6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.109
sañjaya uvāca॥
Sanjaya said:
bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ। vindānuvindāvāvantyau saindhavaśca jayadrathaḥ ॥6-109-1॥
Bhagadatta, Kṛpa, Śalya, Kṛtavarmā, and Sātvata; Vindānuvinda of Avanti, Saindhava, and Jayadratha were present.
citraseno vikarṇaśca tathā durmarṣaṇo yuvā। daśaite tāvakā yodhā bhīmasenamayodhayan ॥6-109-2॥
Citrasena, Vikarna, and the young Durmarshana, along with these ten warriors of yours, engaged in battle with Bhimasena.
mahatyā senayā yuktā nānādeśasamutthayā। bhīṣmasya samare rājanprārthayānā mahadyaśaḥ ॥6-109-3॥
O king, equipped with a mighty army gathered from various regions, seeking great fame in the battle led by Bhishma.
śalyas tu navabhir bāṇair bhīmasenam atāḍayat। kṛtavarmā tribhir bāṇaiḥ kṛpaś ca navabhiḥ śaraiḥ ॥6-109-4॥
Shalya struck Bhimasena with nine arrows, while Kritavarma and Kripa attacked with three and nine arrows respectively.
citraseno vikarṇaśca bhagadattaśca māriṣa। daśabhirdaśabhirbhallairbhīmasenamatāḍayan ॥6-109-5॥
Citrasena, Vikarna, and Bhagadatta, O sir, each struck Bhimasena with ten arrows.
saindhavaś ca tribhir bāṇair jatrudeśe'bhyatāḍayat। vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ ॥ durmarṣaṇaś ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ ॥6-109-6॥
Saindhava struck the collarbone region with three arrows. Vindānuvinda, the Avanti princes, were struck with five arrows. Durmarṣaṇa attacked Pāṇḍava with twenty sharp arrows.
sa tānsarvānamahārāja bhrājamānānpṛthakpṛthak। pravīrānsarvalokasya dhārtarāṣṭrānmahārathān ॥ vivyādha bahubhirbāṇairbhīmaseno mahābalaḥ ॥6-109-7॥
O great king, Bhimasena, the mighty one, pierced all those shining heroes, the great chariot-warriors, the sons of Dhritarashtra, with many arrows, each separately.
śalyaṃ pañcāśatā viddhvā kṛtavarmāṇamaṣṭabhiḥ। kṛpasya saśaraṃ cāpaṃ madhye ciccheda bhārata ॥ athainaṃ chinnadhanvānaṃ punarvivyādha pañcabhiḥ ॥6-109-8॥
Shalya was struck with fifty arrows, and Kritavarma with eight. Kripa's bow was cut in the middle with an arrow, O Bharata. Then, with his bow broken, he was pierced again with five arrows.
vindānuvindau ca tathā tribhistribhiratāḍayat। durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ ॥6-109-9॥
Vindānuvinda and Anuvinda were struck with three arrows each. Durmarṣaṇa was struck with twenty arrows, and Citrasena with five.
vikarṇaṁ daśabhirbāṇaiḥ pañcabhiśca jayadratham। viddhvā bhīmo'nadaddhṛṣṭaḥ saindhavaṁ ca punastribhiḥ ॥6-109-10॥
Bhima, with great boldness, pierced Vikarna with ten arrows and Jayadratha with five, then roared triumphantly and struck Saindhava again with three arrows.
athānyaddhanurādāya gautamo rathināṃ varaḥ। bhīmaṃ vivyādha saṃrabdho daśabhirniśitaiḥ śaraiḥ ॥6-109-11॥
Then Gautama, the best among charioteers, took another bow and excitedly pierced Bhima with ten sharp arrows.
sa viddho bahubhirbāṇaistottrairiva mahādvipaḥ। tataḥ kruddho mahābāhurbhīmasenaḥ pratāpavān ॥ gautamaṃ tāḍayāmāsa śarairbahubhirāhave ॥6-109-12॥
Pierced by numerous arrows like a great elephant by goads, the mighty and glorious Bhimasena, in his anger, struck Gautama with many arrows in the battle.
saindhavasya tathāśvāṃśca sārathiṃ ca tribhiḥ śaraiḥ। prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ ॥6-109-13॥
The warrior, whose brilliance matched that of the end-time destroyer, dispatched Saindhava, his horses, and his charioteer to the realm of death with three arrows.
hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ। śarāṃścikṣepa niśitānbhīmasenasya saṃyuge ॥6-109-14॥
The great warrior, after his horses were killed, quickly jumped down from the chariot and hurled sharp arrows at Bhimasena during the battle.
tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata। bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ ॥6-109-15॥
Bhima skillfully cut the bow of the great-souled Saindhava in the middle with two arrows, O best of the Bharatas.
sa chinnadhanvā viratho hatāśvo hatasārathiḥ। citrasenarathaṃ rājannāruroha tvarānvitaḥ ॥6-109-16॥
He, having his bow broken, chariot destroyed, horses and charioteer slain, quickly ascended Chitrasena's chariot, O king.
atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ। mahārathāñśarairviddhvā vārayitvā mahārathaḥ ॥ virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ ॥6-109-17॥
In that battle, the Pāṇḍava performed an extraordinary feat; he pierced and repelled the great charioteers with his arrows, rendering Saindhava chariotless as the entire world watched.
nātīva mamṛṣe śalyo bhīmasenasya vikramam। sa sandhāya śarāṃstīkṣṇānkarmāraparimārjitān ॥6-109-18॥
Śalya could not bear the might of Bhīmasena. He prepared sharp arrows that were polished by the smith.
bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt ॥6-109-18॥
Bhima was struck by seventy arrows and commanded, "Stay, stay."
kṛpaśca kṛtavarmā ca bhagadattaśca māriṣaḥ। vindānuvindāvāvantyau citrasenaśca saṃyuge ॥6-109-19॥
Kṛpa, Kṛtavarmā, Bhagadatta, Vindānuvinda, the Avanti princes, and Citrasena were all present in the battle, O great one.
durmarṣaṇo vikarṇaśca sindhurājaśca vīryavān। bhīmaṃ te vivyadhustūrṇaṃ śalyahetorariṃdamāḥ ॥6-109-20॥
Durmarshana, Vikarna, and Sindhuraja, the mighty warriors, swiftly attacked Bhima for the sake of Shalya, O subduer of foes.
sa tu tānprativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ। śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ ॥6-109-21॥
He attacked them with five arrows each and struck Śalya with seventy arrows, followed by another ten.
taṁ śalyo navabhirviddhvā punarvivyādha pañcabhiḥ। sārathiṁ cāsya bhallena gāḍhaṁ vivyādha marmaṇi ॥6-109-22॥
Śalya struck him with nine arrows and then again with five. He also deeply wounded his charioteer with an arrow in the vital parts.
viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān। madrarājaṃ tribhirbāṇairbāhvorurasi cārpayat ॥6-109-23॥
Upon seeing Bhimasena pierced and without sorrow, the mighty warrior shot three arrows into the arms and chest of the king of Madra.
tathetarānmaheṣvāsāṃstribhistribhirajihmagaiḥ। tāḍayāmāsa samare siṃhavacca nanāda ca ॥6-109-24॥
Thus, he attacked the other great archers with three straight arrows in the battle and roared like a lion.
te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam। tribhistribhirakuṇṭhāgrairbhṛśaṃ marmasvatāḍayan ॥6-109-25॥
The great archers, fully prepared, struck the proud Pāṇḍava in battle with sharp arrows, hitting him severely in his vital parts.
so'tividdho maheṣvāso bhīmaseno na vivyathe। parvato vāridhārābhirvarṣamāṇairivāmbudaiḥ ॥6-109-26॥
Bhimasena, the great archer, remained unshaken despite being deeply pierced, just as a mountain stands firm against the torrents of rain from clouds.
śalyaṃ ca navabhirbāṇairbhṛśaṃ viddhvā mahāyaśāḥ। prāgjyotiṣaṃ śatenājau rājanvivyādha vai dṛḍham ॥6-109-27॥
The greatly renowned warrior, with nine arrows, intensely pierced Shalya and firmly struck Pragjyotisha with a hundred arrows in battle, O king.
tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ। kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat ॥6-109-28॥
Then, like an expert, he skillfully cut off the bow of the great Sātvata with a razor-sharp arrow.
athānyaddhanurādāya kṛtavarmā vṛkodaram। ājaghāna bhruvormadhye nārācena parantapa ॥6-109-29॥
Then Kritavarma picked up another bow and struck Vrikodara right between the eyebrows with an iron arrow, O scorcher of foes.
bhīmastu samare viddhvā śalyaṃ navabhirāyasaiḥ। bhagadattaṃ tribhiścaiva kṛtavarmāṇamaṣṭabhiḥ ॥6-109-30॥
In the battle, Bhima pierced Shalya with nine iron arrows, Bhagadatta with three, and Kritavarma with eight.
dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhr̥tīn rathān। te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ ॥6-109-31॥
With two arrows each, he struck the chariots of Gautama and others. However, O king, they retaliated by striking him with sharp arrows in the battle.
sa tathā pīḍyamāno'pi sarvataistairmahārathaiḥ। matvā tṛṇena tāṃstulyānvicacāra gatavyathaḥ ॥6-109-32॥
Despite being tormented from all sides by the great warriors, he considered them insignificant like straw and moved about without any distress.
te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñśarān। preṣayāmāsuravyagrāḥ śataśo'tha sahasraśaḥ ॥6-109-33॥
The best among the charioteers eagerly sent sharp arrows towards Bhima in hundreds and thousands.
tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ। cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām ॥6-109-34॥
Bhagadatta, the great chariot-warrior, hurled his very swift and valuable spear with a golden shaft in the battle.
tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ। śataghṇīṃ ca kṛpo rājañśaraṃ śalyaśca saṃyuge ॥6-109-35॥
The Sindhu king held a spear, the mighty-armed king wielded a lance, Kṛpa used a hundred-slayer weapon, and Śalya shot an arrow in the battle, O king.
athetare maheṣvāsāḥ pañca pañca śilīmukhān। bhīmasenaṃ samuddiśya preṣayāmāsurojasā ॥6-109-36॥
Then the other great archers, with great force, aimed and dispatched five arrows each at Bhimasena.
tomaraṁ sa dvidhā cakre kṣurapreṇānilātmajaḥ। paṭṭiśaṁ ca tribhirbāṇaiściccheda tilakāṇḍavat ॥6-109-37॥
The son of the wind split the spear in two with a sharp arrow and severed the lance with three arrows, just as one would cut a sesame stalk.
sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ। madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ ॥6-109-38॥
The mighty warrior pierced the Śataghnī missile with nine heron-feathered arrows and cut off the arrow sent by the king of Madra.
śaktiṃ ciccheda sahasā bhagadatteritāṃ raṇe। tathetarāñśarānghorāñśaraiḥ saṃnataparvabhiḥ ॥6-109-39॥
In the battle, he swiftly severed the spear hurled by Bhagadatta. Likewise, with arrows that had bent joints, he intercepted the other dreadful arrows.
bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat। tāṃśca sarvānmayeṣvāsāṃstribhiḥtribhiratāḍayat ॥6-109-40॥
Bhimasena, known for his boasting in battle, sliced each opponent into three parts and struck all the great archers three times each.
tato dhanañjayastatra vartamāne mahāraṇe। jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham ॥ nighnantaṃ samare śatrūnyodhayānaṃ ca sāyakaiḥ ॥6-109-41॥
Then Dhananjaya went to the battlefield by chariot, where he saw Bhima, the great chariot-warrior, slaying enemies and warriors with arrows in the ongoing great battle.
tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau। nāśaśaṃsurjayaṃ tatra tāvakāḥ puruṣarṣabha ॥6-109-42॥
The great souls, upon seeing the Pandavas assembled there, did not proclaim victory for your side, O best of men.
athārjuno raṇe bhīṣmaṃ yodhayanvai mahāratham। bhīṣmasya nidhanakāṅkṣī puraskṛtya śikhaṇḍinam ॥6-109-43॥
Then Arjuna, eager for Bhishma's demise, engaged in battle, strategically positioning Shikhandi at the forefront.
āsasāda raṇe yodhāṃstāvakāndaśa bhārata। ye sma bhīmaṃ raṇe rājanyodhayanto vyavasthitāḥ ॥ bībhatsustānathāvidhyadbhīmasya priyakāmyayā ॥6-109-44॥
Arjuna approached the battlefield where your ten warriors, O Bharata, were standing to fight Bhima. Then, to please Bhima, Arjuna pierced them, O king.
tato duryodhano rājā suśarmāṇamacodayat। arjunasya vadhārthāya bhīmasenasya cobhayoḥ ॥6-109-45॥
Then King Duryodhana urged Susharma to kill both Arjuna and Bhimasena.
suśarmangaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ। jahi pāṇḍusutāvetau dhanañjayavṛkodarau ॥6-109-46॥
Suśarman, quickly proceed with your troops and conquer the Pandava brothers, Dhananjaya and Vrikodara.
tacchrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ। abhidrutya raṇe bhīmamarjunaṃ caiva dhanvinau ॥6-109-47॥
Upon hearing his command, the lord of Prasthala, Trigarta, charged into the battle towards the archers Bhima and Arjuna.
rathair anekasāhasraiḥ parivavre samantataḥ। tataḥ pravavṛte yuddham arjunasya paraiḥ saha ॥6-109-48॥
Arjuna's battle with others began, surrounded on all sides by numerous thousands of chariots.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.