06.107
sañjaya uvāca॥
Sanjaya said:
sātyakiṁ daṁśitaṁ yuddhe bhīṣmāyābhyudyataṁ tadā। ārśyaśṛṅgirmaheṣvāso vārayāmāsa saṁyuge ॥6-107-1॥
Satyaki, who was eager to fight against Bhishma in the battle, was then restrained by the great archer Arshyashringa.
mādhavastu susaṅkruddho rākṣasaṃ navabhiḥ śaraiḥ। ājaghāna raṇe rājanprahasanniva bhārata ॥6-107-2॥
Madhava, in great anger, struck the demon with nine arrows during the battle, appearing as if he was smiling, O King Bharata.
tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ। ardayāmāsa rājendra saṅkruddhaḥ śinipuṅgavam ॥6-107-3॥
In the same manner, the demon, enraged, attacked Madhava with sharp arrows, targeting the best of the Shinis, O king.
śaineyaḥ śarasaṅghaṃ tu preṣayāmāsa saṃyuge। rākṣasāya susaṅkruddho mādhavaḥ paravīrahā ॥6-107-4॥
In the battle, the son of Śini, Mādhava, who was very angry, dispatched a group of arrows towards the demon, being the destroyer of enemy heroes.
tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam। vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca ॥6-107-5॥
Then the Rakshasa, with his mighty arms, attacked the truly valiant Satyaki with sharp arrows and let out a lion-like roar.
mādhavastu bhṛśaṃ viddho rākṣasena raṇe tadā। dhairyamālambya tejasvī jahāsa ca nanāda ca ॥6-107-6॥
Madhava, despite being severely wounded by the demon in the battle at that time, gathered his courage and, being glorious, laughed and roared.
bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ। tāḍayāmāsa samare tottrairiva mahāgajam ॥6-107-7॥
Then, in the battle, the enraged Bhagadatta attacked Madhava with sharp arrows, as a great elephant is driven with goads.
vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ। prāgjyotiṣāya cikṣepa śarānsaṃnataparvaṇaḥ ॥6-107-8॥
Leaving the demon behind in the battle, the son of Śinī, the best among charioteers, sent arrows with curved joints towards Prāgjyotiṣa.
tasya prāgjyotiṣo rājā mādhavasya mahaddhanuḥ। ciccheda śitadhāreṇa bhallena kṛtahastavat ॥6-107-9॥
The king of Prāgjyotiṣa expertly severed Mādhava's mighty bow with a sharp-edged arrow.
athānyaddhanurādāya vegavatparavīrahā। bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ ॥6-107-10॥
Then, the swift hero-slayer, in his anger during the battle, took another bow and pierced Bhagadatta with sharp arrows.
so'tividdho maheṣvāsaḥ sṛkkiṇī saṁlihanmuḥ। śaktiṁ kanakavaiḍūryabhūṣitāmāyasīṁ dṛḍhām ॥ yamadaṇḍopamāṁ ghorāṁ prāhiṇotsātyakāya vai ॥6-107-11॥
The great archer, having been deeply pierced, repeatedly licked the bowstring and sent a formidable iron spear, adorned with gold and cat's eye gem, as terrible as Yama's staff, towards Satyaki.
tām āpatantīṃ sahasā tasya bāhor baleritām। sātyakiḥ samare rājaṃstridhā ciccheda sāyakaiḥ॥ sā papāta tadā bhūmau maholkeva hataprabhā॥ 6-107-12॥
As she approached suddenly, propelled by the strength of his arm, Satyaki, O king, cut her into three with arrows in the battle. She then fell to the ground like a great meteor, her splendor gone.
śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate। mahatā rathavaṃśena vārayāmāsa mādhavam ॥6-107-13॥
Upon witnessing the destruction of the power, your son, the lord of the people, halted Madhava with a formidable chariot force.
tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham। duryodhano bhṛśaṃ hṛṣṭo bhrātṝnsarvānuvāca ha ॥6-107-14॥
Seeing the great chariot of the Vṛṣṇi descendants surrounded, Duryodhana, filled with joy, addressed all his brothers.
tathā kuruta kauravyā yathā vaḥ sātyako yudhi। na jīvanpratiniryāti mahato'smādrathavrajāt ॥ asminhate hataṃ manye pāṇḍavānāṃ mahadbalam ॥6-107-15॥
O Kauravas, act in the battle as Satyaki does, for he does not return alive from the great chariot group. With him slain, I believe the great strength of the Pandavas is also vanquished.
tattatheti vacastasya parigṛhya mahārathāḥ। śaineyaṃ yodhayāmāsurbhīṣmasya pramukhe tadā ॥6-107-16॥
The great warriors accepted his words as 'so be it' and then engaged Śaineya in battle in front of Bhīṣma.
abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe। kāmbojarājo balavānvārayāmāsa saṃyuge ॥6-107-17॥
The strong king of Kamboja stopped Abhimanyu, who was coming towards Bhishma, ready for battle, in the combat.
ārjunirnṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ। punareva catuḥṣaṣṭyā rājanvivyādha taṃ nṛpam ॥6-107-18॥
Arjuna's son pierced the king with arrows having curved joints and then again struck him with sixty-four arrows, O king.
sudakṣiṇastu samare kārṣṇiṃ vivyādha pañcabhiḥ। sārathiṃ cāsya navabhiricchanbhīṣmasya jīvitam ॥6-107-19॥
Sudakshina, in the battle, attacked Karna with five arrows and his charioteer with nine, aiming to take Bhishma's life.
tadyuddhamāsītsumahattayostatra parākrame। yadabhyadhāvadgāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ ॥6-107-20॥
The battle was intense and grand between the two warriors, where Shikhandi, known for tormenting his enemies, charged at Bhishma, the son of Ganga.
virāṭadrupadau vṛddhau vārayantau mahācamūm। bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau ॥6-107-21॥
The great chariot-warriors Virata and Drupada, though aged, restrained the great army and rushed excitedly towards Bhishma in battle.
aśvatthāmā tataḥ kruddhaḥ samāyādrathasattamaḥ। tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata ॥6-107-22॥
Ashwatthama, filled with anger, approached the best of charioteers. Then, O Bharata, the battle between your side and theirs commenced.
virāṭo daśabhirbhallairājaghāna parantapa। yatamānaṃ maheṣvāsaṃ drauṇimāhavaśobhinam ॥6-107-23॥
Virata, with ten arrows, struck down the mighty archer Ashwatthama, the son of Drona, who was shining in the battle.
drupadaś ca tribhir bāṇair vivyādha niśitais tathā। guruputraṃ samāsādya bhīṣmasya purataḥ sthitam ॥6-107-24॥
Drupada, with three sharp arrows, attacked the teacher's son, who was standing in front of Bhishma.
aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ। virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau ॥6-107-25॥
Ashwatthama then pierced the two old warriors, Virata and Drupada, with ten arrows as they were ready to confront Bhishma.
tatrādbhutamapaśyāma vṛddhayoścaritaṃ mahat। yaddrāuṇeḥ sāyakānghorānpratyavārayatāṃ yudhi ॥6-107-26॥
There we witnessed the remarkable and great deeds of the elders, who managed to fend off the dreadful arrows of Drona's son during the battle.
sahadevaṁ tathā yāntaṁ kṛpaḥ śāradvato'bhyayāt। yathā nāgo vane nāgaṁ matto mattamupādravat ॥6-107-27॥
Kṛpa, the son of Śaradvat, approached Sahadeva as he was proceeding, similar to how a frenzied elephant in the forest charges at another frenzied elephant.
kṛpaśca samare rājanmādrīputraṃ mahāratham। ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ ॥6-107-28॥
Kṛpa swiftly struck Mādrī's son, the great chariot warrior, with seventy arrows adorned with golden ornaments in the battle, O king.
tasya mādrīsutaścāpaṃ dvidhā ciccheda sāyakaiḥ। athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ ॥6-107-29॥
Madrī's son severed his bow in two with arrows and then struck him with nine arrows after his bow was cut.
so'nyatkārmukamādāya samare bhārasādhanam। mādrīputraṃ susaṃhṛṣṭo daśabhirniśitaiḥ śaraiḥ ॥ ājaghānorasi kruddha icchanbhīṣmasya jīvitam ॥6-107-30॥
In the battle, he, very pleased, took another bow and struck Mādri's son with ten sharp arrows on the chest, in anger, desiring to take Bhīṣma's life.
tathaiva pāṇḍavo rājañśāradvatamamarṣaṇam। ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā ॥ tayoryuddhaṃ samabhavadghorarūpaṃ bhayāvaham ॥6-107-31॥
In the same way, O king, the Pandava, intolerant of Sharadvata, struck him on the chest in anger, desiring to kill Bhishma. A terrible and frightening battle ensued between the two.
nakulaṁ tu raṇe kruddhaṁ vikarṇaḥ śatrutāpanaḥ। vivyādha sāyakaiḥ ṣaṣṭyā rakṣanbhīṣmasya jīvitam ॥6-107-32॥
In the battle, Vikarna, known for tormenting enemies, angrily shot sixty arrows at Nakul to protect Bhishma's life.
nakulo'pi bhṛśaṃ viddhastava putreṇa dhanvinā। vikarṇaṃ saptasaptyā nirbibheda śilīmukhaiḥ ॥6-107-33॥
Nakul was severely wounded by your son's archery, while Vikarna was struck by seventy-seven arrows.
tatra tau naraśārdūlau bhīṣmahetoḥ parantapau। anyonyaṃ jaghnaturvīrau goṣṭhe govṛṣabhāviva ॥6-107-34॥
There, those two warriors, fierce as tigers among men, fought each other for Bhishma's cause, like two bulls clashing in a cow pen.
ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm। durmukhaḥ samare prāyādbhīṣmahetoḥ parākramī ॥6-107-35॥
Ghatotkacha was fiercely attacking your forces in the battle. In response, the valiant Durmukha went to fight for the cause of Bhishma.
haiḍimbastu tato rājandurmukhaṃ śatrutāpanam। ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ ॥6-107-36॥
Haiḍimba, in his anger, struck Durmukha, the tormentor of enemies, on the chest with ninety sharp arrows, O king.
bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ। ṣaṣṭyā vīro nadanhṛṣṭo vivyādha raṇamūrdhani ॥6-107-37॥
Durmukha, with a joyful roar, skillfully pierced the son of Bhimasena with sixty arrows at the forefront of the battle.
dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam। hārdikyo vārayāmāsa rakṣanbhīṣmasya jīvitam ॥6-107-38॥
Dhṛṣṭadyumna, intent on killing Bhīṣma in battle, was intercepted by Hārdikya, who was safeguarding Bhīṣma's life.
vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhirāyasaiḥ। punaḥ pañcāśatā tūrṇamājaghāna stanāntare ॥6-107-39॥
Krishna, after piercing the heroic son of Prishata with five iron arrows, swiftly struck him again in the chest with fifty more.
tathaiva pārṣato rājanhārdikyaṃ navabhiḥ śaraiḥ। vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ ॥6-107-40॥
In the same manner, O king, the son of Prishata struck Hardikya with nine sharp arrows, each fitted with vulture feathers.
tayoḥ samabhavadyuddhaṃ bhīṣmahetormahāraṇe। anyonyātiśayairyuktaṃ yathā vṛtramahendrayoḥ ॥6-107-41॥
A fierce battle took place between them for Bhishma's sake in the great war, with mutual intensity, akin to the legendary conflict between Vritra and Indra.
bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam। bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt ॥6-107-42॥
Then Bhimasena, approaching the mighty Bhishma, was quickly approached by Bhurishrava who said, "Stop, stop."
saumadattiratho bhīmamājaghāna stanāntare। nārācena sutīkṣṇena rukmapuṅkhena saṃyuge ॥6-107-43॥
In the battle, Saumadatti's chariot hit Bhima in the chest with a sharp arrow adorned with golden feathers.
uraḥsthena babhau tena bhīmasenaḥ pratāpavān। skandaśaktyā yathā krauñcaḥ purā nṛpatisattama ॥6-107-44॥
Bhimasena, the mighty warrior, shone with the power of Skanda, just as Krauncha did in the past, O best of kings.
tau śarān sūryasaṅkāśān karmāraparimārjitān। anyonyasya raṇe kruddhau cikṣipāte muhurmuhuḥ ॥6-107-45॥
In the battle, both of them, filled with anger, repeatedly hurled arrows that shone like the sun and were polished by the smith at each other.
bhīmo bhīṣmavadhakānṣkī saumadattiṃ mahāratham। tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam ॥ kṛtapratikṛte yattau yodhayāmasatū raṇe ॥6-107-46॥
Bhima, eager to kill Bhishma, and Saumadatti, the great chariot-warrior, both made countermeasures and fought in the battle, eager for victory over Bhishma.
yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam। bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat ॥6-107-47॥
Bharadvaja stopped Yudhishthira, the great king, who was surrounded by a large army and was heading towards Bhishma.
droṇasya rathanirghoṣaṃ parjanyaninadopamam। śrutvā prabhadrakā rājansamakampanta māriṣa ॥6-107-48॥
Hearing the thunderous sound of Drona's chariot, the Prabhadrakas trembled, O king, O lord.
sā senā mahatī rājanpāṇḍuputrasya saṃyuge। droṇena vāritā yattā na cacāla padātpadam ॥6-107-49॥
O king, the great army of the son of Pandu, restrained by Drona, remained attentive and did not move from its position in the battle.
cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara। citrasenastava sutaḥ kruddharūpamavārayat ॥6-107-50॥
O lord of people, your son Citrasena, in an angry form, stopped Cekitana who was angry in battle towards Bhishma.
bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ। cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata ॥6-107-51॥
For the sake of Bhishma, the valiant great warrior Citrasena engaged in a powerful battle with Cekitana, O Bharata.
tathaiva cekitāno'pi citrasenamayodhayat। tadyuddhamāsītsumahattayostatra parākrame ॥6-107-52॥
In the same way, Ekitana also engaged in a fierce battle with Citraseṇa. The battle was a significant display of valor between the two warriors.
arjuno vāryamāṇastu bahuśastanayena te। vimukhīkṛtya putraṃ te tava senāṃ mamarda ha ॥6-107-53॥
Arjuna, despite being repeatedly restrained by your son, turned away your son and crushed your army.
duḥśāsano'pi parayā śaktyā pārthamavārayat। kathaṁ bhīṣmaṁ paro hanyāditi niścitya bhārata ॥6-107-54॥
Duhshasana, with great strength, managed to hold back Arjuna. Reflecting on the situation, he thought, "How could anyone else defeat Bhishma?" O Bharata.
sā vadhyamānā samare putrasya tava vāhinī। loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata ॥6-107-55॥
O Bharata, your son's army, being attacked in battle, is shaken by the best charioteers right there.