6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.109
सञ्जय उवाच॥
Sanjaya said:
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः। विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥६-१०९-१॥
Bhagadatta, Kṛpa, Śalya, Kṛtavarmā, and Sātvata; Vindānuvinda of Avanti, Saindhava, and Jayadratha were present.
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा। दशैते तावका योधा भीमसेनमयोधयन् ॥६-१०९-२॥
Citrasena, Vikarna, and the young Durmarshana, along with these ten warriors of yours, engaged in battle with Bhimasena.
महत्या सेनया युक्ता नानादेशसमुत्थया। भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥६-१०९-३॥
O king, equipped with a mighty army gathered from various regions, seeking great fame in the battle led by Bhishma.
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत्। कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥६-१०९-४॥
Shalya struck Bhimasena with nine arrows, while Kritavarma and Kripa attacked with three and nine arrows respectively.
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष। दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥६-१०९-५॥
Citrasena, Vikarna, and Bhagadatta, O sir, each struck Bhimasena with ten arrows.
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत्। विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥६-१०९-६॥
Saindhava struck the collarbone region with three arrows. Vindānuvinda, the Avanti princes, were struck with five arrows. Durmarṣaṇa attacked Pāṇḍava with twenty sharp arrows.
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक्। प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ॥ विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥६-१०९-७॥
O great king, Bhimasena, the mighty one, pierced all those shining heroes, the great chariot-warriors, the sons of Dhritarashtra, with many arrows, each separately.
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः। कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥६-१०९-८॥
Shalya was struck with fifty arrows, and Kritavarma with eight. Kripa's bow was cut in the middle with an arrow, O Bharata. Then, with his bow broken, he was pierced again with five arrows.
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत्। दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥६-१०९-९॥
Vindānuvinda and Anuvinda were struck with three arrows each. Durmarṣaṇa was struck with twenty arrows, and Citrasena with five.
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्। विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥६-१०९-१०॥
Bhima, with great boldness, pierced Vikarna with ten arrows and Jayadratha with five, then roared triumphantly and struck Saindhava again with three arrows.
अथान्यद्धनुरादाय गौतमो रथिनां वरः। भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥६-१०९-११॥
Then Gautama, the best among charioteers, took another bow and excitedly pierced Bhima with ten sharp arrows.
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः। ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ॥ गौतमं ताडयामास शरैर्बहुभिराहवे ॥६-१०९-१२॥
Pierced by numerous arrows like a great elephant by goads, the mighty and glorious Bhimasena, in his anger, struck Gautama with many arrows in the battle.
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः। प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥६-१०९-१३॥
The warrior, whose brilliance matched that of the end-time destroyer, dispatched Saindhava, his horses, and his charioteer to the realm of death with three arrows.
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः। शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥६-१०९-१४॥
The great warrior, after his horses were killed, quickly jumped down from the chariot and hurled sharp arrows at Bhimasena during the battle.
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत। भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥६-१०९-१५॥
Bhima skillfully cut the bow of the great-souled Saindhava in the middle with two arrows, O best of the Bharatas.
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः। चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥६-१०९-१६॥
He, having his bow broken, chariot destroyed, horses and charioteer slain, quickly ascended Chitrasena's chariot, O king.
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः। महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ॥ विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥६-१०९-१७॥
In that battle, the Pāṇḍava performed an extraordinary feat; he pierced and repelled the great charioteers with his arrows, rendering Saindhava chariotless as the entire world watched.
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम्। स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ॥६-१०९-१८॥
Śalya could not bear the might of Bhīmasena. He prepared sharp arrows that were polished by the smith.
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥६-१०९-१८॥
Bhima was struck by seventy arrows and commanded, "Stay, stay."
कृपश्च कृतवर्मा च भगदत्तश्च मारिष। विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥६-१०९-१९॥
Kṛpa, Kṛtavarmā, Bhagadatta, Vindānuvinda, the Avanti princes, and Citrasena were all present in the battle, O great one.
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्। भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥६-१०९-२०॥
Durmarshana, Vikarna, and Sindhuraja, the mighty warriors, swiftly attacked Bhima for the sake of Shalya, O subduer of foes.
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः। शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥६-१०९-२१॥
He attacked them with five arrows each and struck Śalya with seventy arrows, followed by another ten.
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः। सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥६-१०९-२२॥
Śalya struck him with nine arrows and then again with five. He also deeply wounded his charioteer with an arrow in the vital parts.
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्। मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥६-१०९-२३॥
Upon seeing Bhimasena pierced and without sorrow, the mighty warrior shot three arrows into the arms and chest of the king of Madra.
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः। ताडयामास समरे सिंहवच्च ननाद च ॥६-१०९-२४॥
Thus, he attacked the other great archers with three straight arrows in the battle and roared like a lion.
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम्। त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥६-१०९-२५॥
The great archers, fully prepared, struck the proud Pāṇḍava in battle with sharp arrows, hitting him severely in his vital parts.
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे। पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥६-१०९-२६॥
Bhimasena, the great archer, remained unshaken despite being deeply pierced, just as a mountain stands firm against the torrents of rain from clouds.
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः। प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥६-१०९-२७॥
The greatly renowned warrior, with nine arrows, intensely pierced Shalya and firmly struck Pragjyotisha with a hundred arrows in battle, O king.
ततस्तु सशरं चापं सात्वतस्य महात्मनः। क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥६-१०९-२८॥
Then, like an expert, he skillfully cut off the bow of the great Sātvata with a razor-sharp arrow.
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम्। आजघान भ्रुवोर्मध्ये नाराचेन परन्तप ॥६-१०९-२९॥
Then Kritavarma picked up another bow and struck Vrikodara right between the eyebrows with an iron arrow, O scorcher of foes.
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः। भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥६-१०९-३०॥
In the battle, Bhima pierced Shalya with nine iron arrows, Bhagadatta with three, and Kritavarma with eight.
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान्। ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥६-१०९-३१॥
With two arrows each, he struck the chariots of Gautama and others. However, O king, they retaliated by striking him with sharp arrows in the battle.
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः। मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥६-१०९-३२॥
Despite being tormented from all sides by the great warriors, he considered them insignificant like straw and moved about without any distress.
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान्। प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥६-१०९-३३॥
The best among the charioteers eagerly sent sharp arrows towards Bhima in hundreds and thousands.
तस्य शक्तिं महावेगां भगदत्तो महारथः। चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥६-१०९-३४॥
Bhagadatta, the great chariot-warrior, hurled his very swift and valuable spear with a golden shaft in the battle.
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः। शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥६-१०९-३५॥
The Sindhu king held a spear, the mighty-armed king wielded a lance, Kṛpa used a hundred-slayer weapon, and Śalya shot an arrow in the battle, O king.
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान्। भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥६-१०९-३६॥
Then the other great archers, with great force, aimed and dispatched five arrows each at Bhimasena.
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः। पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥६-१०९-३७॥
The son of the wind split the spear in two with a sharp arrow and severed the lance with three arrows, just as one would cut a sesame stalk.
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः। मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥६-१०९-३८॥
The mighty warrior pierced the Śataghnī missile with nine heron-feathered arrows and cut off the arrow sent by the king of Madra.
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे। तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ॥६-१०९-३९॥
In the battle, he swiftly severed the spear hurled by Bhagadatta. Likewise, with arrows that had bent joints, he intercepted the other dreadful arrows.
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्। तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥६-१०९-४०॥
Bhimasena, known for his boasting in battle, sliced each opponent into three parts and struck all the great archers three times each.
ततो धनञ्जयस्तत्र वर्तमाने महारणे। जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥६-१०९-४१॥
Then Dhananjaya went to the battlefield by chariot, where he saw Bhima, the great chariot-warrior, slaying enemies and warriors with arrows in the ongoing great battle.
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ। नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ॥६-१०९-४२॥
The great souls, upon seeing the Pandavas assembled there, did not proclaim victory for your side, O best of men.
अथार्जुनो रणे भीष्मं योधयन्वै महारथम्। भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ॥६-१०९-४३॥
Then Arjuna, eager for Bhishma's demise, engaged in battle, strategically positioning Shikhandi at the forefront.
आससाद रणे योधांस्तावकान्दश भारत। ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ॥ बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥६-१०९-४४॥
Arjuna approached the battlefield where your ten warriors, O Bharata, were standing to fight Bhima. Then, to please Bhima, Arjuna pierced them, O king.
ततो दुर्योधनो राजा सुशर्माणमचोदयत्। अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥६-१०९-४५॥
Then King Duryodhana urged Susharma to kill both Arjuna and Bhimasena.
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः। जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥६-१०९-४६॥
Suśarman, quickly proceed with your troops and conquer the Pandava brothers, Dhananjaya and Vrikodara.
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः। अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥६-१०९-४७॥
Upon hearing his command, the lord of Prasthala, Trigarta, charged into the battle towards the archers Bhima and Arjuna.
रथैरनेकसाहस्रैः परिवव्रे समन्ततः। ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥६-१०९-४८॥
Arjuna's battle with others began, surrounded on all sides by numerous thousands of chariots.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.