear, adorned with gold and cat's eye gem, as terrible as Yama's staff, towards Satyaki.
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम्। सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ॥ सा पपात तदा भूमौ महोल्केव हतप्रभा ॥६-१०७-१२॥
As she approached suddenly, propelled by the strength of his arm, Satyaki, O king, cut her into three with arrows in the battle. She then fell to the ground like a great meteor, her splendor gone.
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते। महता रथवंशेन वारयामास माधवम् ॥६-१०७-१३॥
Upon witnessing the destruction of the power, your son, the lord of the people, halted Madhava with a formidable chariot force.
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥६-१०७-१४॥
Seeing the great chariot of the Vṛṣṇi descendants surrounded, Duryodhana, filled with joy, addressed all his brothers.
तथा कुरुत कौरव्या यथा वः सात्यको युधि। न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ॥६-१०७-१५॥
O Kauravas, act in the battle as Satyaki does, for he does not return alive from the great chariot group. With him slain, I believe the great strength of the Pandavas is also vanquished.
तत्तथेति वचस्तस्य परिगृह्य महारथाः। शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥६-१०७-१६॥
The great warriors accepted his words as 'so be it' and then engaged Śaineya in battle in front of Bhīṣma.
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे। काम्बोजराजो बलवान्वारयामास संयुगे ॥६-१०७-१७॥
The strong king of Kamboja stopped Abhimanyu, who was coming towards Bhishma, ready for battle, in the combat.
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥६-१०७-१८॥
Arjuna's son pierced the king with arrows having curved joints and then again struck him with sixty-four arrows, O king.
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः। सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥६-१०७-१९॥
Sudakshina, in the battle, attacked Karna with five arrows and his charioteer with nine, aiming to take Bhishma's life.
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे। यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ॥६-१०७-२०॥
The battle was intense and grand between the two warriors, where Shikhandi, known for tormenting his enemies, charged at Bhishma, the son of Ganga.
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्। भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥६-१०७-२१॥
The great chariot-warriors Virata and Drupada, though aged, restrained the great army and rushed excitedly towards Bhishma in battle.
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः। ततः प्रववृते युद्धं तव तेषां च भारत ॥६-१०७-२२॥
Ashwatthama, filled with anger, approached the best of charioteers. Then, O Bharata, the battle between your side and theirs commenced.
विराटो दशभिर्भल्लैराजघान परन्तप। यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥६-१०७-२३॥
Virata, with ten arrows, struck down the mighty archer Ashwatthama, the son of Drona, who was shining in the battle.
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा। गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥६-१०७-२४॥
Drupada, with three sharp arrows, attacked the teacher's son, who was standing in front of Bhishma.
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः। विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ॥६-१०७-२५॥
Ashwatthama then pierced the two old warriors, Virata and Drupada, with ten arrows as they were ready to confront Bhishma.
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥६-१०७-२६॥
There we witnessed the remarkable and great deeds of the elders, who managed to fend off the dreadful arrows of Drona's son during the battle.
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥६-१०७-२७॥
Kṛpa, the son of Śaradvat, approached Sahadeva as he was proceeding, similar to how a frenzied elephant in the forest charges at another frenzied elephant.
कृपश्च समरे राजन्माद्रीपुत्रं महारथम्। आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥६-१०७-२८॥
Kṛpa swiftly struck Mādrī's son, the great chariot warrior, with seventy arrows adorned with golden ornaments in the battle, O king.
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः। अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥६-१०७-२९॥
Madrī's son severed his bow in two with arrows and then struck him with nine arrows after his bow was cut.
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्। माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥६-१०७-३०॥
In the battle, he, very pleased, took another bow and struck Mādri's son with ten sharp arrows on the chest, in anger, desiring to take Bhīṣma's life.
तथैव पाण्डवो राजञ्शारद्वतममर्षणम्। आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ॥ तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥६-१०७-३१॥
In the same way, O king, the Pandava, intolerant of Sharadvata, struck him on the chest in anger, desiring to kill Bhishma. A terrible and frightening battle ensued between the two.
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः। विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥६-१०७-३२॥
In the battle, Vikarna, known for tormenting enemies, angrily shot sixty arrows at Nakul to protect Bhishma's life.
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥६-१०७-३३॥
Nakul was severely wounded by your son's archery, while Vikarna was struck by seventy-seven arrows.
तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ। अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥६-१०७-३४॥
There, those two warriors, fierce as tigers among men, fought each other for Bhishma's cause, like two bulls clashing in a cow pen.
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्। दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥६-१०७-३५॥
Ghatotkacha was fiercely attacking your forces in the battle. In response, the valiant Durmukha went to fight for the cause of Bhishma.
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम्। आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥६-१०७-३६॥
Haiḍimba, in his anger, struck Durmukha, the tormentor of enemies, on the chest with ninety sharp arrows, O king.
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥६-१०७-३७॥
Durmukha, with a joyful roar, skillfully pierced the son of Bhimasena with sixty arrows at the forefront of the battle.
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम्। हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥६-१०७-३८॥
Dhṛṣṭadyumna, intent on killing Bhīṣma in battle, was intercepted by Hārdikya, who was safeguarding Bhīṣma's life.
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः। पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥६-१०७-३९॥
Krishna, after piercing the heroic son of Prishata with five iron arrows, swiftly struck him again in the chest with fifty more.
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः। विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥६-१०७-४०॥
In the same manner, O king, the son of Prishata struck Hardikya with nine sharp arrows, each fitted with vulture feathers.
तयोः समभवद्युद्धं भीष्महेतोर्महारणे। अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥६-१०७-४१॥
A fierce battle took place between them for Bhishma's sake in the great war, with mutual intensity, akin to the legendary conflict between Vritra and Indra.
भीमसेनमथायान्तं भीष्मं प्रति महाबलम्। भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥६-१०७-४२॥
Then Bhimasena, approaching the mighty Bhishma, was quickly approached by Bhurishrava who said, "Stop, stop."
सौमदत्तिरथो भीममाजघान स्तनान्तरे। नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥६-१०७-४३॥
In the battle, Saumadatti's chariot hit Bhima in the chest with a sharp arrow adorned with golden feathers.
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्। स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥६-१०७-४४॥
Bhimasena, the mighty warrior, shone with the power of Skanda, just as Krauncha did in the past, O best of kings.
तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान्। अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ॥६-१०७-४५॥
In the battle, both of them, filled with anger, repeatedly hurled arrows that shone like the sun and were polished by the smith at each other.
भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम्। तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ॥ कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥६-१०७-४६॥
Bhima, eager to kill Bhishma, and Saumadatti, the great chariot-warrior, both made countermeasures and fought in the battle, eager for victory over Bhishma.
युधिष्ठिरं महाराज महत्या सेनया वृतम्। भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥६-१०७-४७॥
Bharadvaja stopped Yudhishthira, the great king, who was surrounded by a large army and was heading towards Bhishma.
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्। श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥६-१०७-४८॥
Hearing the thunderous sound of Drona's chariot, the Prabhadrakas trembled, O king, O lord.
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥६-१०७-४९॥
O king, the great army of the son of Pandu, restrained by Drona, remained attentive and did not move from its position in the battle.
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर। चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥६-१०७-५०॥
O lord of people, your son Citrasena, in an angry form, stopped Cekitana who was angry in battle towards Bhishma.
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः। चेकितानं परं शक्त्या योधयामास भारत ॥६-१०७-५१॥
For the sake of Bhishma, the valiant great warrior Citrasena engaged in a powerful battle with Cekitana, O Bharata.
तथैव चेकितानोऽपि चित्रसेनमयोधयत्। तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ॥६-१०७-५२॥
In the same way, Ekitana also engaged in a fierce battle with Citraseṇa. The battle was a significant display of valor between the two warriors.
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते। विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥६-१०७-५३॥
Arjuna, despite being repeatedly restrained by your son, turned away your son and crushed your army.
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्। कथं भीष्मं परो हन्यादिति निश्चित्य भारत ॥६-१०७-५४॥
Duhshasana, with great strength, managed to hold back Arjuna. Reflecting on the situation, he thought, "How could anyone else defeat Bhishma?" O Bharata.
सा वध्यमाना समरे पुत्रस्य तव वाहिनी। लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥६-१०७-५५॥
O Bharata, your son's army, being attacked in battle, is shaken by the best charioteers right there.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.