06.113
Pancharatra and Core: Narration by a different author; recap of the war; Virata's brother Shatanika killed;
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु। ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥६-११३-१॥
evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭhamanuvartiṣu। brahmalokaparāḥ sarve samapadyanta bhārata ॥6-113-1॥
[एवम् (evam) - thus; व्यूढेषु (vyūḍheṣu) - in the arranged; अनीकेषु (anīkeṣu) - in the armies; भूयिष्ठम् (bhūyiṣṭham) - mostly; अनुवर्तिषु (anuvartiṣu) - following; ब्रह्मलोकपराः (brahmalokaparāḥ) - those whose goal is the world of Brahma; सर्वे (sarve) - all; समपद्यन्त (samapadyanta) - attained; भारत (bhārata) - O Bharata;]
(Thus, in the arranged armies, mostly following, all those whose goal is the world of Brahma attained, O Bharata.)
O Bharata, in the arranged armies, most of those who followed were focused on attaining the world of Brahma.
न ह्यनीकमनीकेन समसज्जत सङ्कुले। न रथा रथिभिः सार्धं न पदाताः पदातिभिः ॥६-११३-२॥
na hyanīkamanīkena samasajjata saṅkule। na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ ॥6-113-2॥
[न (na) - not; हि (hi) - indeed; अनीकम् (anīkam) - army; अनीकेन (anīkena) - with army; समसज्जत (samasajjata) - engaged; सङ्कुले (saṅkule) - in confusion; न (na) - not; रथाः (rathāḥ) - chariots; रथिभिः (rathibhiḥ) - with charioteers; सार्धम् (sārdham) - together; न (na) - not; पदाताः (padātāḥ) - foot soldiers; पदातिभिः (padātibhiḥ) - with foot soldiers;]
(Indeed, the army did not engage with the army in confusion. The chariots did not join with the charioteers, nor did the foot soldiers with the foot soldiers.)
The armies did not engage with each other in the confusion. Neither the chariots joined with the charioteers, nor did the foot soldiers with their counterparts.
अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः। महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ॥६-११३-३॥
aśvā nāśvairayudhyanta na gajā gajayodhibhiḥ। mahānvyatikaro raudraḥ senayoḥ samapadyata ॥6-113-3॥
[अश्वा (aśvā) - horses; न (na) - not; अश्वैः (aśvaiḥ) - with horses; अयुध्यन्त (ayudhyanta) - fought; न (na) - not; गजाः (gajāḥ) - elephants; गजयोधिभिः (gajayodhibhiḥ) - with elephant warriors; महान् (mahān) - great; व्यतिकरः (vyatikaraḥ) - conflict; रौद्रः (raudraḥ) - fierce; सेनयोः (senayoḥ) - between the armies; समपद्यत (samapadyata) - occurred;]
(Horses did not fight with horses, nor did elephants with elephant warriors. A great and fierce conflict occurred between the armies.)
The horses did not engage in battle with other horses, nor did the elephants with the elephant warriors. A great and fierce conflict arose between the two armies.
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः। क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ॥६-११३-४॥
naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ। kṣaye tasminmahāraudre nirviśeṣamajāyata ॥6-113-4॥
[नर (nara) - men; नाग (nāga) - elephants; रथेषु (ratheṣu) - chariots; एवं (evaṃ) - thus; व्यवकीर्णेषु (vyavakīrṇeṣu) - scattered; सर्वशः (sarvaśaḥ) - everywhere; क्षये (kṣaye) - destruction; तस्मिन् (tasmin) - in that; महारौद्रे (mahāraudre) - great and terrible; निर्विशेषम् (nirviśeṣam) - indiscriminately; अजायत (ajāyata) - arose;]
(In the destruction, thus scattered everywhere among men, elephants, and chariots, arose indiscriminately in that great and terrible (scene).)
In that great and terrible destruction, men, elephants, and chariots were scattered everywhere indiscriminately.
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत। दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ॥ पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥६-११३-५॥
tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata। duḥśāsano vikarṇaśca rathānāsthāya satvarāḥ ॥ pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan ॥6-113-5॥
[ततः (tataḥ) - then; शल्यः (śalyaḥ) - Śalya; कृपः (kṛpaḥ) - Kṛpa; च (ca) - and; एव (eva) - also; चित्रसेनः (citrasenaḥ) - Citrasena; च (ca) - and; भारत (bhārata) - O Bhārata; दुःशासनः (duḥśāsanaḥ) - Duḥśāsana; विकर्णः (vikarṇaḥ) - Vikarṇa; च (ca) - and; रथान् (rathān) - chariots; आस्थाय (āsthāya) - having mounted; सत्वराः (satvarāḥ) - swiftly; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; रणे (raṇe) - in battle; शूराः (śūrāḥ) - heroes; ध्वजिनीम् (dhvajinīm) - army; समकम्पयन् (samakampayan) - shook.;]
(Then Śalya, Kṛpa, Citrasena, O Bhārata, Duḥśāsana, and Vikarṇa swiftly mounted their chariots and shook the army of the Pāṇḍavas in battle.)
Then Śalya, Kṛpa, Citrasena, Duḥśāsana, and Vikarṇa quickly mounted their chariots and caused the Pāṇḍavas' army to tremble in battle, O Bhārata.
सा वध्यमाना समरे पाण्डुसेना महात्मभिः। त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ॥६-११३-६॥
sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ। trātāraṃ nādhyagacchadvai majjamāneva naurjale ॥6-113-6॥
[सा (sā) - she; वध्यमाना (vadhyamānā) - being attacked; समरे (samare) - in battle; पाण्डुसेना (pāṇḍusenā) - Pandu's army; महात्मभिः (mahātmabhiḥ) - by the great souls; त्रातारं (trātāram) - savior; न (na) - not; अध्यगच्छत् (adhyagacchat) - found; वै (vai) - indeed; मज्जमाना (majjamānā) - sinking; इव (iva) - like; नौः (naur) - a boat; जले (jale) - in water;]
(She, being attacked in battle by the great souls, indeed did not find a savior, like a boat sinking in water.)
Pandu's army, being attacked in battle by the great souls, could not find a savior, just like a boat sinking in water.
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ॥६-११३-७॥
yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati। tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata ॥6-113-7॥
[यथा (yathā) - just as; हि (hi) - indeed; शैशिरः (śaiśiraḥ) - winter; कालः (kālaḥ) - time; गवाम् (gavām) - of cows; मर्माणि (marmāṇi) - vital parts; कृन्तति (kṛntati) - cuts; तथा (tathā) - so; पाण्डुसुतानाम् (pāṇḍusutānām) - of the sons of Pandu; वै (vai) - indeed; भीष्मः (bhīṣmaḥ) - Bhishma; मर्माणि (marmāṇi) - vital parts; अकृन्तत (akṛntata) - cut;]
(Just as the winter time cuts the vital parts of cows, so did Bhishma indeed cut the vital parts of the sons of Pandu.)
Just as the harsh winter affects the vital parts of cows, Bhishma struck at the vital points of the Pandavas.
अतीव तव सैन्यस्य पार्थेन च महात्मना। नगमेघप्रतीकाशाः पातिता बहुधा गजाः ॥६-११३-८॥
atīva tava sainyasya pārthena ca mahātmanā। nagameghapratīkāśāḥ pātitā bahudhā gajāḥ ॥6-113-8॥
[अतीव (atīva) - exceedingly; तव (tava) - your; सैन्यस्य (sainyasya) - of the army; पार्थेन (pārthena) - by Arjuna; च (ca) - and; महात्मना (mahātmanā) - by the great soul; नगमेघप्रतीकाशाः (nagameghapratīkāśāḥ) - resembling mountain clouds; पातिता (pātitā) - felled; बहुधा (bahudhā) - in many ways; गजाः (gajāḥ) - elephants;]
(Exceedingly, by Arjuna and the great soul, your army's elephants, resembling mountain clouds, were felled in many ways.)
Arjuna, the great soul, has exceedingly felled many of your army's elephants, which resembled mountain clouds.
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः। इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥६-११३-९॥
mṛdyamānāśca dṛśyante pārthena narayūthapāḥ। iṣubhistāḍyamānāśca nārācaiśca sahasraśaḥ ॥6-113-9॥
[मृद्यमानाः (mṛdyamānāḥ) - being crushed; च (ca) - and; दृश्यन्ते (dṛśyante) - are seen; पार्थेन (pārthena) - by Arjuna; नरयूथपाः (narayūthapāḥ) - leaders of men; इषुभिः (iṣubhiḥ) - by arrows; ताड्यमानाः (tāḍyamānāḥ) - being struck; च (ca) - and; नाराचैः (nārācaiḥ) - by iron arrows; च (ca) - and; सहस्रशः (sahasraśaḥ) - in thousands;]
(The leaders of men are seen being crushed by Arjuna and struck by arrows and iron arrows in thousands.)
The leaders of men are seen being crushed by Arjuna and struck by countless arrows and iron arrows.
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः। आबद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥६-११३-१०॥
peturārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ। ābaddhābharaṇaiḥ kāyairnihatānāṃ mahātmanām ॥6-113-10॥
[पेतुः (petuḥ) - fell; आर्तस्वरं (ārtasvaram) - with a distressed sound; कृत्वा (kṛtvā) - having made; तत्र (tatra) - here; तत्र (tatra) - there; महागजाः (mahāgajāḥ) - great elephants; आबद्धाभरणैः (ābaddhābharaṇaiḥ) - with adorned ornaments; कायैः (kāyaiḥ) - bodies; निहतानां (nihatānām) - of the slain; महात्मनाम् (mahātmanām) - of the great souls;]
(The great elephants fell here and there, making a distressed sound, with bodies adorned with ornaments, of the slain great souls.)
The great elephants, adorned with ornaments, fell here and there with a distressed sound, among the bodies of the slain great souls.
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः। तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ॥ भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ॥६-११३-११॥
channamāyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ। tasminnatimahābhīme rājanvīravarakṣaye ॥ bhīṣme ca yudhi vikrānte pāṇḍave ca dhanañjaye ॥6-113-11॥
[छन्न (channa) - covered; मायोधनं (māyodhanam) - illusionary weapon; रेजे (reje) - shone; शिरोभिः (śirobhiḥ) - with heads; च (ca) - and; सकुण्डलैः (sakuṇḍalaiḥ) - with earrings; तस्मिन् (tasmin) - in that; अतिमहाभीमे (atimahābhīme) - very terrible; राजन् (rājan) - O king; वीरवरक्षये (vīravarakṣaye) - in the destruction of great heroes; भीष्मे (bhīṣme) - Bhishma; च (ca) - and; युधि (yudhi) - in battle; विक्रान्ते (vikrānte) - valiant; पाण्डवे (pāṇḍave) - Pandava; च (ca) - and; धनञ्जये (dhanañjaye) - Dhananjaya (Arjuna);]
(The illusionary weapon, covered, shone with heads and earrings. In that very terrible destruction of great heroes, O king, Bhishma and the valiant Pandava, Dhananjaya (Arjuna), in battle.)
In the fierce battle, the illusionary weapon shone covered with heads and earrings. O king, in that very terrible destruction of great heroes, Bhishma and the valiant Pandava, Dhananjaya (Arjuna), were present.
ते पराक्रान्तमालोक्य राजन्युधि पितामहम्। न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ॥६-११३-१२॥
te parākrāntamālokya rājanyudhi pitāmaham। na nyavartanta kauravyā brahmalokapuraskṛtāḥ ॥6-113-12॥
[ते (te) - they; पराक्रान्तम् (parākrāntam) - valiant; आलोक्य (ālokya) - having seen; राजनि (rājani) - in the battle; उधि (udhi) - in the fight; पितामहम् (pitāmaham) - grandfather; न (na) - not; न्यवर्तन्त (nyavartanta) - retreated; कौरव्या (kauravyā) - Kauravas; ब्रह्मलोक (brahmaloka) - Brahmaloka; पुरस्कृताः (puraskṛtāḥ) - led by;]
(They, having seen the valiant grandfather in the battle, did not retreat, the Kauravas led by Brahmaloka.)
Upon witnessing the bravery of their grandfather in battle, the Kauravas, guided by the ideals of Brahmaloka, did not retreat.
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम्। पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ॥६-११३-१३॥
icchanto nidhanam yuddhe svargam kṛtvā parāyaṇam। pāṇḍavānabhyavartanta tasminvīravarakṣaye ॥6-113-13॥
[इच्छन्तः (icchantaḥ) - desiring; निधनम् (nidhanam) - death; युद्धे (yuddhe) - in battle; स्वर्गम् (svargam) - heaven; कृत्वा (kṛtvā) - having made; परायणम् (parāyaṇam) - the ultimate goal; पाण्डवान् (pāṇḍavān) - the Pandavas; अभ्यवर्तन्त (abhyavartanta) - advanced; तस्मिन् (tasmin) - in that; वीरवरक्षये (vīravarakṣaye) - slaughter of heroes;]
(Desiring death in battle, having made heaven the ultimate goal, the Pandavas advanced in that slaughter of heroes.)
The Pandavas, desiring to attain heaven by making death in battle their ultimate goal, advanced into that great slaughter of heroes.
पाण्डवापि महाराज स्मरन्तो विविधान्बहून्। क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥६-११३-१४॥
pāṇḍavāpi mahārāja smaranto vividhānbahūn। kleśānkṛtānsaputreṇa tvayā pūrvaṃ narādhipa ॥6-113-14॥
[पाण्डवाः (pāṇḍavāḥ) - Pandavas; अपि (api) - also; महाराज (mahārāja) - O great king; स्मरन्तः (smarantaḥ) - remembering; विविधान् (vividhān) - various; बहून् (bahūn) - many; क्लेशान् (kleśān) - troubles; कृतान् (kṛtān) - inflicted; सपुत्रेण (saputreṇa) - with your son; त्वया (tvayā) - by you; पूर्वम् (pūrvam) - before; नराधिप (narādhipa) - O king;]
(The Pandavas also, O great king, remembering the various many troubles inflicted by you with your son before, O king.)
O great king, the Pandavas also remember the many troubles you and your son caused them in the past.
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः। तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥६-११३-१५॥
bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ। tāvakāṃstava putrāṃśca yodhayanti sma hṛṣṭavat ॥6-113-15॥
[भयम् (bhayam) - fear; त्यक्त्वा (tyaktvā) - having abandoned; रणे (raṇe) - in battle; शूराः (śūrāḥ) - heroes; ब्रह्मलोकपुरस्कृताः (brahmalokapuraskṛtāḥ) - honored by Brahmaloka; तावकान् (tāvakān) - your; तव (tava) - your; पुत्रान् (putrān) - sons; च (ca) - and; योधयन्ति (yodhayanti) - fight; स्म (sma) - indeed; हृष्टवत् (hṛṣṭavat) - joyfully;]
(Having abandoned fear, the heroes, honored by Brahmaloka, indeed fight joyfully in battle with your sons and your men.)
The heroes, having cast aside fear, and being honored by Brahmaloka, joyfully engage in battle with your sons and men.
सेनापतिस्तु समरे प्राह सेनां महारथः। अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ॥६-११३-१६॥
senāpatistu samare prāha senāṃ mahārathaḥ। abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha ॥6-113-16॥
[सेनापतिः (senāpatiḥ) - commander; तु (tu) - but; समरे (samare) - in battle; प्राह (prāha) - said; सेनां (senāṃ) - army; महारथः (mahārathaḥ) - great chariot-warrior; अभिद्रवत (abhidravata) - attack; गाङ्गेयं (gāṅgeyaṃ) - Bhishma; सोमकाः (somakāḥ) - Somakas; सृञ्जयैः (sṛñjayaiḥ) - with Srinjayas; सह (saha) - together;]
(The commander, however, in battle said to the army, the great chariot-warrior: "Attack Bhishma, the Somakas together with the Srinjayas.")
In the battle, the commander, a great chariot-warrior, instructed the army to attack Bhishma along with the Somakas and Srinjayas.
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः। अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥६-११३-१७॥
senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ। abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ ॥6-113-17॥
[सेनापति (senāpati) - commander; वचः (vacaḥ) - words; श्रुत्वा (śrutvā) - having heard; सोमकाः (somakāḥ) - Somakas; सह (saha) - with; सृञ्जयैः (sṛñjayaiḥ) - Sṛñjayas; अभ्यद्रवन्त (abhyadravanta) - rushed; गाङ्गेयं (gāṅgeyaṃ) - towards Gāṅgeya; शस्त्रवृष्ट्या (śastravṛṣṭyā) - with a shower of weapons; समन्ततः (samantataḥ) - from all sides;]
(Having heard the commander's words, the Somakas along with the Sṛñjayas rushed towards Gāṅgeya with a shower of weapons from all sides.)
Upon hearing the commander's words, the Somakas and the Sṛñjayas charged at Gāṅgeya, attacking with a barrage of weapons from every direction.
वध्यमानस्ततो राजन्पिता शान्तनवस्तव। अमर्षवशमापन्नो योधयामास सृञ्जयान् ॥६-११३-१८॥
vadhyamānastato rājanpitā śāntanavastava। amarṣavaśamāpanno yodhayāmāsa sṛñjayān ॥6-113-18॥
[वध्यमानः (vadhyamānaḥ) - being killed; ततः (tataḥ) - then; राजन् (rājan) - O king; पिता (pitā) - father; शान्तनवः (śāntanavaḥ) - son of Śāntanu; तव (tava) - your; अमर्षवशम् (amarṣavaśam) - under the sway of anger; आपन्नः (āpannaḥ) - having fallen; योधयामास (yodhayāmāsa) - fought; सृञ्जयान् (sṛñjayān) - with the Sṛñjayas;]
(Then, O king, your father, the son of Śāntanu, being under the sway of anger, fought with the Sṛñjayas.)
Then, O king, your father, the son of Śāntanu, overwhelmed by anger, engaged in battle with the Sṛñjayas.
तस्य कीर्तिमतस्तात पुरा रामेण धीमता। सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ॥६-११३-१९॥
tasya kīrtimatastāta purā rāmeṇa dhīmatā। sampradattāstraśikṣā vai parānīkavināśinī ॥6-113-19॥
[तस्य (tasya) - his; कीर्तिमतः (kīrtimataḥ) - of the illustrious; तात (tāta) - O dear; पुरा (purā) - formerly; रामेण (rāmeṇa) - by Rama; धीमता (dhīmatā) - wise; सम्प्रदत्ता (sampradattā) - imparted; अस्त्रशिक्षा (astraśikṣā) - weapon training; वै (vai) - indeed; परानीकविनाशिनी (parānīkavināśinī) - destroyer of enemy forces;]
(His, of the illustrious, O dear, formerly by Rama, wise, imparted weapon training, indeed, destroyer of enemy forces.)
O dear, the illustrious one, formerly wise Rama imparted weapon training, indeed, which is the destroyer of enemy forces.
स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम्। अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ॥ भीष्मो दश सहस्राणि जघान परवीरहा ॥६-११३-२०॥
sa tāṃ śikṣāmadhiṣṭhāya kṛtvā parabalakṣayam। ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ ॥ bhīṣmo daśa sahasrāṇi jaghāna paravīrahā ॥6-113-20॥
[स (sa) - he; तां (tāṃ) - that; शिक्षाम् (śikṣām) - instruction; अधिष्ठाय (adhiṣṭhāya) - having undertaken; कृत्वा (kṛtvā) - having done; परबलक्षयम् (parabalakṣayam) - destruction of the enemy's forces; अहन्यहनि (ahanyahani) - day by day; पार्थानाम् (pārthānām) - of the sons of Pritha; वृद्धः (vṛddhaḥ) - the elder; कुरुपितामहः (kurupitāmahaḥ) - the grandsire of the Kurus; भीष्मः (bhīṣmaḥ) - Bhishma; दश (daśa) - ten; सहस्राणि (sahasrāṇi) - thousands; जघान (jaghāna) - killed; परवीरहा (paravīrahā) - slayer of enemy heroes;]
(He, having undertaken that instruction and having caused the destruction of the enemy's forces, day by day, the elder, the grandsire of the Kurus, Bhishma, killed ten thousand of the sons of Pritha, the slayer of enemy heroes.)
Bhishma, the grandsire of the Kurus, having undertaken that instruction, caused the destruction of the enemy's forces day by day, killing ten thousand of the sons of Pritha, proving himself as the slayer of enemy heroes.
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ। भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे ॥ गजाश्वममितं हत्वा हताः सप्त महारथाः ॥६-११३-२१॥
tasmiṁstu divase prāpte daśame bharatarṣabha। bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṁyuge ॥ gajāśvamamitaṁ hatvā hatāḥ sapta mahārathāḥ ॥6-113-21॥
[तस्मिन् (tasmin) - in that; तु (tu) - but; दिवसे (divase) - day; प्राप्ते (prāpte) - arrived; दशमे (daśame) - tenth; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; भीष्मेण (bhīṣmeṇa) - by Bhishma; एकेन (ekena) - alone; मत्स्येषु (matsyeṣu) - among the Matsyas; पाञ्चालेषु (pāñcāleṣu) - among the Panchalas; च (ca) - and; संयुगे (saṁyuge) - in battle; गज (gaja) - elephants; अश्व (aśva) - horses; अमितं (amitaṁ) - countless; हत्वा (hatvā) - having killed; हताः (hatāḥ) - were killed; सप्त (sapta) - seven; महारथाः (mahārathāḥ) - great warriors;]
(In that day, the tenth, O best of the Bharatas, Bhishma alone, among the Matsyas and the Panchalas in battle, having killed countless elephants and horses, seven great warriors were killed.)
On the tenth day, O best of the Bharatas, Bhishma, single-handedly, in the battle among the Matsyas and Panchalas, killed countless elephants and horses, and seven great warriors were slain.
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः। नराणां च महायुद्धे सहस्राणि चतुर्दश ॥६-११३-२२॥
hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ। narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa ॥6-113-22॥
[हत्वा (hatvā) - having killed; पञ्च (pañca) - five; सहस्राणि (sahasrāṇi) - thousands; रथिनां (rathināṃ) - of charioteers; प्रपितामहः (prapitāmahaḥ) - great-grandfather; नराणां (narāṇāṃ) - of men; च (ca) - and; महायुद्धे (mahāyuddhe) - in the great battle; सहस्राणि (sahasrāṇi) - thousands; चतुर्दश (caturdaśa) - fourteen;]
(Having killed five thousand charioteers, the great-grandfather, and fourteen thousand men in the great battle.)
The great-grandfather killed five thousand charioteers and fourteen thousand men in the great battle.
तथा दन्तिसहस्रं च हयानामयुतं पुनः। शिक्षाबलेन निहतं पित्रा तव विशां पते ॥६-११३-२३॥
tathā dantisaḥasraṃ ca hayānāmayutaṃ punaḥ। śikṣābalena nihataṃ pitrā tava viśāṃ pate ॥6-113-23॥
[तथा (tathā) - thus; दन्तिसहस्रं (dantisaḥasraṃ) - thousand elephants; च (ca) - and; हयानामयुतं (hayānāmayutaṃ) - ten thousand horses; पुनः (punaḥ) - again; शिक्षाबलेन (śikṣābalena) - by the power of learning; निहतं (nihataṃ) - killed; पित्रा (pitrā) - by your father; तव (tava) - your; विशां (viśāṃ) - of men; पते (pate) - O lord;]
(Thus, a thousand elephants and ten thousand horses were again killed by the power of learning by your father, O lord of men.)
Thus, O lord of men, your father once again killed a thousand elephants and ten thousand horses by the power of his learning.
ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम्। विराटस्य प्रियो भ्राता शतानीको निपातितः ॥६-११३-२४॥
tataḥ sarvamahīpānām kṣobhayitvā varūthinīm। virāṭasya priyo bhrātā śatānīko nipātitaḥ ॥6-113-24॥
[ततः (tataḥ) - then; सर्वमहीपानाम् (sarvamahīpānām) - all kings; क्षोभयित्वा (kṣobhayitvā) - having agitated; वरूथिनीम् (varūthinīm) - army; विराटस्य (virāṭasya) - of Virata; प्रियः (priyaḥ) - dear; भ्राता (bhrātā) - brother; शतानीकः (śatānīkaḥ) - Shatanika; निपातितः (nipātitaḥ) - was slain;]
(Then, having agitated the army of all kings, the dear brother of Virata, Shatanika, was slain.)
Then, after disturbing the armies of all the kings, Virata's beloved brother Shatanika was killed.
शतानीकं च समरे हत्वा भीष्मः प्रतापवान्। सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ॥६-११३-२५॥
śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān। sahasrāṇi mahārāja rājñāṃ bhallairnyapātayat ॥6-113-25॥
[शतानीकं (śatānīkaṃ) - Śatānīka; च (ca) - and; समरे (samare) - in battle; हत्वा (hatvā) - having slain; भीष्मः (bhīṣmaḥ) - Bhīṣma; प्रतापवान् (pratāpavān) - the powerful; सहस्राणि (sahasrāṇi) - thousands; महाराज (mahārāja) - O great king; राज्ञां (rājñāṃ) - of kings; भल्लैः (bhallaiḥ) - with arrows; न्यपातयत् (nyapātayat) - felled;]
(Having slain Śatānīka in battle, the powerful Bhīṣma felled thousands of kings with arrows, O great king.)
The mighty Bhīṣma, after killing Śatānīka in the battle, brought down thousands of kings with his arrows, O great king.
ये च केचन पार्थानामभियाता धनञ्जयम्। राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥६-११३-२६॥
ye ca kecana pārthānām abhiyātā dhanañjayam। rājāno bhīṣmam āsādya gatās te yamasādanam ॥6-113-26॥
[ये (ye) - those who; च (ca) - and; केचन (kecana) - some; पार्थानाम् (pārthānām) - of the sons of Pṛthā; अभियाता (abhiyātā) - attackers; धनञ्जयम् (dhanañjayam) - Dhanañjaya; राजानः (rājānaḥ) - kings; भीष्मम् (bhīṣmam) - Bhīṣma; आसाद्य (āsādya) - having approached; गताः (gatāḥ) - went; ते (te) - they; यमसादनम् (yamasādanam) - to the abode of Yama;]
(Those who were attackers of the sons of Pṛthā and Dhanañjaya, the kings, having approached Bhīṣma, went to the abode of Yama.)
The kings who attacked the sons of Pṛthā and Dhanañjaya, upon approaching Bhīṣma, met their end at the abode of Yama.
एवं दश दिशो भीष्मः शरजालैः समन्ततः। अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥६-११३-२७॥
evaṁ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ। atītya senāṁ pārthānāmavatasṭhe camūmukhe ॥6-113-27॥
[एवं (evaṁ) - thus; दश (daśa) - ten; दिशः (diśaḥ) - directions; भीष्मः (bhīṣmaḥ) - Bhishma; शरजालैः (śarajālaiḥ) - with showers of arrows; समन्ततः (samantataḥ) - all around; अतीत्य (atītya) - having crossed; सेनां (senāṁ) - the army; पार्थानाम् (pārthānām) - of the sons of Pritha; अवतस्थे (avatasṭhe) - stood; चमूमुखे (camūmukhe) - at the front of the division;]
(Thus, in the ten directions, Bhishma, with showers of arrows all around, having crossed the army of the sons of Pritha, stood at the front of the division.)
Bhishma, surrounded by a barrage of arrows, advanced through the ten directions and positioned himself at the forefront of the Pandavas' army formation.
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥६-११३-२८॥
sa kṛtvā sumahatkarma tasminvai daśame'ahani। senayorantare tiṣṭhanpragṛhītaśarāsanaḥ ॥6-113-28॥
[स (sa) - he; कृत्वा (kṛtvā) - having done; सुमहत्कर्म (sumahatkarma) - a great deed; तस्मिन् (tasmin) - in that; वै (vai) - indeed; दशमे (daśame) - tenth; अहनि (ahani) - day; सेनयोः (senayoḥ) - between the armies; अन्तरे (antare) - in the midst; तिष्ठन् (tiṣṭhan) - standing; प्रगृहीत (pragṛhīta) - holding; शरासनः (śarāsanaḥ) - a bow;]
(He, having done a great deed, indeed on that tenth day, standing in the midst between the armies, holding a bow.)
On the tenth day, he stood between the armies, having accomplished a great feat, holding his bow at the ready.
न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम्। मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥६-११३-२९॥
na cainaṃ pārthivā rājañśekuḥ kecinnirīkṣitum। madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi ॥6-113-29॥
[न (na) - not; च (ca) - and; एनम् (enam) - this; पार्थिवाः (pārthivāḥ) - kings; राजन् (rājan) - O king; शेकुः (śekuḥ) - were able; केचित् (kecit) - some; निरीक्षितुम् (nirīkṣitum) - to look at; मध्यम् (madhyam) - middle; प्राप्तम् (prāptam) - reached; यथा (yathā) - as; ग्रीष्मे (grīṣme) - in summer; तपन्तम् (tapantam) - shining; भास्करम् (bhāskaram) - sun; दिवि (divi) - in the sky;]
(And not some kings, O king, were able to look at this, as the sun shining in the sky reached the middle in summer.)
O king, none of the kings were able to look at him, just as no one can gaze at the sun shining in the sky at midday during summer.
यथा दैत्यचमूं शक्रस्तापयामास संयुगे। तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥६-११३-३०॥
yathā daityacamūṃ śakrastāpayāmāsa saṃyuge। tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata ॥6-113-30॥
[यथा (yathā) - just as; दैत्यचमूं (daityacamūṃ) - the army of demons; शक्रः (śakraḥ) - Indra; तापयामास (tāpayāmāsa) - tormented; संयुगे (saṃyuge) - in battle; तथा (tathā) - so; भीष्मः (bhīṣmaḥ) - Bhishma; पाण्डवेयान् (pāṇḍaveyān) - the Pandavas; तापयामास (tāpayāmāsa) - tormented; भारत (bhārata) - O Bharata;]
(Just as Indra tormented the army of demons in battle, so did Bhishma torment the Pandavas, O Bharata.)
In the battle, just as Indra tormented the army of demons, similarly, Bhishma tormented the Pandavas, O Bharata.
तथा च तं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥६-११३-३१॥
tathā ca taṃ parākrāntamālokya madhusūdanaḥ। uvāca devakīputraḥ prīyamāṇo dhanañjayam ॥6-113-31॥
[तथा (tathā) - thus; च (ca) - and; तं (taṃ) - him; पराक्रान्तम् (parākrāntam) - valiant; आलोक्य (ālokya) - seeing; मधुसूदनः (madhusūdanaḥ) - Madhusudana; उवाच (uvāca) - said; देवकीपुत्रः (devakīputraḥ) - Devaki's son; प्रीयमाणः (prīyamāṇaḥ) - pleased; धनञ्जयम् (dhanañjayam) - to Dhananjaya;]
(Thus, seeing him valiant, Madhusudana, Devaki's son, said to Dhananjaya, being pleased.)
Madhusudana, the son of Devaki, was pleased to see the valiant Dhananjaya and spoke to him.
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः। नानिहत्य बलादेनं विजयस्ते भविष्यति ॥६-११३-३२॥
eṣa śāntanavo bhīṣmaḥ senayorantare sthitaḥ। nānihatya balādenaṃ vijayaste bhaviṣyati ॥6-113-32॥
[एषः (eṣaḥ) - this; शान्तनवः (śāntanavaḥ) - son of Śantanu; भीष्मः (bhīṣmaḥ) - Bhīṣma; सेनयोः (senayoḥ) - of the armies; अन्तरे (antare) - between; स्थितः (sthitaḥ) - standing; न (na) - not; अनिहत्य (anihatya) - without killing; बलात् (balāt) - by force; एनम् (enam) - him; विजयः (vijayaḥ) - victory; ते (te) - your; भविष्यति (bhaviṣyati) - will be;]
(This Bhīṣma, the son of Śantanu, standing between the armies, without killing him by force, your victory will not be.)
This is Bhīṣma, the son of Śantanu, standing between the armies. Without defeating him by force, victory will not be yours.
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः। न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥६-११३-३३॥
yattaḥ sanstambhayasvainaṃ yatraiṣā bhidyate camūḥ। na hi bhīṣmaśarānanyaḥ soḍhumutsahate vibho ॥6-113-33॥
[यत्तः (yattaḥ) - therefore; संस्तम्भय (sanstambhaya) - restrain; एनम् (enam) - this; यत्र (yatra) - where; एषा (eṣā) - this; भिद्यते (bhidyate) - is breaking; चमूः (camūḥ) - army; न (na) - not; हि (hi) - indeed; भीष्म (bhīṣma) - Bhishma; शरान् (śarān) - arrows; अन्यः (anyaḥ) - another; सोढुम् (soḍhum) - to withstand; उत्सहते (utsahate) - is capable; विभो (vibho) - O lord;]
(Therefore, restrain this where this army is breaking. Indeed, no one else is capable of withstanding Bhishma's arrows, O lord.)
Therefore, hold this position where the army is breaking, for no one else can withstand Bhishma's arrows, O lord.
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः। सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥६-११३-३४॥
tatastasminkṣaṇe rājaṃścodito vānaradhvajaḥ। sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmamantardadhe śaraiḥ ॥6-113-34॥
[ततः (tataḥ) - then; तस्मिन् (tasmin) - in that; क्षणे (kṣaṇe) - moment; राजन् (rājan) - O king; चोदितः (coditaḥ) - urged; वानरध्वजः (vānaradhvajaḥ) - the one with the monkey banner; सध्वजम् (sadhvajam) - with the banner; सरथम् (saratham) - with the chariot; साश्वम् (sāśvam) - with the horses; भीष्मम् (bhīṣmam) - Bhishma; अन्तर्दधे (antardadhe) - concealed; शरैः (śaraiḥ) - with arrows;]
(Then, in that moment, O king, the one with the monkey banner, urged, concealed Bhishma along with his banner, chariot, and horses with arrows.)
Then, O king, at that moment, the warrior with the monkey banner, upon being urged, concealed Bhishma along with his banner, chariot, and horses using arrows.
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्। शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ॥६-११३-३५॥
sa cāpi kurumukhyānāmṛṣabhaḥ pāṇḍaveritān। śaravrātaiḥ śaravrātānbahudhā vidudhāva tān ॥6-113-35॥
[स (sa) - he; च (ca) - and; अपि (api) - also; कुरुमुख्यानाम् (kurumukhyānām) - of the chief Kurus; ऋषभः (ṛṣabhaḥ) - bull; पाण्डव (pāṇḍava) - by the Pandavas; इरितान् (eritān) - driven; शरव्रातैः (śaravrātaiḥ) - with volleys of arrows; शरव्रातान् (śaravrātān) - volleys of arrows; बहुधा (bahudhā) - in many ways; विदुधाव (vidudhāva) - scattered; तान् (tān) - them;]
(He, the bull among the chief Kurus, was driven by the Pandavas. With volleys of arrows, he scattered those volleys of arrows in many ways.)
He, the leader among the Kurus, was driven by the Pandavas. He scattered the volleys of arrows in various ways.
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्। पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥६-११३-३६॥
tena pāñcālarājaśca dhṛṣṭaketuśca vīryavān। pāṇḍavo bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ ॥6-113-36॥
[तेन (tena) - by him; पाञ्चालराजः (pāñcālarājaḥ) - king of the Pāñcālas; च (ca) - and; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; च (ca) - and; वीर्यवान् (vīryavān) - valiant; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; भीमसेनः (bhīmasenaḥ) - Bhīmasena; च (ca) - and; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - son of Pṛṣata;]
(By him, the king of the Pāñcālas and Dhṛṣṭaketu, the valiant Pāṇḍava Bhīmasena and Dhṛṣṭadyumna, the son of Pṛṣata.)
By him, the valiant king of the Pāñcālas, Dhṛṣṭaketu, along with the Pāṇḍava Bhīmasena and Dhṛṣṭadyumna, the son of Pṛṣata, were present.
यमौ च चेकितानश्च केकयाः पञ्च चैव ह। सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ॥६-११३-३७॥
yamau ca cekitānaśca kekayāḥ pañca caiva ha। sātyakiśca mahārāja saubhadro'tha ghaṭotkacaḥ ॥6-113-37॥
[यमौ (yamau) - the two sons of Yama; च (ca) - and; चेकितानः (cekitānaḥ) - Cekitana; च (ca) - and; केकयाः (kekayāḥ) - the Kekayas; पञ्च (pañca) - five; च (ca) - and; एव (eva) - indeed; ह (ha) - certainly; सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; महाराज (mahārāja) - O great king; सौभद्रः (saubhadraḥ) - the son of Subhadra; अथ (atha) - then; घटोत्कचः (ghaṭotkacaḥ) - Ghatotkacha;]
(The two sons of Yama, and Cekitana, and the Kekayas, five in number, and indeed, certainly, Satyaki, and O great king, the son of Subhadra, then Ghatotkacha.)
The two sons of Yama, Cekitana, the five Kekayas, Satyaki, the son of Subhadra, and Ghatotkacha were present, O great king.
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान्। सुशर्मा च विराटश्च पाण्डवेया महाबलाः ॥६-११३-३८॥
drau̥padeyāḥ śikhaṇḍī ca kuntibhojaśca vīryavān। suśarmā ca virāṭaśca pāṇḍaveyā mahābalāḥ ॥6-113-38॥
[द्रौपदेयाः (drau̥padeyāḥ) - sons of Draupadī; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; च (ca) - and; कुन्तिभोजः (kuntibhojaḥ) - Kuntibhoja; च (ca) - and; वीर्यवान् (vīryavān) - powerful; सुशर्मा (suśarmā) - Suśarmā; च (ca) - and; विराटः (virāṭaḥ) - Virāṭa; च (ca) - and; पाण्डवेयाः (pāṇḍaveyāḥ) - sons of Pāṇḍu; महाबलाः (mahābalāḥ) - mighty;]
(The sons of Draupadī, Śikhaṇḍī, and Kuntibhoja, the powerful one; Suśarmā and Virāṭa, and the mighty sons of Pāṇḍu.)
The sons of Draupadī, along with Śikhaṇḍī, Kuntibhoja, Suśarmā, Virāṭa, and the mighty sons of Pāṇḍu, were present.
एते चान्ये च बहवः पीडिता भीष्मसायकैः। समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥६-११३-३९॥
ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ। samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare ॥6-113-39॥
[एते (ete) - these; च (ca) - and; अन्ये (anye) - others; च (ca) - and; बहवः (bahavaḥ) - many; पीडिता (pīḍitā) - afflicted; भीष्मसायकैः (bhīṣmasāyakaiḥ) - by Bhishma's arrows; समुद्धृताः (samuddhṛtāḥ) - rescued; फल्गुनेन (phalgunena) - by Arjuna; निमग्नाः (nimagnāḥ) - immersed; शोकसागरे (śokasāgare) - in the ocean of sorrow;]
(These and many others afflicted by Bhishma's arrows were rescued by Arjuna, immersed in the ocean of sorrow.)
These and many others, who were afflicted by Bhishma's arrows, were rescued by Arjuna as they were immersed in the ocean of sorrow.
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥६-११३-४०॥
tataḥ śikhaṇḍī vegena pragṛhya paramāyudham। bhīṣmamevābhidudrāva rakṣyamāṇaḥ kirīṭinā ॥6-113-40॥
[ततः (tataḥ) - then; शिखण्डी (śikhaṇḍī) - Shikhandi; वेगेन (vegena) - with speed; प्रगृह्य (pragṛhya) - having taken; परमायुधम् (paramāyudham) - the supreme weapon; भीष्मम् (bhīṣmam) - Bhishma; एव (eva) - only; अभिदुद्राव (abhidudrāva) - rushed towards; रक्ष्यमाणः (rakṣyamāṇaḥ) - being protected; किरीटिना (kirīṭinā) - by Arjuna;]
(Then Shikhandi, having taken the supreme weapon, rushed towards Bhishma with speed, being protected by Arjuna.)
Then Shikhandi, wielding his supreme weapon, charged at Bhishma with great speed, under the protection of Arjuna.
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित्। भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥६-११३-४१॥
tato'syānucarānhatvā sarvānraṇavibhāgavit। bhīṣmamevābhidudrāva bībhatsuraparājitaḥ ॥6-113-41॥
[ततः (tataḥ) - then; अस्य (asya) - his; अनुचरान् (anucarān) - followers; हत्वा (hatvā) - having killed; सर्वान् (sarvān) - all; रण (raṇa) - battle; विभागवित् (vibhāgavit) - knower of divisions; भीष्मम् (bhīṣmam) - Bhishma; एव (eva) - only; अभिदुद्राव (abhidudrāva) - rushed towards; बीभत्सुः (bībhatsuḥ) - Bibhatsu; अपराजितः (aparājitaḥ) - unconquered;]
(Then, having killed all his followers, the knower of battle divisions, Bibhatsu, the unconquered, rushed only towards Bhishma.)
Then Bibhatsu, the unconquered, after slaying all his followers, charged directly at Bhishma, the master of battle strategies.
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ॥६-११३-४२॥
sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ। virāṭo drupadaś caiva mādrīputrau ca pāṇḍavau ॥ dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā ॥ 6-113-42॥
[सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; चेकितानः (cekitānaḥ) - Chekitana; च (ca) - and; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - the son of Prishata; विराटः (virāṭaḥ) - Virata; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; एव (eva) - indeed; माद्रीपुत्रौ (mādrīputrau) - the sons of Madri; च (ca) - and; पाण्डवौ (pāṇḍavau) - the Pandavas; दुद्रुवुः (dudruvuḥ) - rushed; भीष्मम् (bhīṣmam) - towards Bhishma; एव (eva) - indeed; अजौ (ajau) - in the battle; रक्षिता (rakṣitā) - protected; दृढधन्वना (dṛḍhadhanvanā) - by the one with a strong bow;]
(Satyaki, Chekitana, Dhrishtadyumna, the son of Prishata, Virata, Drupada, the sons of Madri, and the Pandavas rushed towards Bhishma in the battle, protected by the one with a strong bow.)
Satyaki, Chekitana, Dhrishtadyumna, the son of Prishata, Virata, Drupada, the sons of Madri, and the Pandavas all charged towards Bhishma in the battle, under the protection of the one with a strong bow.
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः। दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ॥६-११३-४३॥
abhimanyuśca samare draupadyāḥ pañca cātmajāḥ। dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ ॥6-113-43॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; च (ca) - and; समरे (samare) - in battle; द्रौपद्याः (draupadyāḥ) - of Draupadi; पञ्च (pañca) - five; च (ca) - and; आत्मजाः (ātmajāḥ) - sons; दुद्रुवुः (dudruvuḥ) - rushed; समरे (samare) - in battle; भीष्मं (bhīṣmaṃ) - towards Bhishma; समुद्यत (samudyata) - raised; महायुधाः (mahāyudhāḥ) - great weapons;]
(Abhimanyu and the five sons of Draupadi rushed in battle towards Bhishma with raised great weapons.)
Abhimanyu and the five sons of Draupadi charged towards Bhishma in the battle, wielding their mighty weapons.
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः। बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ॥६-११३-४४॥
te sarve dṛḍhadhanvānaḥ saṃyugeṣvapalāyinaḥ। bahudhā bhīṣmamānarcanmārgaṇaiḥ kṛtamārgaṇāḥ ॥6-113-44॥
[ते (te) - they; सर्वे (sarve) - all; दृढधन्वानः (dṛḍhadhanvānaḥ) - with strong bows; संयुगेषु (saṃyugeṣu) - in battles; अपलायिनः (apalāyinaḥ) - not retreating; बहुधा (bahudhā) - in many ways; भीष्मम् (bhīṣmam) - Bhishma; आनर्छन् (ānarcan) - worshipped; मार्गणैः (mārgaṇaiḥ) - with arrows; कृतमार्गणाः (kṛtamārgaṇāḥ) - having made a path;]
(They all, with strong bows, not retreating in battles, in many ways worshipped Bhishma with arrows, having made a path.)
All of them, equipped with strong bows and unwavering in battles, honored Bhishma in various ways by creating a path with their arrows.
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः। पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ॥ कृत्वा शरविघातं च क्रीडन्निव पितामहः ॥६-११३-४५॥
vidhūya tānbāṇagaṇānye muktāḥ pārthivottamaiḥ। pāṇḍavānāmadīnĀtmā vyagāhata varūthinīm ॥ kṛtvā śaravighātaṃ ca krīḍanniva pitāmahaḥ ॥6-113-45॥
[विधूय (vidhūya) - having shaken off; तान् (tān) - those; बाणगणान् (bāṇagaṇān) - groups of arrows; ये (ye) - who; मुक्ताः (muktāḥ) - released; पार्थिवोत्तमैः (pārthivottamaiḥ) - by the best of kings; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; अदीनात्मा (adīnĀtmā) - undaunted soul; व्यगाहत (vyagāhata) - entered; वरूथिनीम् (varūthinīm) - the army; कृत्वा (kṛtvā) - having made; शरविघातं (śaravighātaṃ) - arrow obstruction; च (ca) - and; क्रीडन्निव (krīḍanniva) - as if playing; पितामहः (pitāmahaḥ) - the grandsire;]
(Having shaken off those groups of arrows released by the best of kings, the undaunted soul of the Pandavas entered the army, having made an arrow obstruction, as if playing, the grandsire.)
The undaunted soul of the Pandavas, having shaken off those groups of arrows released by the best of kings, entered the army, creating an obstruction with arrows, as if he were playing, like the grandsire.
नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः। स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ॥ जघान द्रुपदानीके रथान्सप्त महारथः ॥६-११३-४६॥
nābhisandhatta pāñcālyaṃ smayamāno muhurmuhuḥ। strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñśikhaṇḍinaḥ ॥ jaghāna drupadānīke rathānsapta mahārathaḥ ॥6-113-46॥
[नाभिसन्धत्त (nābhisandhatta) - did not aim; पाञ्चाल्यं (pāñcālyaṃ) - at the Panchala; स्मयमानः (smayamānaḥ) - smiling; मुहुर्मुहुः (muhurmuhuḥ) - again and again; स्त्रीत्वं (strītvaṃ) - womanhood; तस्य (tasya) - his; अनुसंस्मृत्य (anusaṃsmṛtya) - remembering; भीष्मः (bhīṣmaḥ) - Bhishma; बाणान् (bāṇān) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi; जघान (jaghāna) - killed; द्रुपदानीके (drupadānīke) - in the army of Drupada; रथान् (rathān) - chariots; सप्त (sapta) - seven; महारथः (mahārathaḥ) - great warriors;]
(Did not aim at the Panchala, smiling again and again, remembering his womanhood, Bhishma killed the seven chariots of great warriors in the army of Drupada with the arrows of Shikhandi.)
Bhishma, smiling repeatedly and recalling Shikhandi's womanhood, refrained from aiming at the Panchala and instead used Shikhandi's arrows to kill seven great chariot warriors in Drupada's army.
ततः किलकिलाशब्दः क्षणेन समपद्यत। मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ॥६-११३-४७॥
tataḥ kilakilāśabdaḥ kṣaṇena samapadyata। matsyapāñcālacedīnāṃ tamekamabhidhāvatām ॥6-113-47॥
[ततः (tataḥ) - then; किलकिलाशब्दः (kilakilāśabdaḥ) - clamor; क्षणेन (kṣaṇena) - in a moment; समपद्यत (samapadyata) - arose; मत्स्य (matsya) - of the Matsyas; पाञ्चाल (pāñcāla) - of the Panchalas; चेदीनां (cedīnām) - of the Chedis; तम् (tam) - him; एकम् (ekam) - one; अभिधावताम् (abhidhāvatām) - running towards;]
(Then a clamor arose in a moment from the Matsyas, Panchalas, and Chedis, running towards him as one.)
Then, suddenly, a loud noise erupted as the Matsyas, Panchalas, and Chedis rushed towards him in unison.
ते वराश्वरथव्रातैर्वारणैः सपदातिभिः। तमेकं छादयामासुर्मेघा इव दिवाकरम् ॥ भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥६-११३-४८॥
te varāśvarathavrātairvāraṇaiḥ sapadātibhiḥ। tamekaṃ chādayāmāsurmeghā iva divākaram ॥ bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn ॥6-113-48॥
[ते (te) - they; वर (vara) - excellent; अश्व (aśva) - horses; रथ (ratha) - chariots; व्रातैः (vrātaiḥ) - by groups; वारणैः (vāraṇaiḥ) - by elephants; स (sa) - with; पदातिभिः (padātibhiḥ) - foot soldiers; तम् (tam) - him; एकम् (ekam) - one; छादयामासुः (chādayāmāsuḥ) - covered; मेघा (meghā) - clouds; इव (iva) - like; दिवाकरम् (divākaram) - sun; भीष्मम् (bhīṣmam) - Bhishma; भागीरथी (bhāgīrathī) - Bhagirathi; पुत्रम् (putram) - son; प्रतपन्तम् (pratapantam) - shining; रणे (raṇe) - in battle; रिपून् (ripūn) - enemies;]
(They covered him, the one, with excellent horses, chariots, groups of elephants, and foot soldiers, like clouds cover the sun. Bhishma, the son of Bhagirathi, shining in battle against the enemies.)
They surrounded Bhishma, the son of Bhagirathi, with their excellent horses, chariots, elephants, and foot soldiers, like clouds enveloping the sun, as he shone in battle against his enemies.
ततस्तस्य च तेषां च युद्धे देवासुरोपमे। किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ॥६-११३-४९॥
tatas tasya ca teṣāṃ ca yuddhe devāsuropame। kirīṭī bhīṣmam ānarṣat puraskṛtya śikhaṇḍinam ॥6-113-49॥
[ततः (tataḥ) - then; तस्य (tasya) - his; च (ca) - and; तेषां (teṣām) - their; च (ca) - and; युद्धे (yuddhe) - in battle; देव (deva) - gods; असुर (asura) - demons; उपमे (upame) - comparable; किरीटी (kirīṭī) - Arjuna; भीष्मम् (bhīṣmam) - Bhishma; आनर्छत् (ānarṣat) - attacked; पुरस्कृत्य (puraskṛtya) - placing in front; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi;]
(Then, in the battle comparable to that of gods and demons, Arjuna attacked Bhishma, placing Shikhandi in front.)
Then, in the battle that was like the one between gods and demons, Arjuna, with Shikhandi in front, attacked Bhishma.