06.111
Pancharatra and Core: Slightly different version of the agreement between Yudhishthira and Bhishma with a varied version of day ten recap till now.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra said:
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय। अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ॥६-१११-१॥
kathaṁ śāntanavo bhīṣmo daśame'hani sañjaya। ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ ॥6-111-1॥
[कथं (kathaṁ) - how; शान्तनवः (śāntanavaḥ) - son of Śantanu; भीष्मः (bhīṣmaḥ) - Bhīṣma; दशमे (daśame) - on the tenth; अहनि (ahani) - day; सञ्जय (sañjaya) - Sañjaya; अयुध्यत (ayudhyata) - fought; महावीर्यैः (mahāvīryaiḥ) - with great warriors; पाण्डवैः (pāṇḍavaiḥ) - with the Pāṇḍavas; सह (saha) - along with; सृञ्जयैः (sṛñjayaiḥ) - the Sṛñjayas;]
(How did Bhīṣma, the son of Śantanu, fight on the tenth day, O Sañjaya, with the great warriors, the Pāṇḍavas, along with the Sṛñjayas?)
O Sañjaya, how did Bhīṣma, the son of Śantanu, engage in battle on the tenth day with the mighty Pāṇḍavas and the Sṛñjayas?
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्। आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥६-१११-२॥
kuravaśca kathaṁ yuddhe pāṇḍavānpratyavārayan। ācakṣva me mahāyuddhaṁ bhīṣmasyāhavaśobhinaḥ ॥6-111-2॥
[कुरवः (kuravaḥ) - Kurus; च (ca) - and; कथं (kathaṁ) - how; युद्धे (yuddhe) - in battle; पाण्डवान् (pāṇḍavān) - Pandavas; प्रत्यवारयन् (pratyavārayan) - resisted; आचक्ष्व (ācakṣva) - tell; मे (me) - me; महायुद्धं (mahāyuddhaṁ) - great battle; भीष्मस्य (bhīṣmasya) - of Bhishma; आहवशोभिनः (āhavaśobhinaḥ) - battle-glorious;]
(The Kurus and how in battle they resisted the Pandavas. Tell me of the great battle, glorious in Bhishma's combat.)
Tell me how the Kurus resisted the Pandavas in the great battle, which was glorious due to Bhishma's combat.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत। यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ॥६-१११-३॥
kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata। yathā ca tadabhūdyuddhaṃ tatte vakṣyāmi śṛṇvataḥ ॥6-111-3॥
[कुरवः (kuravaḥ) - Kurus; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas; सार्धं (sārdham) - together; यथा (yathā) - as; अयुध्यन्त (ayudhyanta) - fought; भारत (bhārata) - O Bharata; यथा (yathā) - how; च (ca) - and; तत् (tat) - that; अभूत् (abhūt) - was; युद्धं (yuddham) - battle; तत् (tat) - that; ते (te) - to you; वक्ष्यामि (vakṣyāmi) - I will tell; शृण्वतः (śṛṇvataḥ) - listening;]
(The Kurus fought with the Pandavas together, O Bharata. How that battle was, I will tell you, listening.)
O Bharata, I will narrate to you how the Kurus and the Pandavas fought together in that battle, so listen carefully.
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना। अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः ॥६-१११-४॥
preṣitāḥ paralokāya paramāstraiḥ kirīṭinā। ahanyahani samprāptāstāvakānāṃ rathavrajaḥ ॥6-111-4॥
[प्रेषिताः (preṣitāḥ) - sent; परलोकाय (paralokāya) - to the other world; परमास्त्रैः (paramāstraiḥ) - by supreme weapons; किरीटिना (kirīṭinā) - by the crowned one; अहन्यहनि (ahanyahani) - day by day; सम्प्राप्ताः (samprāptāḥ) - arrived; तावकानां (tāvakānāṃ) - of your; रथव्रजाः (rathavrajaḥ) - chariots;]
(Sent to the other world by supreme weapons by the crowned one, day by day arrived your chariots.)
Day by day, your chariots, sent to the other world by the supreme weapons of the crowned one, have arrived.
यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः। पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥६-१११-५॥
yathāpratijñaṃ kauravyaḥ sa cāpi samitiñjayaḥ। pārthānāmakarodbhīṣmaḥ satataṃ samitikṣayam ॥6-111-5॥
[यथा (yathā) - as; प्रतिज्ञं (pratijñaṃ) - promised; कौरव्यः (kauravyaḥ) - Kaurava; स (sa) - he; च (ca) - and; अपि (api) - also; समितिञ्जयः (samitiñjayaḥ) - victorious in battle; पार्थानाम् (pārthānām) - of the sons of Pritha; अकरोत् (akarot) - did; भीष्मः (bhīṣmaḥ) - Bhishma; सततं (satataṃ) - constantly; समितिक्षयम् (samitikṣayam) - destruction in battle;]
(As promised, the Kaurava, who was also victorious in battle, Bhishma constantly caused destruction in battle for the sons of Pritha.)
As he had vowed, Bhishma, the Kaurava, relentlessly brought ruin upon the Pandavas in battle.
कुरुभिः सहितं भीष्मं युध्यमानं महारथम्। अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥६-१११-६॥
kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham। arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ ॥6-111-6॥
[कुरुभिः (kurubhiḥ) - with the Kauravas; सहितं (sahitaṃ) - together with; भीष्मं (bhīṣmaṃ) - Bhishma; युध्यमानं (yudhyamānaṃ) - fighting; महारथम् (mahāratham) - great chariot-warrior; अर्जुनं (arjunaṃ) - Arjuna; च (ca) - and; सपाञ्चाल्यं (sapāñcālyaṃ) - with the Panchalas; दृष्ट्वा (dṛṣṭvā) - seeing; संशयिता (saṃśayitā) - doubtful; जनाः (janāḥ) - people;]
(Seeing Bhishma, the great chariot-warrior, fighting together with the Kauravas, and Arjuna with the Panchalas, the people were doubtful.)
The people were uncertain upon seeing Bhishma, the great chariot-warrior, fighting alongside the Kauravas, and Arjuna with the Panchalas.
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे। अवर्तत महारौद्रः सततं समितिक्षयः ॥६-१११-७॥
daśame'hani tasmiṃstu bhīṣmārjunasamāgame। avartata mahāraudraḥ satataṃ samitikṣayaḥ ॥6-111-7॥
[दशमे (daśame) - on the tenth; अहनि (ahani) - day; तस्मिन् (tasmin) - in that; तु (tu) - but; भीष्म (bhīṣma) - Bhishma; अर्जुन (arjuna) - Arjuna; समागमे (samāgame) - meeting; अवर्तत (avartata) - occurred; महारौद्रः (mahāraudraḥ) - very fierce; सततं (satataṃ) - constant; समितिक्षयः (samitikṣayaḥ) - destruction of the army;]
(On the tenth day, in that meeting of Bhishma and Arjuna, a very fierce and constant destruction of the army occurred.)
On the tenth day, during the battle between Bhishma and Arjuna, there was a continuous and intense destruction of the army.
तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः। भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ॥६-१११-८॥
tasminnayutaśo rājanbhūyaśca sa parantapaḥ। bhīṣmaḥ śāntanavo yodhāñjaghāna paramāstravit ॥6-111-8॥
[तस्मिन् (tasmin) - in that; अयुतशः (ayutaśaḥ) - by the thousands; राजन् (rājan) - O king; भूयः (bhūyaḥ) - again; च (ca) - and; सः (saḥ) - he; परन्तपः (parantapaḥ) - scorcher of foes; भीष्मः (bhīṣmaḥ) - Bhishma; शान्तनवः (śāntanavaḥ) - son of Shantanu; योधान् (yodhān) - warriors; जघान (jaghāna) - killed; परम (parama) - supreme; अस्त्रवित् (astravit) - knower of weapons;]
(In that, by the thousands, O king, again and again, he, the scorcher of foes, Bhishma, son of Shantanu, killed the warriors, the supreme knower of weapons.)
In that battle, O king, Bhishma, the son of Shantanu and the supreme knower of weapons, killed thousands of warriors repeatedly, scorching his foes.
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव। ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥६-१११-९॥
yeṣāmajñātakalpāni nāmagotrāṇi pārthiva। te hatāstatra bhīṣmeṇa śūrāḥ sarve'nivartinaḥ ॥6-111-9॥
[येषाम् (yeṣām) - whose; अज्ञातकल्पानि (ajñātakalpāni) - unknown; नामगोत्राणि (nāmagotrāṇi) - names and lineages; पार्थिव (pārthiva) - O king; ते (te) - they; हताः (hatāḥ) - were killed; तत्र (tatra) - there; भीष्मेण (bhīṣmeṇa) - by Bhishma; शूराः (śūrāḥ) - heroes; सर्वे (sarve) - all; अनिवर्तिनः (anivartinaḥ) - non-returning;]
(O king, those whose names and lineages were unknown were all killed there by Bhishma, the heroes who did not return.)
O king, all those warriors whose names and lineages were unknown were slain there by Bhishma, the valiant ones who did not return.
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्। निरविद्यत धर्मात्मा जीवितेन परन्तपः ॥६-१११-१०॥
daśāhāni tatastaptvā bhīṣmaḥ pāṇḍavavāhinīm। niravidyata dharmātmā jīvitena parantapaḥ ॥6-111-10॥
[दशाहानि (daśāhāni) - ten days; ततः (tataḥ) - then; तप्त्वा (taptvā) - having tormented; भीष्मः (bhīṣmaḥ) - Bhishma; पाण्डववाहिनीम् (pāṇḍavavāhinīm) - Pandava army; निरविद्यत (niravidyata) - laid down; धर्मात्मा (dharmātmā) - righteous soul; जीवितेन (jīvitena) - with life; परन्तपः (parantapaḥ) - scorcher of foes;]
(Then, having tormented the Pandava army for ten days, the righteous soul Bhishma laid down his life, O scorcher of foes.)
After tormenting the Pandava army for ten days, the righteous Bhishma decided to lay down his life, O scorcher of foes.
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे। न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ॥६-१११-११॥
sa kṣipraṃ vadham anvicchann ātmano'bhimukhaṃ raṇe। na hanyāṃ mānavaśreṣṭhān saṅgrāme'bhimukhān iti ॥6-111-11॥
[स (sa) - he; क्षिप्रं (kṣipram) - quickly; वधम् (vadham) - death; अन्विच्छन् (anvicchan) - seeking; आत्मनः (ātmanaḥ) - for himself; अभिमुखं (abhimukham) - facing; रणे (raṇe) - in battle; न (na) - not; हन्यां (hanyām) - I would kill; मानवश्रेष्ठान् (mānavaśreṣṭhān) - the best of men; सङ्ग्रामे (saṅgrāme) - in battle; अभिमुखान् (abhimukhān) - facing; इति (iti) - thus;]
(He, quickly seeking death for himself, facing in battle, would not kill the best of men facing in battle, thus.)
He quickly sought his own death by facing the best of men in battle, deciding not to kill those who faced him.
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव। अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥६-१११-१२॥
cintayitvā mahābāhuḥ pitā devavratas tava। abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt ॥6-111-12॥
[चिन्तयित्वा (cintayitvā) - having thought; महाबाहुः (mahābāhuḥ) - mighty-armed; पिता (pitā) - father; देवव्रतः (devavrataḥ) - Devavrata; तव (tava) - your; अभ्याशस्थं (abhyāśasthaṃ) - nearby; महाराज (mahārāja) - O great king; पाण्डवम् (pāṇḍavam) - to Pandava; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - spoke;]
(Having thought, mighty-armed father Devavrata, your nearby, O great king, to Pandava, words spoke:)
Having contemplated, your mighty-armed father Devavrata, who was nearby, spoke words to Pandava, O great king.
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद। शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥६-१११-१३॥
yudhiṣṭhira mahāprājña sarvaśāstraviśārada। śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ ॥6-111-13॥
[युधिष्ठिर (yudhiṣṭhira) - Yudhishthira; महाप्राज्ञ (mahāprājña) - greatly wise; सर्वशास्त्रविशारद (sarvaśāstraviśārada) - versed in all scriptures; शृणु (śṛṇu) - listen; मे (me) - my; वचनं (vacanaṃ) - words; तात (tāta) - dear; धर्म्यं (dharmyaṃ) - righteous; स्वर्ग्यं (svargyaṃ) - heavenly; च (ca) - and; जल्पतः (jalpataḥ) - speaking;]
(Yudhishthira, greatly wise and versed in all scriptures, listen to my words, dear, righteous and heavenly, speaking.)
O Yudhishthira, who is greatly wise and versed in all scriptures, listen to my words, dear one, as I speak of righteousness and heavenly matters.
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत। घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥६-१११-१४॥
nirviṇṇo'smi bhṛśaṃ tāta dehenānena bhārata। ghnataśca me gataḥ kālaḥ subahūnprāṇino raṇe ॥6-111-14॥
[निर्विण्णः (nirviṇṇaḥ) - discontented; अस्मि (asmi) - am; भृशम् (bhṛśam) - greatly; तात (tāta) - O father; देहेन (dehena) - with the body; अनेन (anena) - this; भारत (bhārata) - O descendant of Bharata; घ्नतः (ghnataḥ) - killing; च (ca) - and; मे (me) - my; गतः (gataḥ) - has passed; कालः (kālaḥ) - time; सुबहून् (subahūn) - many; प्राणिनः (prāṇinaḥ) - living beings; रणे (raṇe) - in battle;]
(I am greatly discontented, O father, with this body, O descendant of Bharata. My time has passed in killing many living beings in battle.)
I am deeply dissatisfied with this body, dear father, O Bharata. Much of my time has been spent in slaying numerous creatures in battle.
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा। मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥६-१११-१५॥
tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃs tathā। mad vadhe kriyatāṃ yatno mama ced icchasi priyam ॥6-111-15॥
[तस्मात् (tasmāt) - therefore; पार्थम् (pārtham) - Arjuna; पुरोधाय (purodhāya) - placing in front; पाञ्चालान् (pāñcālān) - the Panchalas; सृञ्जयान् (sṛñjayān) - the Srinjayas; तथा (tathā) - also; मद्वधे (mad vadhe) - for my killing; क्रियताम् (kriyatām) - let there be made; यत्नः (yatnaḥ) - effort; मम (mama) - my; चेत् (cet) - if; इच्छसि (icchasi) - you wish; प्रियम् (priyam) - pleasure;]
(Therefore, placing Arjuna in front, let there be made an effort with the Panchalas and the Srinjayas for my killing, if you wish my pleasure.)
Therefore, if you wish to please me, make an effort to kill me by placing Arjuna at the forefront along with the Panchalas and the Srinjayas.
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः। भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः ॥६-१११-१६॥
tasya tanmatamājñāya pāṇḍavaḥ satyadarśanaḥ। bhīṣmaṃ pratiyayau yattaḥ saṅgrāme saha sṛñjayaiḥ ॥6-111-16॥
[तस्य (tasya) - his; तत् (tat) - that; मतम् (matam) - opinion; आज्ञाय (ājñāya) - having understood; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; सत्यदर्शनः (satyadarśanaḥ) - truth-seeing; भीष्मम् (bhīṣmam) - Bhīṣma; प्रतिययौ (pratiyayau) - approached; यत्तः (yattaḥ) - prepared; सङ्ग्रामे (saṅgrāme) - in battle; सह (saha) - with; सृञ्जयैः (sṛñjayaiḥ) - Sṛñjayas;]
(Having understood his opinion, the truth-seeing Pāṇḍava approached Bhīṣma, prepared in battle with the Sṛñjayas.)
Understanding his viewpoint, the truth-seeing Pāṇḍava approached Bhīṣma, ready for battle alongside the Sṛñjayas.
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः। श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥६-१११-१७॥
dhṛṣṭadyumnastato rājanpāṇḍavaśca yudhiṣṭhiraḥ। śrutvā bhīṣmasya tāṃ vācaṃ codayāmāsaturbalam ॥6-111-17॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; ततः (tataḥ) - then; राजन् (rājan) - O king; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; च (ca) - and; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; श्रुत्वा (śrutvā) - having heard; भीष्मस्य (bhīṣmasya) - of Bhīṣma; तां (tāṃ) - that; वाचं (vācaṃ) - speech; चोदयामासतुः (codayāmāsatuḥ) - urged; बलम् (balam) - the army;]
(Then Dhṛṣṭadyumna, O king, and Yudhiṣṭhira, having heard that speech of Bhīṣma, urged the army.)
Upon hearing Bhīṣma's words, Dhṛṣṭadyumna and Yudhiṣṭhira, the Pāṇḍava, motivated their forces, O king.
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे। रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥६-१११-१८॥
abhidravata yudhyadhvaṁ bhīṣmaṁ jayata saṁyuge। rakṣitāḥ satyasandhena jiṣṇunā ripujiṣṇunā ॥6-111-18॥
[अभिद्रवत (abhidravata) - charge; युध्यध्वं (yudhyadhvaṁ) - fight; भीष्मं (bhīṣmaṁ) - Bhishma; जयत (jayata) - conquer; संयुगे (saṁyuge) - in battle; रक्षिताः (rakṣitāḥ) - protected; सत्यसन्धेन (satyasandhena) - by the truthful; जिष्णुना (jiṣṇunā) - by Arjuna; रिपुजिष्णुना (ripujṣiṣṇunā) - by the conqueror of enemies;]
(Charge, fight, conquer Bhishma in battle. Protected by the truthful Arjuna, the conqueror of enemies.)
Charge forward and fight to conquer Bhishma in battle, protected by the truthful Arjuna, the conqueror of enemies.
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः। भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥६-१११-१९॥
ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ। bhīmasenaśca samare pālayiṣyati vo dhruvam ॥6-111-19॥
[अयम् (ayam) - this; च (ca) - and; अपि (api) - also; महेष्वासः (maheṣvāsaḥ) - great archer; पार्षतः (pārṣataḥ) - son of Prishata; वाहिनीपतिः (vāhinīpatiḥ) - commander of the army; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; समरे (samare) - in battle; पालयिष्यति (pālayiṣyati) - will protect; वः (vaḥ) - your; ध्रुवम् (dhruvam) - certainly;]
(This great archer, the son of Prishata and commander of the army, and Bhimasena will certainly protect you in battle.)
This great archer, the son of Prishata, who is the commander of the army, along with Bhimasena, will surely protect you in the battle.
न वै भीष्माद्भयं किञ्चित्कर्तव्यं युधि सृञ्जयाः। ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥६-१११-२०॥
na vai bhīṣmādbhayaṃ kiñcitkartavyaṃ yudhi sṛñjayāḥ। dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam ॥6-111-20॥
[न (na) - not; वै (vai) - indeed; भीष्मात् (bhīṣmāt) - from Bhishma; भयम् (bhayam) - fear; किञ्चित् (kiñcit) - any; कर्तव्यम् (kartavyam) - to be done; युधि (yudhi) - in battle; सृञ्जयाः (sṛñjayāḥ) - O Sṛñjayas; ध्रुवम् (dhruvam) - certainly; भीष्मम् (bhīṣmam) - Bhishma; विजेष्यामः (vijeṣyāmaḥ) - we shall conquer; पुरस्कृत्य (puraskṛtya) - placing in front; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi;]
(Not indeed any fear from Bhishma is to be done in battle, O Sṛñjayas. Certainly, we shall conquer Bhishma by placing Shikhandi in front.)
There is no need to fear Bhishma in battle, O Sṛñjayas. We will surely defeat Bhishma by putting Shikhandi at the forefront.
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः। ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः ॥६-१११-२१॥
tathā tu samayaṃ kṛtvā daśame'ahani pāṇḍavāḥ। brahmalokaparā bhūtvā sañjagmuḥ krodhamūrchitāḥ ॥6-111-21॥
[तथा (tathā) - thus; तु (tu) - but; समयम् (samayam) - time; कृत्वा (kṛtvā) - having made; दशमे (daśame) - on the tenth; अहनि (ahani) - day; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; ब्रह्मलोकपरा (brahmalokaparā) - intent on Brahmaloka; भूत्वा (bhūtvā) - having become; सञ्जग्मुः (sañjagmuḥ) - went; क्रोधमूर्छिताः (krodhamūrchitāḥ) - overcome with anger;]
(Thus, having made time, on the tenth day, the Pandavas, intent on Brahmaloka, having become, went, overcome with anger.)
Thus, on the tenth day, the Pandavas, having made time and being intent on reaching Brahmaloka, went forth, overcome with anger.
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम्। भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥६-१११-२२॥
śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanañjayam। bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ ॥6-111-22॥
[शिखण्डिनम् (śikhaṇḍinam) - Shikhandin; पुरस्कृत्य (puraskṛtya) - placing in front; पाण्डवम् (pāṇḍavam) - Pandava; च (ca) - and; धनञ्जयम् (dhanañjayam) - Dhananjaya; भीष्मस्य (bhīṣmasya) - of Bhishma; पातने (pātane) - in the fall; यत्नम् (yatnam) - effort; परमम् (paramam) - supreme; ते (te) - they; समास्थिताः (samāsthitāḥ) - engaged;]
(Placing Shikhandin in front, Pandava and Dhananjaya made supreme effort in the fall of Bhishma.)
Placing Shikhandin at the forefront, the Pandavas, including Dhananjaya, made supreme efforts to bring down Bhishma.
ततस्तव सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥६-१११-२३॥
tatastava sutādiṣṭā nānājanapadeśvarāḥ। droṇena sahaputreṇa sahasenā mahābalāḥ ॥6-111-23॥
[ततः (tataḥ) - then; तव (tava) - your; सुत (suta) - son; आदिष्टाः (ādiṣṭāḥ) - commanded; नाना (nānā) - various; जनपद (janapada) - regions; ईश्वराः (īśvarāḥ) - lords; द्रोणेन (droṇena) - by Drona; सह (saha) - with; पुत्रेण (putreṇa) - son; सह (saha) - with; सेना (senā) - army; महाबलाः (mahābalāḥ) - mighty;]
(Then, commanded by your son, the lords of various regions, along with Drona and his son, with their mighty army.)
Then, as commanded by your son, the mighty lords of various regions, along with Drona and his son, marched with their powerful army.
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः। भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ॥६-१११-२४॥
duḥśāsanaśca balavānsaha sarvaiḥ sahodaraiḥ। bhīṣmaṃ samaramadhyasthaṃ pālayāṃ cakrire tadā ॥6-111-24॥
[दुःशासनः (duḥśāsanaḥ) - Duhshasana; च (ca) - and; बलवान् (balavān) - strong; सह (saha) - with; सर्वैः (sarvaiḥ) - all; सहोदरैः (sahodaraiḥ) - brothers; भीष्मं (bhīṣmaṃ) - Bhishma; समर (samara) - battle; मध्यस्थं (madhyasthaṃ) - in the middle; पालयां (pālayāṃ) - protect; चक्रिरे (cakrire) - did; तदा (tadā) - then;]
(Duhshasana, strong and with all his brothers, did protect Bhishma, who was in the middle of the battle, then.)
Duhshasana, along with all his strong brothers, protected Bhishma, who was positioned in the middle of the battle, at that time.
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥६-१११-२५॥
tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam। śikhaṇḍipramukhānpārthānyodhayanti sma saṃyuge ॥6-111-25॥
[ततः (tataḥ) - then; तु (tu) - but; तावकाः (tāvakāḥ) - your men; शूराः (śūrāḥ) - heroes; पुरस्कृत्य (puraskṛtya) - placing in front; यतव्रतम् (yatavratam) - with firm vows; शिखण्डि (śikhaṇḍi) - Shikhandi; प्रमुखान् (pramukhān) - and others; पार्थान् (pārthān) - sons of Pritha; योधयन्ति (yodhayanti) - fight; स्म (sma) - indeed; संयुगे (saṃyuge) - in the battle;]
(Then, your heroic men, placing Shikhandi and others with firm vows in front, indeed fight the sons of Pritha in the battle.)
Then, your valiant warriors, having placed Shikhandi and others with firm vows at the forefront, engaged in battle with the sons of Pritha.
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः। ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥६-१११-२६॥
cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ। yayau śāntanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam ॥6-111-26॥
[चेदिभिः (cedibhiḥ) - with the Cedis; च (ca) - and; सपाञ्चालैः (sapāñcālaiḥ) - with the Pāñcālas; सहितः (sahitaḥ) - accompanied; वानरध्वजः (vānaradhvajaḥ) - the one with the monkey banner; ययौ (yayau) - went; शान्तनवम् (śāntanavam) - to the son of Śantanu; भीष्मम् (bhīṣmam) - Bhīṣma; पुरस्कृत्य (puraskṛtya) - placing in front; शिखण्डिनम् (śikhaṇḍinam) - Śikhaṇḍin;]
(Accompanied by the Cedis and the Pāñcālas, the one with the monkey banner went to Bhīṣma, the son of Śantanu, placing Śikhaṇḍin in front.)
Arjuna, bearing the monkey banner, accompanied by the Cedis and the Pāñcālas, advanced towards Bhīṣma, the son of Śantanu, with Śikhaṇḍin at the forefront.
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्। युधामन्युः सहामात्यं दुर्योधनमयोधयत् ॥६-१११-२७॥
droṇaputraṁ śinernaptā dhṛṣṭaketustu pauravam। yudhāmanyuḥ sahāmātyaṁ duryodhanamayodhayat ॥6-111-27॥
[द्रोणपुत्रम् (droṇaputram) - son of Droṇa; शिनेः (śineḥ) - of Śini; नप्ता (naptā) - grandson; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; तु (tu) - but; पौरवम् (pauravam) - Paurava; युधामन्युः (yudhāmanyuḥ) - Yudhāmanyu; सह (saha) - with; अमात्यम् (amātyam) - minister; दुर्योधनम् (duryodhanam) - Duryodhana; अयोधयत् (ayodhayat) - fought;]
(The son of Droṇa, the grandson of Śini, Dhṛṣṭaketu, but Paurava, Yudhāmanyu with his minister fought Duryodhana.)
The son of Droṇa, the grandson of Śini, Dhṛṣṭaketu, and Paurava, along with Yudhāmanyu and his minister, engaged in battle with Duryodhana.
विराटस्तु सहानीकः सहसेनं जयद्रथम्। वृद्धक्षत्रस्य दायादमाससाद परन्तपः ॥६-१११-२८॥
virāṭastu sahānīkaḥ sahasenaṃ jayadratham। vṛddhakṣatrasya dāyādamāsasāda parantapaḥ ॥6-111-28॥
[विराटः (virāṭaḥ) - Virata; तु (tu) - but; सहानीकः (sahānīkaḥ) - with army; सहसेनम् (sahasenaṃ) - with army; जयद्रथम् (jayadratham) - Jayadratha; वृद्धक्षत्रस्य (vṛddhakṣatrasya) - of Vṛddhakṣatra; दायादम् (dāyādam) - heir; आससाद (āsasāda) - approached; परन्तपः (parantapaḥ) - scorcher of foes;]
(Virata, but with army, approached Jayadratha, the heir of Vṛddhakṣatra, scorcher of foes.)
Virata, along with his army, approached Jayadratha, the heir of Vṛddhakṣatra, known as the scorcher of foes.
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः। भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ॥६-१११-२९॥
madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ। bhīmasenābhiguptaśca nāgānīkamupādravat ॥6-111-29॥
[मद्रराजम् (madrarājam) - Madra king; महेष्वासम् (maheṣvāsam) - great archer; सहसैन्यम् (sahasainyam) - with army; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; भीमसेनाभिगुप्तः (bhīmasenābhiguptaḥ) - protected by Bhimasena; च (ca) - and; नागानीकम् (nāgānīkam) - elephant army; उपाद्रवत् (upādravat) - attacked;]
(Yudhishthira, the great archer, attacked the Madra king with his army, protected by Bhimasena, and the elephant army.)
Yudhishthira, protected by Bhimasena, attacked the Madra king and his elephant army with great skill.
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्। द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ॥६-१११-३०॥
apradhr̥ṣyamanāvāryaṃ sarvaśastrabhṛtāṃ varam। droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ ॥6-111-30॥
[अप्रधृष्यम् (apradhr̥ṣyam) - invincible; अनावार्यम् (anāvāryam) - unstoppable; सर्व (sarva) - all; शस्त्र (śastra) - weapons; भृताम् (bhṛtām) - bearers; वरम् (varam) - best; द्रोणम् (droṇam) - Drona; प्रति (prati) - towards; ययौ (yayau) - went; यत्तः (yattaḥ) - prepared; पाञ्चाल्यः (pāñcālyaḥ) - the Panchala prince; सह (saha) - with; सोमकैः (somakaiḥ) - the Somakas;]
(The invincible and unstoppable best among all weapon bearers, the Panchala prince, prepared, went towards Drona with the Somakas.)
The invincible and unstoppable best among all warriors, the Panchala prince, prepared himself and advanced towards Drona with the Somakas.
कर्णिकारध्वजं चापि सिंहकेतुररिंदमः। प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥६-१११-३१॥
karṇikāradhvajaṃ cāpi siṃhaketurariṃdamaḥ। pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ ॥6-111-31॥
[कर्णिकारध्वजं (karṇikāradhvajaṃ) - with the banner of Karnikara tree; च (ca) - and; अपि (api) - also; सिंहकेतुः (siṃhaketuh) - Simhaketu; अरिंदमः (ariṃdamaḥ) - subduer of enemies; प्रत्युज्जगाम (pratyujjagāma) - went forth to meet; सौभद्रं (saubhadraṃ) - Saubhadra; राजपुत्रः (rājaputraḥ) - the prince; बृहद्बलः (bṛhadbalaḥ) - Brihadbala;]
(With the banner of the Karnikara tree and also Simhaketu, the subduer of enemies, went forth to meet Saubhadra, the prince Brihadbala.)
Brihadbala, the prince with the Karnikara tree banner and Simhaketu, the subduer of enemies, went forth to meet Saubhadra.
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम्। राजभिः समरे सार्धमभिपेतुर्जिघांसवः ॥६-१११-३२॥
śikhaṇḍinaṃ ca putrāste pāṇḍavaṃ ca dhanañjayam। rājabhiḥ samare sārdhamabhipeturjighāṃsavaḥ ॥6-111-32॥
[शिखण्डिनं (śikhaṇḍinam) - Shikhandin; च (ca) - and; पुत्राः (putrāḥ) - sons; ते (te) - they; पाण्डवम् (pāṇḍavam) - Pandava; च (ca) - and; धनञ्जयम् (dhanañjayam) - Dhananjaya; राजभिः (rājabhiḥ) - by kings; समरे (samare) - in battle; सार्धम् (sārdham) - together; अभिपेतुः (abhipetuḥ) - attacked; जिघांसवः (jighāṃsavaḥ) - desiring to kill;]
(Shikhandin and the sons, they attacked Pandava and Dhananjaya together with the kings in battle, desiring to kill.)
Shikhandin and the sons attacked Pandava and Dhananjaya along with the kings in battle, with the intent to kill.
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे। सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥६-१११-३३॥
tasminnatimahābhīme senayorvai parākrame। sampradhāvatsvanīkeṣu medinī samakampata ॥6-111-33॥
[तस्मिन् (tasmin) - in that; अतिमहाभीमे (atimahābhīme) - extremely terrible; सेनयोः (senayoḥ) - of the armies; वै (vai) - indeed; पराक्रमे (parākrame) - in the battle; सम्प्रधावत् (sampradhāvat) - rushing; स्वनीकेषु (svanīkeṣu) - in their troops; मेदिनी (medinī) - the earth; समकम्पत (samakampata) - trembled;]
(In that extremely terrible battle of the armies, indeed, rushing in their troops, the earth trembled.)
In that exceedingly dreadful battle between the armies, as they rushed into their formations, the earth shook.
तान्यनीकान्यनीकेषु समसज्जन्त भारत। तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥६-१११-३४॥
tānyanīkānyanīkeṣu samasajjanta bhārata। tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāntanavaṃ raṇe ॥6-111-34॥
[तानि (tāni) - those; अनीकानि (anīkāni) - armies; अनीकेषु (anīkeṣu) - in the armies; समसज्जन्त (samasajjanta) - were arrayed; भारत (bhārata) - O Bharata; तावकानाम् (tāvakānām) - of yours; परेषाम् (pareṣām) - of the enemies; च (ca) - and; दृष्ट्वा (dṛṣṭvā) - having seen; शान्तनवम् (śāntanavam) - Bhishma; रणे (raṇe) - in the battle;]
(Those armies were arrayed in the armies, O Bharata. Having seen Bhishma in the battle, of yours and of the enemies.)
O Bharata, those armies were arrayed in their respective formations. Seeing Bhishma in the battle, both your forces and the enemies' were prepared.
ततस्तेषां प्रयततामन्योन्यमभिधावताम्। प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ॥६-१११-३५॥
tatasteṣāṃ prayatatāmanyonyamabhidhāvatām। prādurāsīnmahāñśabdo dikṣu sarvāsu bhārata ॥6-111-35॥
[ततः (tataḥ) - then; तेषां (teṣām) - their; प्रयतताम् (prayatatām) - striving; अन्योन्यम् (anyonyam) - each other; अभिधावताम् (abhidhāvatām) - running towards; प्रादुरासीन् (prādurāsīn) - appeared; महान् (mahān) - great; शब्दः (śabdaḥ) - sound; दिक्षु (dikṣu) - in all directions; सर्वासु (sarvāsu) - everywhere; भारत (bhārata) - O Bharata;]
(Then, as they were striving and running towards each other, a great sound appeared in all directions, O Bharata.)
Then, as they endeavored and rushed towards one another, a tremendous noise arose everywhere, O Bharata.
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः। सिंहनादैश्च सैन्यानां दारुणः समपद्यत ॥६-१११-३६॥
śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ। siṃhanādaiśca sainyānāṃ dāruṇaḥ samapadyata ॥6-111-36॥
[शङ्ख (śaṅkha) - conch; दुन्दुभि (dundubhi) - drum; घोषैः (ghoṣaiḥ) - sounds; च (ca) - and; वारणानां (vāraṇānāṃ) - of elephants; च (ca) - and; बृंहितैः (bṛṃhitaiḥ) - trumpeting; सिंहनादैः (siṃhanādaiḥ) - lion-roars; च (ca) - and; सैन्यानां (sainyānāṃ) - of armies; दारुणः (dāruṇaḥ) - terrible; समपद्यत (samapadyata) - became;]
(The terrible sound became of conches, drums, and trumpeting of elephants, and lion-roars of armies.)
The battlefield resounded with the terrible sounds of conches, drums, trumpeting elephants, and the roars of lions from the armies.
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा। वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥६-१११-३७॥
sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā। vīrāṅgadakirīṭeṣu niṣprabhā samapadyata ॥6-111-37॥
[सा (sā) - she; च (ca) - and; सर्वनरेन्द्राणां (sarvanarendrāṇāṃ) - of all kings; चन्द्र (candra) - moon; अर्क (arka) - sun; सदृशी (sadṛśī) - like; प्रभा (prabhā) - splendor; वीर (vīra) - heroic; अङ्गद (aṅgada) - bracelet; किरीटेषु (kirīṭeṣu) - among crowns; निष्प्रभा (niṣprabhā) - without splendor; समपद्यत (samapadyata) - became;]
(And she, the splendor like the moon and sun of all kings, became without splendor among the heroic bracelets and crowns.)
She, whose splendor was like the moon and sun among all kings, became devoid of splendor among the heroic bracelets and crowns.
रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः। धनुषां चैव निर्घोषो दारुणः समपद्यत ॥६-१११-३८॥
rajo·meghāś ca sañjajñuḥ śastra·vidyudbhir āvṛtāḥ। dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata ॥6-111-38॥
[रजः (rajaḥ) - dust; मेघाः (meghāḥ) - clouds; च (ca) - and; सञ्जज्ञुः (sañjajñuḥ) - arose; शस्त्र (śastra) - weapons; विद्युद्भिः (vidyudbhir) - with flashes; आवृताः (āvṛtāḥ) - covered; धनुषाम् (dhanuṣām) - of bows; च (ca) - and; एव (eva) - indeed; निर्घोषः (nirghoṣaḥ) - sound; दारुणः (dāruṇaḥ) - terrible; समपद्यत (samapadyata) - became;]
(Dust clouds arose, covered with flashes of weapons. The terrible sound of bows indeed became.)
Dust clouds arose, shrouded with the flashes of weapons, and the terrible sound of bows echoed all around.
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः। रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि ॥६-१११-३९॥
bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ। rathagoṣaśca sañjagmuḥ senayorubhayorapi ॥6-111-39॥
[बाण (bāṇa) - arrows; शङ्ख (śaṅkha) - conch; प्रणादाः (praṇādāḥ) - sounds; च (ca) - and; भेरीणां (bherīṇāṃ) - of drums; च (ca) - and; महास्वनाः (mahāsvanāḥ) - great sounds; रथगोषः (rathagoṣaḥ) - chariot noises; च (ca) - and; सञ्जग्मुः (sañjagmuḥ) - resounded; सेनयोः (senayoḥ) - of the armies; उभयोः (ubhayor) - of both; अपि (api) - also;]
(The sounds of arrows, conches, and great drums, and the noises of chariots resounded in both armies.)
The sounds of arrows, conches, and great drums, along with the noises of chariots, echoed through both armies.
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम्। निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥६-१११-४०॥
prāsaśaktyṛṣṭisaṅghaiśca bāṇaughaiśca samākulam। niṣprakāśamivākāśaṃ senayoḥ samapadyata ॥6-111-40॥
[प्रास (prāsa) - spear; शक्ति (śakti) - power; ऋष्टि (ṛṣṭi) - spear; सङ्घैः (saṅghaiḥ) - groups; च (ca) - and; बाण (bāṇa) - arrows; ओघैः (aughaiḥ) - floods; च (ca) - and; समाकुलम् (samākulam) - crowded; निष्प्रकाशम् (niṣprakāśam) - dark; इव (iva) - like; आकाशम् (ākāśam) - sky; सेनयोः (senayoḥ) - of the armies; समपद्यत (samapadyata) - became;]
(The sky became crowded with groups of spears, powers, spears, and floods of arrows, like a dark sky.)
The sky was filled with groups of spears, powers, and floods of arrows, making it appear as dark as the night.
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे। कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ॥६-१११-४१॥
anyonyaṃ rathinaḥ peturvājinaśca mahāhave। kuñjarāḥ kuñjarāñjaghnuḥ padātīṃśca padātayaḥ ॥6-111-41॥
[अन्योन्यं (anyonyaṃ) - each other; रथिनः (rathinaḥ) - charioteers; पेतुः (petuḥ) - fell; वाजिनः (vājinaḥ) - horses; च (ca) - and; महाहवे (mahāhave) - in the great battle; कुञ्जराः (kuñjarāḥ) - elephants; कुञ्जरान् (kuñjarān) - elephants; जघ्नुः (jaghnuḥ) - struck; पदातीन् (padātīn) - foot soldiers; च (ca) - and; पदातयः (padātayaḥ) - foot soldiers;]
(Charioteers fell upon each other, and horses in the great battle. Elephants struck elephants, and foot soldiers struck foot soldiers.)
In the great battle, charioteers and horses fell upon each other. Elephants attacked elephants, and foot soldiers fought against foot soldiers.
तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥६-१११-४२॥
tadāsītsumahadyuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha। bhīṣmahetornaravyāghra śyenayorāmiṣe yathā ॥6-111-42॥
[तदा (tadā) - then; आसीत् (āsīt) - there was; सुमहत् (sumahat) - very great; युद्धं (yuddhaṃ) - battle; कुरूणां (kurūṇāṃ) - of the Kurus; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas; सह (saha) - together; भीष्म (bhīṣma) - Bhishma; हेतोः (hetoḥ) - because of; नरव्याघ्र (naravyāghra) - tiger among men; श्येनयोः (śyenayoḥ) - between hawks; आमिषे (āmiṣe) - for the sake of meat; यथा (yathā) - as; ६-१११-४२ (6-111-42) - 6-111-42;]
(Then there was a very great battle between the Kurus and the Pandavas together, because of Bhishma, like between hawks for the sake of meat.)
Then there was a fierce battle between the Kurus and the Pandavas due to Bhishma, akin to hawks fighting over prey.
तयोः समागमो घोरो बभूव युधि भारत। अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे ॥६-१११-४३॥
tayoḥ samāgamo ghoro babhūva yudhi bhārata। anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire ॥6-111-43॥
[तयोः (tayoḥ) - of them; समागमः (samāgamaḥ) - meeting; घोरः (ghoraḥ) - fierce; बभूव (babhūva) - became; युधि (yudhi) - in battle; भारत (bhārata) - O Bharata; अन्योन्यस्य (anyonyasya) - of each other; वधार्थाय (vadhārthāya) - for the purpose of killing; जिगीषूणाम् (jigīṣūṇām) - of the contenders; रणाजिरे (raṇājire) - in the battlefield;]
(The fierce meeting of them occurred in battle, O Bharata, for the purpose of killing each other, of the contenders in the battlefield.)
O Bharata, a fierce encounter took place between them in the battlefield, as each sought to kill the other.