6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.110
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः संनतपर्वभिः ॥६-११०-१॥
arjunastu raṇe śalyaṃ yatamānaṃ mahāratham। chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ ॥6-110-1॥
[अर्जुनः (arjunaḥ) - Arjuna; तु (tu) - but; रणे (raṇe) - in battle; शल्यम् (śalyam) - Śalya; यतमानम् (yatamānam) - striving; महारथम् (mahāratham) - great chariot-warrior; छादयामास (chādayāmāsa) - covered; समरे (samare) - in the combat; शरैः (śaraiḥ) - with arrows; संनतपर्वभिः (saṃnataparvabhiḥ) - having bent joints;]
(Arjuna, however, covered Śalya, the great chariot-warrior striving in battle, with arrows having bent joints in the combat.)
Arjuna, in the battle, skillfully covered the great warrior Śalya, who was striving hard, with his arrows that had bent joints.
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत। प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥६-११०-२॥
suśarmāṇaṃ kṛpaṃ caiva tribhistribhiravidhyat। prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham ॥6-110-2॥
[सुशर्माणम् (suśarmāṇam) - Suśarman; कृपम् (kṛpam) - Kṛpa; च (ca) - and; एव (eva) - indeed; त्रिभिः (tribhiḥ) - with three; त्रिभिः (tribhiḥ) - with three; अविध्यत (avidhyat) - pierced; प्राग्ज्योतिषम् (prāgjyotiṣam) - Prāgjyotiṣa; च (ca) - and; समरे (samare) - in battle; सैन्धवम् (saindhavam) - Saindhava; च (ca) - and; जयद्रथम् (jayadratham) - Jayadratha;]
(He pierced Suśarman, Kṛpa, and indeed with three (arrows), Prāgjyotiṣa in battle, and Saindhava and Jayadratha.)
He struck Suśarman, Kṛpa, and others with three arrows each, including Prāgjyotiṣa, Saindhava, and Jayadratha in the battle.
चित्रसेनं विकर्णं च कृतवर्माणमेव च। दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥६-११०-३॥
citrasenaṁ vikarṇaṁ ca kṛtavarmāṇameva ca। durmarṣaṇaṁ ca rājendra āvantyau ca mahārathau ॥6-110-3॥
[चित्रसेनं (citrasenaṁ) - Citrasena; विकर्णं (vikarṇaṁ) - Vikarna; च (ca) - and; कृतवर्माणम् (kṛtavarmāṇam) - Kritavarma; एव (eva) - indeed; च (ca) - and; दुर्मर्षणं (durmarṣaṇaṁ) - Durmarshana; च (ca) - and; राजेन्द्र (rājendra) - O king; आवन्त्यौ (āvantyau) - the two Avanti princes; च (ca) - and; महारथौ (mahārathau) - great chariot-warriors;]
(Citrasena, Vikarna, and Kritavarma indeed, and Durmarshana, O king, and the two Avanti princes, great chariot-warriors.)
O King, Citrasena, Vikarna, Kritavarma, Durmarshana, and the two Avanti princes, all great chariot-warriors, are present.
एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः। शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥६-११०-४॥
ekaikaṁ tribhirānarchatkaṅkabarhiṇavājitaiḥ। śarairatiratho yuddhe pīḍayanvāhinīṁ tava ॥6-110-4॥
[एकैकम् (ekaikam) - each one; त्रिभिः (tribhiḥ) - with three; अनर्छत् (ānarchat) - pierced; कङ्कबर्हिणवाजितैः (kaṅkabarhiṇavājitaiḥ) - with peacock-feathered (arrows); शरैः (śaraiḥ) - with arrows; अतिरथः (atirathaḥ) - great chariot-warrior; युद्धे (yuddhe) - in battle; पीडयन् (pīḍayan) - tormenting; वाहिनीम् (vāhinīm) - army; तव (tava) - your;]
(The great chariot-warrior, tormenting your army in battle, pierced each one with three peacock-feathered arrows.)
The great chariot-warrior, in the battle, tormented your army by piercing each one with three arrows adorned with peacock feathers.
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः। भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥६-११०-५॥
jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ। bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ ॥6-110-5॥
[जयद्रथः (jayadrathaḥ) - Jayadratha; रणे (raṇe) - in battle; पार्थम् (pārtham) - Arjuna; भित्त्वा (bhittvā) - having pierced; भारत (bhārata) - O descendant of Bharata; सायकैः (sāyakaiḥ) - with arrows; भीमम् (bhīmam) - Bhima; विव्याध (vivyādha) - pierced; तरसा (tarasā) - with force; चित्रसेनरथे (citrasenarathe) - in the chariot of Citraseṇa; स्थितः (sthitaḥ) - standing;]
(Jayadratha, standing in the chariot of Citraseṇa, pierced Arjuna in battle with arrows, O descendant of Bharata, and forcefully pierced Bhima.)
Jayadratha, positioned in Citraseṇa's chariot, attacked Arjuna with arrows in the battle, O Bharata, and forcefully struck Bhima.
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः। विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥६-११०-६॥
śalyaśca samare jiṣṇuṃ kṛpaśca rathināṃ varaḥ। vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ ॥6-110-6॥
[शल्यः (śalyaḥ) - Śalya; च (ca) - and; समरे (samare) - in battle; जिष्णुम् (jiṣṇum) - Arjuna; कृपः (kṛpaḥ) - Kṛpa; च (ca) - and; रथिनाम् (rathinām) - of charioteers; वरः (varaḥ) - the best; विव्यधाते (vivyadhāte) - pierced; महाबाहुम् (mahābāhum) - the mighty-armed; बहुधा (bahudhā) - in many ways; मर्मभेदिभिः (marmabhedibhiḥ) - with piercing arrows;]
(Śalya and Kṛpa, the best of charioteers, pierced the mighty-armed Arjuna in battle in many ways with piercing arrows.)
In the battle, Śalya and Kṛpa, the foremost among charioteers, attacked the mighty-armed Arjuna from various directions with arrows that could pierce vital points.
चित्रसेनादयश्चैव पुत्रास्तव विशां पते। पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ॥ आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ॥६-११०-७॥
citrasenādayaścaiva putrāstava viśāṃ pate। pañcabhiḥ pañcabhistūrṇaṃ saṃyuge niśitaiḥ śaraiḥ ॥ ājaghnurarjunaṃ saṅkhye bhīmasenaṃ ca māriṣa ॥6-110-7॥
[चित्रसेन (citrasena) - Citrasena; आदयः (ādayaḥ) - and others; च (ca) - and; एव (eva) - certainly; पुत्राः (putrāḥ) - sons; तव (tava) - your; विशां (viśāṃ) - of the people; पते (pate) - O lord; पञ्चभिः (pañcabhiḥ) - with five; पञ्चभिः (pañcabhiḥ) - with five; तूर्णम् (tūrṇam) - quickly; संयुगे (saṃyuge) - in battle; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; आजघ्नुः (ājaghnuḥ) - struck; अर्जुनम् (arjunam) - Arjuna; सङ्ख्ये (saṅkhye) - in the field; भीमसेनम् (bhīmasenam) - Bhimasena; च (ca) - and; मारिष (māriṣa) - O great one;]
(Citrasena and others, your sons, O lord of the people, quickly struck Arjuna and Bhimasena in battle with sharp arrows, each with five.)
Citrasena and others, your sons, O lord, quickly attacked Arjuna and Bhimasena in the battle with sharp arrows, each using five arrows.
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ। अपीडयेतां समरे त्रिगर्तानां महद्बलम् ॥६-११०-८॥
tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau। apīḍayetāṃ samare trigartānāṃ mahadbalam ॥6-110-8॥
[तौ (tau) - they both; तत्र (tatra) - there; रथिनां (rathināṃ) - of charioteers; श्रेष्ठौ (śreṣṭhau) - the best; कौन्तेयौ (kaunteyau) - sons of Kunti; भरतर्षभौ (bharatarṣabhau) - bulls among the Bharatas; अपीडयेतां (apīḍayetāṃ) - oppressed; समरे (samare) - in battle; त्रिगर्तानां (trigartānāṃ) - of the Trigartas; महत् (mahat) - great; बलम् (balam) - force;]
(They both, the best of charioteers, the sons of Kunti, bulls among the Bharatas, oppressed the great force of the Trigartas in battle.)
The two sons of Kunti, esteemed as the best among charioteers and revered as the foremost of the Bharatas, valiantly subdued the formidable forces of the Trigartas in the battle.
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः। ननाद बलवन्नादं नादयन्वै नभस्तलम् ॥६-११०-९॥
suśarmāpi raṇe pārthaṃ viddhvā bahubhirāyasaiḥ। nanāda balavannādaṃ nādayanvai nabhastalam ॥6-110-9॥
[सुशर्मा (suśarmā) - Suśarmā; अपि (api) - also; रणे (raṇe) - in battle; पार्थम् (pārtham) - Arjuna; विद्ध्वा (viddhvā) - having pierced; बहुभिः (bahubhiḥ) - with many; आयसैः (āyasaiḥ) - iron (arrows); ननाद (nanāda) - roared; बलवन्नादम् (balavannādam) - a mighty sound; नादयन् (nādayan) - making resound; वै (vai) - indeed; नभस्तलम् (nabhastalam) - the sky;]
(Suśarmā also, in battle, having pierced Arjuna with many iron (arrows), roared a mighty sound, making the sky indeed resound.)
Suśarmā, in the battle, pierced Arjuna with numerous iron arrows and roared mightily, making the sky resound.
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ। विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ॥६-११०-१०॥
anye ca rathinaḥ śūrā bhīmasenadhanañjayau। vivyadhurniśitairbāṇai rukmapuṅkhairajihmagaiḥ ॥6-110-10॥
[अन्ये (anye) - others; च (ca) - and; रथिनः (rathinaḥ) - charioteers; शूरा (śūrā) - heroes; भीमसेनधनञ्जयौ (bhīmasenadhanañjayau) - Bhimasena and Dhananjaya; विव्यधुः (vivyadhuḥ) - pierced; निशितैः (niśitaiḥ) - sharp; बाणैः (bāṇaiḥ) - arrows; रुक्मपुङ्खैः (rukmapuṅkhaiḥ) - with golden shafts; अजिह्मगैः (ajihmagaiḥ) - straight-flying;]
(Others, the heroic charioteers, pierced Bhimasena and Dhananjaya with sharp arrows having golden shafts and flying straight.)
Other heroic charioteers attacked Bhimasena and Dhananjaya with sharp, straight-flying arrows with golden shafts.
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ। क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ॥ आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ॥६-११०-११॥
teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau। krīḍamānau rathodārau citrarūpau vyarocatām ॥ āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau ॥6-110-11॥
[तेषाम् (teṣām) - of them; तु (tu) - but; रथिनाम् (rathinām) - of charioteers; मध्ये (madhye) - among; कौन्तेयौ (kaunteyau) - the sons of Kunti; रथिनाम् (rathinām) - of charioteers; वरौ (varau) - the best; क्रीडमानौ (krīḍamānau) - sporting; रथोदारौ (rathodārau) - with grand chariots; चित्ररूपौ (citrarūpau) - of wonderful appearance; व्यरोचताम् (vyarocatām) - shone; आमिषेप्सु (āmiṣepsu) - desiring flesh; गवाम् (gavām) - of cows; मध्ये (madhye) - among; सिंहाविव (siṃhāviva) - like lions; बलोत्कटौ (balotkaṭau) - mighty.;]
(Among them, the sons of Kunti, the best of charioteers, sporting with grand chariots of wonderful appearance, shone like mighty lions among cows desiring flesh.)
Among the charioteers, the sons of Kunti, the best among them, stood out with their grand chariots and wonderful appearance, shining like mighty lions among cows eager for flesh.
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे। पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥६-११०-१२॥
chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe। pātayāmāsaturvīrau śirāṃsi śataśo nṛṇām ॥6-110-12॥
[छित्त्वा (chittvā) - having cut; धनूंषि (dhanūṃṣi) - bows; वीराणां (vīrāṇāṃ) - of the heroes; शरान् (śarān) - arrows; च (ca) - and; बहुधा (bahudhā) - in many ways; रणे (raṇe) - in battle; पातयामासतुः (pātayāmāsatuḥ) - caused to fall; वीरौ (vīrau) - the two heroes; शिरांसि (śirāṃsi) - heads; शतशः (śataśaḥ) - by hundreds; नृणाम् (nṛṇām) - of men;]
(Having cut the bows and arrows of the heroes in many ways in battle, the two heroes caused the heads of men to fall by hundreds.)
In the battle, having severed the bows and arrows of the warriors in various ways, the two heroes made the heads of men fall in hundreds.
रथाश्च बहवो भग्ना हयाश्च शतशो हताः। गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ॥६-११०-१३॥
rathāśca bahavo bhagnā hayāśca śataśo hatāḥ। gajāśca sagajarohāḥ petururvyāṃ mahāmṛdhe ॥6-110-13॥
[रथाः (rathāḥ) - chariots; च (ca) - and; बहवः (bahavaḥ) - many; भग्नाः (bhagnāḥ) - broken; हयाः (hayāḥ) - horses; च (ca) - and; शतशः (śataśaḥ) - hundreds; हताः (hatāḥ) - killed; गजाः (gajāḥ) - elephants; च (ca) - and; सगजारोहाः (sagajarohāḥ) - with riders; पेतुः (petuḥ) - fell; उर्व्याम् (urvyām) - on the ground; महामृधे (mahāmṛdhe) - in the great battle;]
(Chariots and many were broken, horses and hundreds were killed. Elephants and with riders fell on the ground in the great battle.)
Many chariots were broken, hundreds of horses were killed, and elephants along with their riders fell to the ground in the great battle.
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः। दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ॥६-११०-१४॥
rathinaḥ sādināścaiva tatra tatra nisūditāḥ। dṛśyante bahudhā rājanveṣṭamānāḥ samantataḥ ॥6-110-14॥
[रथिनः (rathinaḥ) - charioteers; सादिनः (sādināḥ) - horsemen; च (ca) - and; एव (eva) - indeed; तत्र (tatra) - there; तत्र (tatra) - there; निसूदिताः (nisūditāḥ) - slain; दृश्यन्ते (dṛśyante) - are seen; बहुधा (bahudhā) - in many ways; राजन् (rājan) - O king; वेष्टमानाः (veṣṭamānāḥ) - writhing; समन्ततः (samantataḥ) - all around;]
(Charioteers and horsemen indeed are seen slain there and there, O king, writhing in many ways all around.)
O king, charioteers and horsemen are seen slain everywhere, writhing in various ways all around.
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः। रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥६-११०-१५॥
hatairgajapadātyoghairvājibhiśca nisūditaiḥ। rathaiśca bahudhā bhagnaiḥ samāstīryata medinī ॥6-110-15॥
[हतैः (hataiḥ) - killed; गज (gaja) - elephants; पदाति (padāti) - foot soldiers; ओघैः (oghaiḥ) - by the multitude; वाजिभिः (vājibhiḥ) - horses; च (ca) - and; निसूदितैः (nisūditaiḥ) - slain; रथैः (rathaiḥ) - chariots; च (ca) - and; बहुधा (bahudhā) - in many ways; भग्नैः (bhagnaiḥ) - broken; सम् (sam) - completely; आस्तीर्यत (āstīryata) - was covered; मेदिनी (medinī) - the earth;]
(The earth was completely covered with the multitude of slain elephants, foot soldiers, horses, and chariots, broken in many ways.)
The battlefield was strewn with the bodies of elephants, foot soldiers, horses, and chariots, all slain and broken in various ways, covering the earth entirely.
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः। अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥६-११०-१६॥
chatraiśca bahudhā chinnairdvajaiśca vinipātitaiḥ। aṅkuśairapaviddhaiśca paristomaiśca bhārata ॥6-110-16॥
[छत्रैः (chatraiḥ) - with umbrellas; च (ca) - and; बहुधा (bahudhā) - in many ways; छिन्नैः (chinnaiḥ) - broken; ध्वजैः (dvajaiḥ) - with flags; च (ca) - and; विनिपातितैः (vinipātitaiḥ) - fallen; अङ्कुशैः (aṅkuśaiḥ) - with hooks; अपविद्धैः (apaviddhaiḥ) - thrown away; च (ca) - and; परिस्तोमैः (paristomaiḥ) - with praises; च (ca) - and; भारत (bhārata) - O Bharata;]
(With umbrellas broken in many ways, with flags fallen, with hooks thrown away, and with praises, O Bharata.)
O Bharata, the scene was filled with broken umbrellas, fallen flags, discarded hooks, and praises in many ways.
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा। उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ॥६-११०-१७॥
keyūrairaṅgadairhārai rāṅkavairmṛditaistathā। uṣṇīṣairapaviddhaiśca cāmaravyajanairapi ॥6-110-17॥
[केयूरैः (keyūraiḥ) - with armlets; अङ्गदैः (aṅgadaiḥ) - with bracelets; हारैः (hāraiḥ) - with necklaces; राङ्कवैः (rāṅkavaiḥ) - with rings; मृदितैः (mṛditaiḥ) - crushed; तथा (tathā) - thus; उष्णीषैः (uṣṇīṣaiḥ) - with turbans; अपविद्धैः (apaviddhaiḥ) - thrown away; च (ca) - and; चामरव्यजनैः (cāmaravyajanaiḥ) - with yak-tail fans; अपि (api) - also;]
(With armlets, bracelets, necklaces, rings crushed, thus with turbans thrown away and with yak-tail fans also.)
The armlets, bracelets, necklaces, and rings were crushed; the turbans were thrown away, and the yak-tail fans were also scattered.
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः। ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥६-११०-१८॥
tatra tatrāpaviddhaiśca bāhubhiścandanokṣitaiḥ। ūrubhiśca narendrāṇāṃ samāstīryata medinī ॥6-110-18॥
[तत्र (tatra) - there; तत्र (tatra) - there; अपविद्धैः (apaviddhaiḥ) - thrown away; च (ca) - and; बाहुभिः (bāhubhiḥ) - with arms; चन्दन (candana) - sandalwood; उक्षितैः (ukṣitaiḥ) - smeared; ऊरुभिः (ūrubhiḥ) - with thighs; च (ca) - and; नरेन्द्राणां (narendrāṇāṃ) - of kings; सम् (sam) - completely; आस्तीर्यत (āstīryata) - was covered; मेदिनी (medinī) - the earth;]
(There and there, the earth was completely covered with the arms smeared with sandalwood and thighs of kings thrown away.)
In various places, the earth was entirely covered with the discarded arms smeared with sandalwood and the thighs of kings.
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्। शरैः संवार्य तान्वीरान्निजघान बलं तव ॥६-११०-१९॥
tatrādbhutamapaśyāma raṇe pārthasya vikramam। śaraiḥ saṁvārya tānvīrānnijaghāna balaṁ tava ॥6-110-19॥
[तत्र (tatra) - there; अद्भुतम् (adbhutam) - wonderful; अपश्याम (apaśyāma) - we saw; रणे (raṇe) - in battle; पार्थस्य (pārthasya) - of Arjuna; विक्रमम् (vikramam) - prowess; शरैः (śaraiḥ) - with arrows; संवार्य (saṁvārya) - having blocked; तान् (tān) - those; वीरान् (vīrān) - heroes; निजघान (nijaghāna) - he slew; बलम् (balam) - the army; तव (tava) - your;]
(There we saw the wonderful prowess of Arjuna in battle. Having blocked those heroes with arrows, he slew your army.)
In that battle, we witnessed the extraordinary prowess of Arjuna. He skillfully blocked those warriors with his arrows and destroyed your army.
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम्। गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ॥६-११०-२०॥
putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam। gāṅgeyasya rathābhyāśamupajagme mahābhaye ॥6-110-20॥
[पुत्रः (putraḥ) - son; तु (tu) - but; तव (tava) - your; तम् (tam) - that; दृष्ट्वा (dṛṣṭvā) - having seen; भीम (bhīma) - Bhima; अर्जुन (arjuna) - Arjuna; समागमम् (samāgamam) - meeting; गाङ्गेयस्य (gāṅgeyasya) - of Ganga's son; रथ (ratha) - chariot; अभ्याशम् (abhyāśam) - proximity; उपजग्मे (upajagme) - approached; महाभये (mahābhaye) - in great fear;]
(But your son, having seen that meeting of Bhima and Arjuna, approached the proximity of Ganga's son's chariot in great fear.)
Your son, upon witnessing the encounter between Bhima and Arjuna, approached the vicinity of Bhishma's chariot, overwhelmed by fear.
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः। विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ॥६-११०-२१॥
kṛpaśca kṛtavarmā ca saindhavaśca jayadrathaḥ। vindānuvindāvāvantyāvājagmuḥ saṃyugaṃ tadā ॥6-110-21॥
[कृपः (kṛpaḥ) - Kṛpa; च (ca) - and; कृतवर्मा (kṛtavarmā) - Kṛtavarmā; च (ca) - and; सैन्धवः (saindhavaḥ) - Saindhava; च (ca) - and; जयद्रथः (jayadrathaḥ) - Jayadratha; विन्दानुविन्दौ (vindānuvindau) - Vindānuvinda; आवन्त्यौ (āvantyau) - of Avanti; आजग्मुः (ājagmuḥ) - came; संयुगं (saṃyugaṃ) - to battle; तदा (tadā) - then;]
(Kṛpa and Kṛtavarmā and Saindhava and Jayadratha, Vindānuvinda of Avanti came to battle then.)
Kṛpa, Kṛtavarmā, Saindhava, Jayadratha, and Vindānuvinda of Avanti came to the battle at that time.
ततो भीमो महेष्वासः फल्गुनश्च महारथः। कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥६-११०-२२॥
tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ। kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe ॥6-110-22॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; महेष्वासः (maheṣvāsaḥ) - great archer; फल्गुनः (phalgunaḥ) - Arjuna; च (ca) - and; महारथः (mahārathaḥ) - great warrior; कौरवाणाम् (kauravāṇām) - of the Kauravas; चमूम् (camūm) - army; घोराम् (ghorām) - terrible; भृशम् (bhṛśam) - intensely; दुद्रुवतुः (dudruvatuḥ) - rushed; रणे (raṇe) - in battle;]
(Then Bhima, the great archer, and Arjuna, the great warrior, intensely rushed at the terrible army of the Kauravas in battle.)
Then Bhima and Arjuna, both great warriors, fiercely charged at the formidable Kaurava army on the battlefield.
ततो बर्हिणवाजानामयुतान्यर्बुदानि च। धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे ॥६-११०-२३॥
tato barhiṇavājānāmayutānyarbudāni ca। dhanañjayarathe tūrṇaṃ pātayanti sma saṃyuge ॥6-110-23॥
[ततः (tataḥ) - then; बर्हिणवाजानाम् (barhiṇavājānām) - of peacocks; अयुतानि (ayutāni) - tens of thousands; अर्बुदानि (arbudāni) - hundreds of millions; च (ca) - and; धनञ्जयरथे (dhanañjayarathe) - on the chariot of Dhananjaya; तूर्णम् (tūrṇam) - swiftly; पातयन्ति (pātayanti) - were falling; स्म (sma) - indeed; संयुगे (saṃyuge) - in the battle;]
(Then tens of thousands and hundreds of millions of peacocks were indeed swiftly falling on the chariot of Dhananjaya in the battle.)
Then, in the battle, countless peacocks swiftly descended upon the chariot of Dhananjaya.
ततस्ताञ्शरजालेन संनिवार्य महारथान्। पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥६-११०-२४॥
tatastāñśarajālena saṃnivārya mahārathān। pārthaḥ samantātsamare preṣayāmāsa mṛtyave ॥6-110-24॥
[ततः (tataḥ) - then; तान् (tān) - them; शरजालेन (śarajālena) - with a net of arrows; संनिवार्य (saṃnivārya) - having obstructed; महारथान् (mahārathān) - great charioteers; पार्थः (pārthaḥ) - Arjuna; समन्तात् (samantāt) - from all sides; समरे (samare) - in the battle; प्रेषयामास (preṣayāmāsa) - sent; मृत्यवे (mṛtyave) - to death;]
(Then, having obstructed them with a net of arrows, Arjuna sent the great charioteers to death from all sides in the battle.)
Arjuna, skillfully using a net of arrows, blocked the great charioteers and sent them to their demise in the battle from every direction.
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः। आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ॥६-११०-२५॥
śalyastu samare jiṣṇuṃ krīḍanniva mahārathaḥ। ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ ॥6-110-25॥
[शल्यः (śalyaḥ) - Shalya; तु (tu) - but; समरे (samare) - in battle; जिष्णुम् (jiṣṇum) - Arjuna; क्रीडन् (krīḍan) - playing; इव (iva) - as if; महारथः (mahārathaḥ) - great chariot-warrior; आजघान (ājaghāna) - struck; उरसि (urasi) - on the chest; क्रुद्धः (kruddhaḥ) - angry; भल्लैः (bhallaiḥ) - with arrows; संनतपर्वभिः (saṃnataparvabhiḥ) - with well-jointed;]
(But Shalya, the great chariot-warrior, struck Arjuna on the chest with well-jointed arrows, as if playing, in battle, angrily.)
In the battle, Shalya, the great chariot-warrior, angrily struck Arjuna on the chest with well-jointed arrows, as if he were merely playing.
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः। अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥६-११०-२६॥
tasya pārtho dhanuśchittvā hastāvāpaṃ ca pañcabhiḥ। athainaṃ sāyakaistīkṣṇairbhṛśaṃ vivyādha marmaṇi ॥6-110-26॥
[तस्य (tasya) - his; पार्थः (pārthaḥ) - Arjuna; धनुः (dhanuḥ) - bow; छित्त्वा (chittvā) - having cut; हस्तावापम् (hastāvāpam) - the handhold; च (ca) - and; पञ्चभिः (pañcabhiḥ) - with five; अथ (atha) - then; एनम् (enam) - him; सायकैः (sāyakaiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; भृशम् (bhṛśam) - greatly; विव्याध (vivyādha) - pierced; मर्मणि (marmaṇi) - in the vital parts;]
(Arjuna, having cut his bow and the handhold with five (arrows), then greatly pierced him in the vital parts with sharp arrows.)
Arjuna skillfully severed his bow and handhold with five arrows, then struck him deeply in his vital parts with sharp arrows.
अथान्यद्धनुरादाय समरे भारसाधनम्। मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥६-११०-२७॥
athānyaddhanurādāya samare bhārasādhanam। madreśvaro raṇe jiṣṇuṃ tāḍayāmāsa roṣitaḥ ॥6-110-27॥
[अथ (atha) - then; अन्यत् (anyat) - another; धनुः (dhanuḥ) - bow; आदाय (ādāya) - taking; समरे (samare) - in battle; भारसाधनम् (bhārasādhanam) - burden-bearing; मद्रेश्वरः (madreśvaraḥ) - the king of Madra; रणे (raṇe) - in the battlefield; जिष्णुम् (jiṣṇum) - Arjuna; ताडयामास (tāḍayāmāsa) - struck; रोषितः (roṣitaḥ) - angrily;]
(Then, taking another bow, the king of Madra, burden-bearing in battle, angrily struck Arjuna in the battlefield.)
Then, the king of Madra, filled with anger, took another bow and struck Arjuna in the battlefield, bearing the burden of the fight.
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः। भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥६-११०-२८॥
tribhiḥ śarairmahārāja vāsudevaṃ ca pañcabhiḥ। bhīmasenaṃ ca navabhirbāhvorurasi cārpayat ॥6-110-28॥
[त्रिभिः (tribhiḥ) - with three; शरैः (śaraiḥ) - arrows; महाराज (mahārāja) - O great king; वासुदेवं (vāsudevaṃ) - Vasudeva; च (ca) - and; पञ्चभिः (pañcabhiḥ) - with five; भीमसेनं (bhīmasenaṃ) - Bhimasena; च (ca) - and; नवभिः (navabhiḥ) - with nine; बाह्वोः (bāhvoḥ) - in the arms; उरसि (urasi) - in the chest; च (ca) - and; अर्पयत् (arpayat) - placed;]
(O great king, with three arrows, Vasudeva, and with five, Bhimasena, and with nine, placed in the arms and chest.)
O great king, he struck Vasudeva with three arrows, Bhimasena with five, and placed nine in their arms and chest.
ततो द्रोणो महाराज मागधश्च महारथः। दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥६-११०-२९॥
tato droṇo mahārāja māgadhaśca mahārathaḥ। duryodhanasamādiṣṭau taṃ deśamupajagmatuḥ ॥6-110-29॥
[ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; महाराज (mahārāja) - O great king; मागधः (māgadhaḥ) - the king of Magadha; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; दुर्योधन (duryodhana) - Duryodhana; समादिष्टौ (samādiṣṭau) - ordered; तम् (tam) - that; देशम् (deśam) - place; उपजग्मतुः (upajagmatuḥ) - they reached;]
(Then Droṇa, O great king, and the king of Magadha, the great chariot-warrior, ordered by Duryodhana, reached that place.)
Then Droṇa and the king of Magadha, both great warriors, commanded by Duryodhana, arrived at that location, O great king.
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः। कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ॥६-११०-३०॥
yatra pārtho mahārāja bhīmasenaśca pāṇḍavaḥ। kauravyasya mahāsenāṃ jaghnatustau mahārathau ॥6-110-30॥
[यत्र (yatra) - where; पार्थः (pārthaḥ) - Arjuna; महाराज (mahārāja) - O great king; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; पाण्डवः (pāṇḍavaḥ) - the Pandava; कौरव्यस्य (kauravyasya) - of the Kaurava; महासेनाम् (mahāsenām) - great army; जघ्नतुः (jaghnatuḥ) - killed; तौ (tau) - those two; महारथौ (mahārathau) - great warriors;]
(Where Arjuna, O great king, and Bhimasena, the Pandava, killed the great army of the Kaurava, those two great warriors.)
In that place, O great king, Arjuna and Bhimasena, the Pandava heroes, defeated the vast army of the Kauravas, showcasing their prowess as mighty warriors.
जयत्सेनस्तु समरे भीमं भीमायुधं युवा। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥६-११०-३१॥
jayatsenas tu samare bhīmaṃ bhīmāyudhaṃ yuvā। vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha ॥6-110-31॥
[जयत्सेनः (jayatsenaḥ) - Jayatsena; तु (tu) - but; समरे (samare) - in battle; भीमं (bhīmaṃ) - Bhima; भीमायुधं (bhīmāyudhaṃ) - with terrible weapons; युवा (yuvā) - young; विव्याध (vivyādha) - pierced; निशितैः (niśitaiḥ) - with sharp; बाणैः (bāṇaiḥ) - arrows; अष्टभिः (aṣṭabhiḥ) - eight; भरतर्षभ (bharatarṣabha) - bull among the Bharatas;]
(Jayatsena, but in battle, pierced Bhima, with terrible weapons, young, with sharp arrows, eight, bull among the Bharatas.)
Jayatsena, the young warrior, fiercely attacked Bhima, the mighty warrior, with eight sharp arrows in the battle, O bull among the Bharatas.
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः। सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥६-११०-३२॥
taṁ bhīmo daśabhirviddhvā punarvivyādha saptabhiḥ। sārathiṁ cāsya bhallena rathanīḍādapāharat ॥6-110-32॥
[तं (taṁ) - him; भीमः (bhīmaḥ) - Bhima; दशभिः (daśabhiḥ) - with ten; विद्ध्वा (viddhvā) - having pierced; पुनः (punaḥ) - again; विव्याध (vivyādha) - pierced; सप्तभिः (saptabhiḥ) - with seven; सारथिम् (sārathim) - charioteer; च (ca) - and; अस्य (asya) - his; भल्लेन (bhallena) - with an arrow; रथनीडात् (rathanīḍāt) - from the chariot seat; अपाहरत् (apāharat) - removed;]
(Bhima, having pierced him with ten arrows, again pierced with seven. And removed his charioteer from the chariot seat with an arrow.)
Bhima struck him with ten arrows and then again with seven, and removed his charioteer from the chariot seat with an arrow.
उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः। मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ॥६-११०-३३॥
udbhrāntais turagaiḥ so'tha dravamāṇaiḥ samantataḥ। māgadhopahṛto rājā sarvasainyasya paśyataḥ ॥6-110-33॥
[उद्भ्रान्तैः (udbhrāntaiḥ) - agitated; तुरगैः (turagaiḥ) - horses; सः (saḥ) - he; अथ (atha) - then; द्रवमाणैः (dravamāṇaiḥ) - running; समन्ततः (samantataḥ) - all around; मागधः (māgadhaḥ) - Magadha; अपहृतः (apahṛtaḥ) - abducted; राजा (rājā) - king; सर्वसैन्यस्य (sarvasainyasya) - of the entire army; पश्यतः (paśyataḥ) - watching;]
(With agitated horses running all around, the king of Magadha was abducted while the entire army was watching.)
The king of Magadha was taken away by the agitated horses running in all directions, as the entire army watched helplessly.
द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः। विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ॥६-११०-३४॥
droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ। vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tamāyasaiḥ ॥6-110-34॥
[द्रोणः (droṇaḥ) - Drona; तु (tu) - but; विवरं (vivaram) - gap; लब्ध्वा (labdhvā) - having obtained; भीमसेनं (bhīmasenam) - Bhimasena; शिलीमुखैः (śilīmukhaiḥ) - with arrows; विव्याध (vivyādha) - pierced; बाणैः (bāṇaiḥ) - with arrows; सुशितैः (suśitaiḥ) - sharp; पञ्चषष्ट्या (pañcaṣaṣṭyā) - sixty-five; तम् (tam) - him; आयसैः (āyasaiḥ) - iron-made;]
(But Drona, having obtained a gap, pierced Bhimasena with sixty-five sharp iron-made arrows.)
Drona, finding an opening, shot sixty-five sharp iron arrows at Bhimasena.
तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ॥६-११०-३५॥
taṁ bhīmaḥ samaraślāghī guruṁ pitṛsamaṁ raṇe। vivyādha navabhirbhallaistathā ṣaṣṭyā ca bhārata ॥6-110-35॥
[तं (taṁ) - him; भीमः (bhīmaḥ) - Bhima; समरश्लाघी (samaraślāghī) - battle-boaster; गुरुं (guruṁ) - teacher; पितृसमं (pitṛsamam) - like a father; रणे (raṇe) - in battle; विव्याध (vivyādha) - pierced; नवभिः (navabhiḥ) - with nine; भल्लैः (bhallaiḥ) - arrows; तथा (tathā) - and; षष्ट्या (ṣaṣṭyā) - with sixty; च (ca) - also; भारत (bhārata) - O Bharata;]
(Bhima, the battle-boaster, pierced him, the teacher like a father, in battle with nine arrows and also with sixty, O Bharata.)
Bhima, known for his prowess in battle, struck his revered teacher, who was like a father to him, with nine arrows and then with sixty more, O Bharata.
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ॥६-११०-३६॥
arjunastu suśarmāṇaṃ viddhvā bahubhirāyasaiḥ। vyadhamattasya tatsainyaṃ mahābhrāṇi yathānilaḥ ॥6-110-36॥
[अर्जुनः (arjunaḥ) - Arjuna; तु (tu) - but; सुशर्माणं (suśarmāṇam) - Suśarman; विद्ध्वा (viddhvā) - having pierced; बहुभिः (bahubhiḥ) - with many; आयसैः (āyasaiḥ) - iron (arrows); व्यधमत् (vyadhamat) - scattered; तस्य (tasya) - his; तत् (tat) - that; सैन्यं (sainyaṃ) - army; महाभ्राणि (mahābhrāṇi) - great clouds; यथा (yathā) - like; अनिलः (anilaḥ) - the wind;]
(Arjuna, having pierced Suśarman with many iron (arrows), scattered his army like the wind (scatters) great clouds.)
Arjuna, with his skillful archery, pierced Suśarman with numerous iron arrows, scattering his army as the wind scatters great clouds.
ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः। अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ॥६-११०-३७॥
tato bhīṣmaśca rājā ca saubalaśca bṛhadbalaḥ। abhyadravanta saṅkruddhā bhīmasenadhanañjayau ॥6-110-37॥
[ततः (tataḥ) - then; भीष्मः (bhīṣmaḥ) - Bhishma; च (ca) - and; राजा (rājā) - king; च (ca) - and; सौबलः (saubalaḥ) - Saubala; च (ca) - and; बृहद्बलः (bṛhadbalaḥ) - Brihadbala; अभ्यद्रवन्त (abhyadravanta) - attacked; सङ्क्रुद्धाः (saṅkruddhāḥ) - angrily; भीमसेन (bhīmasena) - Bhimasena; धनञ्जयौ (dhanañjayau) - Dhananjaya;]
(Then Bhishma, the king, Saubala, and Brihadbala attacked angrily Bhimasena and Dhananjaya.)
Then Bhishma, the king, Saubala, and Brihadbala, in their anger, attacked Bhimasena and Dhananjaya.
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥६-११०-३८॥
tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ। abhyadravanraṇe bhīṣmaṃ vyāditāsyamivāntakam ॥6-110-38॥
[तथैव (tathaiva) - in the same way; पाण्डवाः (pāṇḍavāḥ) - the sons of Pandu; शूराः (śūrāḥ) - heroes; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - the son of Prishata; अभ्यद्रवन् (abhyadravan) - rushed; रणे (raṇe) - in battle; भीष्मम् (bhīṣmam) - at Bhishma; व्यादितास्यम् (vyāditāsyam) - with open mouth; इव (iva) - like; अन्तकम् (antakam) - death;]
(In the same way, the heroic sons of Pandu, Dhrishtadyumna, the son of Prishata, rushed at Bhishma in battle, like death with an open mouth.)
In the same manner, the valiant Pandavas, along with Dhrishtadyumna, the son of Prishata, charged at Bhishma in the battlefield, resembling death with its mouth wide open.
शिखण्डी तु समासाद्य भारतानां पितामहम्। अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ॥६-११०-३९॥
śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham। abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam ॥6-110-39॥
[शिखण्डी (śikhaṇḍī) - Shikhandi; तु (tu) - but; समासाद्य (samāsādya) - approaching; भारतानां (bhāratānāṃ) - of the Bharatas; पितामहम् (pitāmaham) - grandfather; अभ्यद्रवत (abhyadravata) - attacked; संहृष्टः (saṃhṛṣṭaḥ) - elated; भयम् (bhayam) - fear; त्यक्त्वा (tyaktvā) - abandoning; यतव्रतम् (yatavratam) - firm in his vow;]
(Shikhandi, however, approached the grandfather of the Bharatas and attacked, elated, abandoning fear, firm in his vow.)
Shikhandi, casting aside his fear and firm in his vow, approached and attacked the revered grandfather of the Bharatas with great elation.
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ॥६-११०-४०॥
yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam। ayodhayanraṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ ॥6-110-40॥
[युधिष्ठिरमुखाः (yudhiṣṭhiramukhāḥ) - headed by Yudhishthira; पार्थाः (pārthāḥ) - the sons of Pritha; पुरस्कृत्य (puraskṛtya) - placing in front; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi; अयोधयन् (ayodhayan) - fought; रणे (raṇe) - in the battle; भीष्मम् (bhīṣmam) - Bhishma; संहताः (saṃhatāḥ) - together; सह (saha) - with; सृञ्जयैः (sṛñjayaiḥ) - the Srinjayas;]
(Headed by Yudhishthira, the sons of Pritha, placing Shikhandi in front, fought Bhishma in the battle together with the Srinjayas.)
Led by Yudhishthira, the sons of Pritha, with Shikhandi at the forefront, engaged Bhishma in battle alongside the Srinjayas.
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥६-११०-४१॥
tathaiva tāvakāḥ sarve puraskṛtya yatavratam। śikhaṇḍipramukhānpārthānyodhayanti sma saṃyuge ॥6-110-41॥
[तथैव (tathaiva) - in the same way; तावकाः (tāvakāḥ) - your men; सर्वे (sarve) - all; पुरस्कृत्य (puraskṛtya) - having placed in front; यतव्रतम् (yatavratam) - with firm vows; शिखण्डि (śikhaṇḍi) - Shikhandi; प्रमुखान् (pramukhān) - and others; पार्थान् (pārthān) - sons of Pritha; योधयन्ति (yodhayanti) - fight; स्म (sma) - indeed; संयुगे (saṃyuge) - in battle;]
(In the same way, all your men, having placed Shikhandi and others with firm vows in front, indeed fight the sons of Pritha in battle.)
Similarly, all your warriors, led by Shikhandi and others with firm vows, engage in battle against the sons of Pritha.
ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥६-११०-४२॥
tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham। tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati ॥6-110-42॥
[ततः (tataḥ) - then; प्रववृते (pravavṛte) - commenced; युद्धम् (yuddham) - battle; कौरवाणाम् (kauravāṇām) - of the Kauravas; भयावहम् (bhayāvaham) - terrible; तत्र (tatra) - there; पाण्डुसुतैः (pāṇḍusutaiḥ) - with the sons of Pandu; सार्धम् (sārdham) - together; भीष्मस्य (bhīṣmasya) - of Bhishma; विजयम् (vijayam) - victory; प्रति (prati) - towards;]
(Then commenced a terrible battle of the Kauravas. There, together with the sons of Pandu, towards Bhishma's victory.)
Then a terrible battle began for the Kauravas. There, they fought alongside the sons of Pandu towards Bhishma's victory.
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते। तत्र हि द्यूतमायातं विजयायेतराय वा ॥६-११०-४३॥
tāvakānāṃ raṇe bhīṣmo glaha āsīdviśāṃ pate। tatra hi dyūtamāyātaṃ vijayāyetarāya vā ॥6-110-43॥
[तावकानां (tāvakānāṃ) - of your; रणे (raṇe) - in battle; भीष्मः (bhīṣmaḥ) - Bhishma; ग्लहः (glahaḥ) - dispute; आसीत् (āsīt) - was; विशां (viśāṃ) - of men; पते (pate) - O lord; तत्र (tatra) - there; हि (hi) - indeed; द्यूतम् (dyūtam) - gambling; आयातम् (āyātam) - arrived; विजयाय (vijayāya) - for victory; इतराय (itarāya) - for the other; वा (vā) - or;]
(Of your men, in battle, Bhishma was a dispute, O lord of men. There indeed, gambling arrived for victory or for the other.)
In the battle, Bhishma became a point of contention among your men, O lord. Indeed, it was like a gamble, whether for victory or for the other side.
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत्। अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ॥६-११०-४४॥
dhṛṣṭadyumno mahārāja sarvasainyānyacodayat। abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ ॥6-110-44॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; महाराज (mahārāja) - O great king; सर्व (sarva) - all; सैन्यानि (sainyāni) - armies; अचोदयत् (acodayat) - urged; अभिद्रवत (abhidravata) - attack; गाङ्गेयम् (gāṅgeyām) - Gāṅgeya; मा (mā) - do not; भैष्ट (bhaiṣṭa) - fear; नरसत्तमाः (narasattamāḥ) - O best of men;]
(Dhṛṣṭadyumna, O great king, urged all the armies: "Attack Gāṅgeya. Do not fear, O best of men.")
Dhṛṣṭadyumna, the great king, commanded all the troops to charge at Gāṅgeya, assuring them not to fear, as they were the best among men.
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी। भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥६-११०-४५॥
senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī। bhīṣmamevābhyayāttūrṇaṃ prāṇāṃstyaktvā mahāhave ॥6-110-45॥
[सेनापति (senāpati) - commander; वचः (vacaḥ) - words; श्रुत्वा (śrutvā) - having heard; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; वरूथिनी (varūthinī) - army; भीष्मम् (bhīṣmam) - Bhishma; एव (eva) - only; अभ्ययात् (abhyayāt) - approached; तूर्णम् (tūrṇam) - quickly; प्राणान् (prāṇān) - life; त्यक्त्वा (tyaktvā) - having sacrificed; महाहवे (mahāhave) - in the great battle;]
(Having heard the words of the commander, the army of the Pandavas quickly approached Bhishma, sacrificing their lives in the great battle.)
Upon hearing the commander's words, the Pandava army swiftly advanced towards Bhishma, ready to sacrifice their lives in the great battle.
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम्। आपतन्तीं महाराज वेलामिव महोदधिः ॥६-११०-४६॥
bhīṣmo'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm। āpatantīṃ mahārāja velāmiva mahodadhiḥ ॥6-110-46॥
[भीष्मः (bhīṣmaḥ) - Bhishma; अपि (api) - also; रथिनाम् (rathinām) - of the charioteers; श्रेष्ठः (śreṣṭhaḥ) - the best; प्रतिजग्राह (pratijagrāha) - received; ताम् (tām) - that; चमूम् (camūm) - army; आपतन्तीम् (āpatantīm) - approaching; महाराज (mahārāja) - O great king; वेलाम् (velām) - the shore; इव (iva) - like; महोदधिः (mahodadhiḥ) - the ocean;]
(Bhishma, the best of the charioteers, also received that army, approaching, O great king, like the ocean receives the shore.)
Bhishma, the greatest among charioteers, faced the advancing army like the ocean meets the shore, O great king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.