06.107
सञ्जय उवाच॥
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा। आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥६-१०७-१॥
माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः। आजघान रणे राजन्प्रहसन्निव भारत ॥६-१०७-२॥
तथैव राक्षसो राजन्माधवं निशितैः शरैः। अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ॥६-१०७-३॥
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे। राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ॥६-१०७-४॥
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्। विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥६-१०७-५॥
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥६-१०७-६॥
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः। ताडयामास समरे तोत्त्रैरिव महागजम् ॥६-१०७-७॥
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः। प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥६-१०७-८॥
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः। चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ॥६-१०७-९॥
अथान्यद्धनुरादाय वेगवत्परवीरहा। भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥६-१०७-१०॥
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः। शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥६-१०७-११॥
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम्। सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ॥ सा पपात तदा भूमौ महोल्केव हतप्रभा ॥६-१०७-१२॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते। महता रथवंशेन वारयामास माधवम् ॥६-१०७-१३॥
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥६-१०७-१४॥
तथा कुरुत कौरव्या यथा वः सात्यको युधि। न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ॥६-१०७-१५॥
तत्तथेति वचस्तस्य परिगृह्य महारथाः। शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥६-१०७-१६॥
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे। काम्बोजराजो बलवान्वारयामास संयुगे ॥६-१०७-१७॥
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥६-१०७-१८॥
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः। सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥६-१०७-१९॥
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे। यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ॥६-१०७-२०॥
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्। भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥६-१०७-२१॥
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः। ततः प्रववृते युद्धं तव तेषां च भारत ॥६-१०७-२२॥
विराटो दशभिर्भल्लैराजघान परन्तप। यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥६-१०७-२३॥
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा। गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥६-१०७-२४॥
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः। विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ॥६-१०७-२५॥
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥६-१०७-२६॥
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥६-१०७-२७॥
कृपश्च समरे राजन्माद्रीपुत्रं महारथम्। आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥६-१०७-२८॥
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः। अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥६-१०७-२९॥
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम्। माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥६-१०७-३०॥
तथैव पाण्डवो राजञ्शारद्वतममर्षणम्। आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ॥ तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥६-१०७-३१॥
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः। विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥६-१०७-३२॥
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥६-१०७-३३॥
तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ। अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥६-१०७-३४॥
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्। दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥६-१०७-३५॥
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम्। आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥६-१०७-३६॥
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥६-१०७-३७॥
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम्। हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥६-१०७-३८॥
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः। पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥६-१०७-३९॥
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः। विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥६-१०७-४०॥
तयोः समभवद्युद्धं भीष्महेतोर्महारणे। अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥६-१०७-४१॥
भीमसेनमथायान्तं भीष्मं प्रति महाबलम्। भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥६-१०७-४२॥
सौमदत्तिरथो भीममाजघान स्तनान्तरे। नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥६-१०७-४३॥
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्। स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥६-१०७-४४॥
तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान्। अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ॥६-१०७-४५॥
भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम्। तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ॥ कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥६-१०७-४६॥
युधिष्ठिरं महाराज महत्या सेनया वृतम्। भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥६-१०७-४७॥
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्। श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥६-१०७-४८॥
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥६-१०७-४९॥
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर। चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥६-१०७-५०॥
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः। चेकितानं परं शक्त्या योधयामास भारत ॥६-१०७-५१॥
तथैव चेकितानोऽपि चित्रसेनमयोधयत्। तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ॥६-१०७-५२॥
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते। विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥६-१०७-५३॥
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्। कथं भीष्मं परो हन्यादिति निश्चित्य भारत ॥६-१०७-५४॥
सा वध्यमाना समरे पुत्रस्य तव वाहिनी। लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥६-१०७-५५॥