6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.114
Pancharatra and Core: Shikhandi, protected by Arjuna, attacked Bhishma; Bhishma fell, and decides to sustain his life until the northern solstice arrived.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम्। विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥६-११४-१॥
evaṃ te paṇḍavāḥ sarve puraskṛtya śikhaṇḍinam। vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ ॥6-114-1॥
[एवम् (evam) - thus; ते (te) - they; पण्डवाः (paṇḍavāḥ) - Pāṇḍavas; सर्वे (sarve) - all; पुरस्कृत्य (puraskṛtya) - placing in front; शिखण्डिनम् (śikhaṇḍinam) - Śikhaṇḍin; विव्यधुः (vivyadhuḥ) - pierced; समरे (samare) - in battle; भीष्मम् (bhīṣmam) - Bhīṣma; परिवार्य (parivārya) - surrounding; समन्ततः (samantataḥ) - on all sides;]
(Thus, they, the Pāṇḍavas, all, placing Śikhaṇḍin in front, pierced Bhīṣma in battle, surrounding him on all sides.)
Thus, all the Pāṇḍavas, placing Śikhaṇḍin at the forefront, surrounded Bhīṣma on all sides in the battle and pierced him.
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः। मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ॥६-११४-२॥
śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ। mudgarairmusalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ ॥6-114-2॥
[शतघ्नीभिः (śataghnībhiḥ) - with deadly weapons; सुघोराभिः (sughorābhiḥ) - with very fierce; पट्टिशैः (paṭṭiśaiḥ) - with spears; सपरश्वधैः (saparaśvadhaiḥ) - with axes; मुद्गरैः (mudgaraiḥ) - with hammers; मुसलैः (musalaiḥ) - with clubs; प्रासैः (prāsaiḥ) - with javelins; क्षेपणीभिः (kṣepaṇībhiḥ) - with missiles; च (ca) - and; सर्वशः (sarvaśaḥ) - everywhere;]
(With deadly weapons, very fierce spears, axes, hammers, clubs, javelins, and missiles everywhere.)
Everywhere, there were deadly weapons, fierce spears, axes, hammers, clubs, javelins, and missiles.
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः। नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ॥ अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ॥६-११४-३॥
śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ। nārācairvatsadantaiśca bhuśuṇḍībhiśca bhārata ॥ atāḍayanraṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ ॥6-114-3॥
[शरैः (śaraiḥ) - with arrows; कनकपुङ्खैः (kanakapuṅkhaiḥ) - with golden-feathered; च (ca) - and; शक्तितोमरकम्पनैः (śaktitomarakampanaiḥ) - with spears and javelins; नाराचैः (nārācaiḥ) - with iron arrows; वत्सदन्तैः (vatsadantaiḥ) - with calf-teeth arrows; च (ca) - and; भुशुण्डीभिः (bhuśuṇḍībhiḥ) - with clubs; च (ca) - and; भारत (bhārata) - O Bharata; अताडयन् (atāḍayan) - struck; रणे (raṇe) - in battle; भीष्मं (bhīṣmaṃ) - Bhishma; सहिताः (sahitāḥ) - together; सर्वसृञ्जयाः (sarvasṛñjayāḥ) - all the Srinjayas;]
(With arrows, golden-feathered, and with spears and javelins, with iron arrows, calf-teeth arrows, and clubs, O Bharata, struck in battle Bhishma together all the Srinjayas.)
O Bharata, all the Srinjayas together struck Bhishma in battle with arrows, golden-feathered ones, spears, javelins, iron arrows, calf-teeth arrows, and clubs.
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा। विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ॥६-११४-४॥
sa viśīrṇatanutrāṇaḥ pīḍito bahubhistadā। vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu ॥6-114-4॥
[स (sa) - he; विशीर्ण (viśīrṇa) - torn; तनुत्राणः (tanutrāṇaḥ) - armor; पीडितः (pīḍitaḥ) - afflicted; बहुभिः (bahubhiḥ) - by many; तदा (tadā) - then; विव्यथे (vivyathe) - was agitated; न (na) - not; एव (eva) - indeed; गाङ्गेयः (gāṅgeyaḥ) - Bhishma; भिद्यमानेषु (bhidyamāneṣu) - being pierced; मर्मसु (marmasu) - in vital parts;]
(He, with torn armor, afflicted by many, then was not agitated indeed, Bhishma, being pierced in vital parts.)
Despite his armor being torn and being afflicted by many, Bhishma was not agitated even when his vital parts were being pierced.
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः। नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ॥६-११४-५॥
sa dīptaśaracāpārcirastraprasṛtamārutaḥ। neminirhrādasaṃnādo mahāstrodaya pāvakaḥ ॥6-114-5॥
[स (sa) - he; दीप्त (dīpta) - blazing; शर (śara) - arrow; चाप (cāpa) - bow; अर्चिस् (arcis) - flame; अस्त्र (astra) - weapon; प्रसृत (prasṛta) - spread; मारुतः (mārutaḥ) - wind; नेमि (nemi) - rim; निर्ह्राद (nirhrāda) - roaring; संनादः (saṃnādaḥ) - resounding; महास्त्र (mahāstra) - great weapon; उदय (udaya) - rising; पावकः (pāvakaḥ) - fire;]
(He, with blazing arrows and a bow, with flames as weapons, spread like the wind. The rim roared and resounded with the rising of the great weapon fire.)
He, with blazing arrows and a bow, whose weapons were like flames, spread like the wind. The rim roared and resounded with the emergence of the great weapon fire.
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः। युगान्ताग्निसमो भीष्मः परेषां समपद्यत ॥६-११४-६॥
citracāpamahājvālo vīrakṣayamahendhanaḥ। yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata ॥6-114-6॥
[चित्र (citra) - bright; चाप (cāpa) - bow; महाज्वालः (mahājvālaḥ) - great flame; वीर (vīra) - heroes; क्षय (kṣaya) - destruction; महेन्धनः (mahendhanaḥ) - great fuel; युगान्त (yugānta) - end of an age; अग्नि (agni) - fire; समः (samaḥ) - equal; भीष्मः (bhīṣmaḥ) - Bhishma; परेषाम् (pareṣām) - of the enemies; समपद्यत (samapadyata) - became;]
(The bright bow with a great flame, the destruction of heroes, became the great fuel, equal to the fire at the end of an age, Bhishma became for the enemies.)
Bhishma, with his bright bow and great flame, became the great destroyer of heroes, like the fire at the end of an age, for his enemies.
निपत्य रथसङ्घानामन्तरेण विनिःसृतः। दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ॥६-११४-७॥
nipatya rathasaṅghānāmantareṇa viniḥsṛtaḥ। dṛśyate sma narendrāṇāṃ punarmadhyagataścaran ॥6-114-7॥
[निपत्य (nipatya) - having descended; रथ (ratha) - chariots; सङ्घानाम् (saṅghānām) - of the groups; अन्तरेण (antareṇa) - between; विनिःसृतः (viniḥsṛtaḥ) - emerged; दृश्यते (dṛśyate) - is seen; स्म (sma) - indeed; नरेन्द्राणाम् (narendrāṇām) - of the kings; पुनः (punaḥ) - again; मध्यगतः (madhyagataḥ) - in the midst; चरन् (caran) - moving;]
(Having descended between the groups of chariots, he emerged. Indeed, he is seen again moving in the midst of the kings.)
Having descended between the groups of chariots, he emerged and was seen again moving among the kings.
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च। पाण्डवानीकिनीमध्यमाससाद स वेगितः ॥६-११४-८॥
tataḥ pāñcālarājaṃ ca dhṛṣṭaketumatītya ca। pāṇḍavānīkinīmadhyamāsasāda sa vegitaḥ ॥6-114-8॥
[ततः (tataḥ) - then; पाञ्चालराजम् (pāñcālarājam) - the king of the Pāñcālas; च (ca) - and; धृष्टकेतुम् (dhṛṣṭaketum) - Dhṛṣṭaketu; अतीत्य (atītya) - having passed; च (ca) - and; पाण्डवानीकिनीम् (pāṇḍavānīkinīm) - the Pāṇḍava army; मध्यम् (madhyam) - middle; आससाद (āsasāda) - reached; सः (saḥ) - he; वегितः (vegitaḥ) - swiftly;]
(Then, having passed the king of the Pāñcālas and Dhṛṣṭaketu, he swiftly reached the middle of the Pāṇḍava army.)
Then, he swiftly moved past the king of the Pāñcālas and Dhṛṣṭaketu to reach the center of the Pāṇḍava army.
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम्। द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ॥६-११४-९॥
tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanañjayam। drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam ॥6-114-9॥
[ततः (tataḥ) - then; सात्यकि (sātyaki) - Satyaki; भीमौ (bhīmau) - Bhima; च (ca) - and; पाण्डवं (pāṇḍavam) - Pandava; च (ca) - and; धनञ्जयम् (dhanañjayam) - Dhananjaya; द्रुपदं (drupadam) - Drupada; च (ca) - and; विराटं (virāṭam) - Virata; च (ca) - and; धृष्टद्युम्नं (dhṛṣṭadyumnam) - Dhrishtadyumna; च (ca) - and; पार्षतम् (pārṣatam) - the son of Prishata;]
(Then Satyaki, Bhima, and Pandava Dhananjaya, and Drupada, and Virata, and Dhrishtadyumna, the son of Prishata.)
Then Satyaki, Bhima, Arjuna, Drupada, Virata, and Dhrishtadyumna, the son of Prishata, were all present.
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः। षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ॥६-११४-१०॥
bhīmaghoṣairmahāvegairvairivāraṇabhedibhiḥ। ṣaḍetānṣaḍbhirānarchadbhāskarapratimaiḥ śaraiḥ ॥6-114-10॥
[भीमघोषैः (bhīmaghoṣaiḥ) - with terrifying sounds; महावेगैः (mahāvegaiḥ) - with great speed; वैरिवारणभेदिभिः (vairivāraṇabhedibhiḥ) - piercing the enemy's elephants; षट् (ṣaṭ) - six; एतान् (etān) - these; षड्भिः (ṣaḍbhiḥ) - with six; अनर्चत् (ānarchat) - attacked; भास्करप्रतिमैः (bhāskarapratimaiḥ) - like the sun; शरैः (śaraiḥ) - with arrows;]
(With terrifying sounds, with great speed, piercing the enemy's elephants, he attacked these six with six arrows like the sun.)
He attacked these six with six arrows that had terrifying sounds, great speed, and could pierce the enemy's elephants, resembling the sun.
तस्य ते निशितान्बाणान्संनिवार्य महारथाः। दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ॥६-११४-११॥
tasya te niśitānbāṇānsaṃnivārya mahārathāḥ। daśabhirdaśabhirbhīṣmamardayāmāsurojasā ॥6-114-11॥
[तस्य (tasya) - his; ते (te) - they; निशितान् (niśitān) - sharp; बाणान् (bāṇān) - arrows; संनिवार्य (saṃnivārya) - having repelled; महारथाः (mahārathāḥ) - great charioteers; दशभिः (daśabhiḥ) - by ten; दशभिः (daśabhiḥ) - by ten; भीष्मम् (bhīṣmam) - Bhishma; अर्दयामासुः (ardayāmāsuḥ) - tormented; ओजसा (ojasā) - with vigor;]
(Having repelled his sharp arrows, the great charioteers tormented Bhishma with ten by ten (arrows) with vigor.)
The great charioteers, having repelled his sharp arrows, vigorously attacked Bhishma with volleys of ten arrows each.
शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते। ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ॥६-११४-१२॥
śikhaṇḍī tu raṇe bāṇānyānmumoca mahāvrate। te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ ॥6-114-12॥
[शिखण्डी (śikhaṇḍī) - Shikhandi; तु (tu) - but; रणे (raṇe) - in battle; बाणान् (bāṇān) - arrows; यान् (yān) - which; मुमोच (mumoca) - released; महाव्रते (mahāvrate) - O great vow; ते (te) - they; भीष्मं (bhīṣmaṃ) - Bhishma; विविशुः (viviśuḥ) - entered; तूर्णं (tūrṇaṃ) - swiftly; स्वर्णपुङ्खाः (svarṇapuṅkhāḥ) - golden-feathered; शिलाशिताः (śilāśitāḥ) - stone-sharpened;]
(Shikhandi, however, released arrows in battle, O great vow. They swiftly entered Bhishma, golden-feathered and stone-sharpened.)
Shikhandi, in the battle, released arrows which swiftly pierced Bhishma. These arrows were golden-feathered and sharpened on stone.
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत। शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥६-११४-१३॥
tataḥ kirīṭī saṁrabdho bhīṣmamevābhyavartata। śikhaṇḍinaṁ puraskṛtya dhanuścāsya samācchinat ॥6-114-13॥
[ततः (tataḥ) - then; किरीटी (kirīṭī) - the one with a crown; संरब्धः (saṁrabdhaḥ) - excited; भीष्मम् (bhīṣmam) - Bhishma; एव (eva) - only; अभ्यवर्तत (abhyavartata) - advanced; शिखण्डिनं (śikhaṇḍinam) - Shikhandin; पुरस्कृत्य (puraskṛtya) - placing in front; धनुः (dhanuḥ) - bow; च (ca) - and; अस्य (asya) - his; समाच्छिनत् (samācchinat) - cut off;]
(Then, the one with a crown, excited, advanced only towards Bhishma, placing Shikhandin in front, and cut off his bow.)
Then, Arjuna, wearing his crown and filled with excitement, advanced towards Bhishma, placing Shikhandin in front, and cut off Bhishma's bow.
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः। द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ॥६-११४-१४॥
bhīṣmasya dhanuṣaś-chedam nāmṛṣyanta mahārathāḥ। droṇaś-ca kṛtavarmā ca saindhavaś-ca jayadrathaḥ ॥6-114-14॥
[भीष्मस्य (bhīṣmasya) - of Bhishma; धनुषः (dhanuṣaḥ) - bow; छेदं (chedam) - cut; न (na) - not; अमृष्यन्त (amṛṣyanta) - tolerate; महारथाः (mahārathāḥ) - great warriors; द्रोणः (droṇaḥ) - Drona; च (ca) - and; कृतवर्मा (kṛtavarmā) - Kritavarma; च (ca) - and; सैन्धवः (saindhavaḥ) - the Sindhu prince; च (ca) - and; जयद्रथः (jayadrathaḥ) - Jayadratha;]
(The great warriors did not tolerate the cutting of Bhishma's bow. Drona, Kritavarma, the Sindhu prince, and Jayadratha.)
The great warriors, including Drona, Kritavarma, the Sindhu prince, and Jayadratha, could not tolerate the cutting of Bhishma's bow.
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च। सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ॥६-११४-१५॥
bhūriśravāḥ śalaḥ śalyo bhagadattastathaiva ca। saptaite paramakruddhāḥ kirīṭinamabhidrutāḥ ॥6-114-15॥
[भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravāḥ; शलः (śalaḥ) - Śalaḥ; शल्यः (śalyaḥ) - Śalyaḥ; भगदत्तः (bhagadattaḥ) - Bhagadattaḥ; तथा (tathā) - and; एव (eva) - also; च (ca) - and; सप्त (sapta) - seven; एते (ete) - these; परम (parama) - extremely; क्रुद्धाः (kruddhāḥ) - angry; किरीटिनम् (kirīṭinam) - Arjuna; अभिद्रुताः (abhidrutāḥ) - attacked;]
(Bhūriśravāḥ, Śalaḥ, Śalyaḥ, Bhagadattaḥ, and also these seven, extremely angry, attacked Arjuna.)
Bhūriśravāḥ, Śalaḥ, Śalyaḥ, Bhagadattaḥ, and these seven warriors, in extreme anger, charged towards Arjuna.
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः। अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ॥६-११४-१६॥
uttamāstrāṇi divyāni darśayanto mahārathāḥ। abhipeturbhṛśaṃ kruddhāśchādayanta sma pāṇḍavān ॥6-114-16॥
[उत्तम (uttama) - excellent; अस्त्राणि (astrāṇi) - weapons; दिव्यानि (divyāni) - divine; दर्शयन्तः (darśayantaḥ) - showing; महारथाः (mahārathāḥ) - great warriors; अभिपेतुः (abhipetuḥ) - attacked; भृशम् (bhṛśam) - fiercely; क्रुद्धाः (kruddhāḥ) - angry; छादयन्त (chādayanta) - covering; स्म (sma) - indeed; पाण्डवान् (pāṇḍavān) - the Pandavas;]
(The great warriors, showing excellent divine weapons, attacked fiercely, angrily covering the Pandavas indeed.)
The great warriors, displaying their excellent divine weapons, launched a fierce and angry attack, covering the Pandavas completely.
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति। उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ॥६-११४-१७॥
teṣām āpatatāṃ śabdaḥ śuśruve phalgunaṃ prati। udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye ॥6-114-17॥
[तेषाम् (teṣām) - of them; आपतताम् (āpatatām) - approaching; शब्दः (śabdaḥ) - sound; शुश्रुवे (śuśruve) - was heard; फल्गुनम् (phalgunaṃ) - Phalguna; प्रति (prati) - towards; उद्वृत्तानाम् (udvṛttānām) - rising; यथा (yathā) - like; शब्दः (śabdaḥ) - sound; समुद्राणाम् (samudrāṇām) - of oceans; युगक्षये (yugakṣaye) - at the end of an age;]
(The sound of them approaching was heard towards Phalguna, like the sound of oceans rising at the end of an age.)
The approaching sound of the warriors was heard towards Arjuna (Phalguna), resembling the tumultuous sound of oceans at the end of an era.
हतानयत गृह्णीत युध्यतापि च कृन्तत। इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ॥६-११४-१८॥
hatānayata gṛhṇīta yudhyatāpi ca kṛntata। ityāsīttumulaḥ śabdaḥ phalgunasya rathaṃ prati ॥6-114-18॥
[हत (hata) - slain; आनयत (ānayata) - bring; गृह्णीत (gṛhṇīta) - seize; युध्यत (yudhyata) - fight; अपि (api) - also; च (ca) - and; कृन्तत (kṛntata) - cut; इति (iti) - thus; आसीत् (āsīt) - there was; तुमुलः (tumulaḥ) - tumultuous; शब्दः (śabdaḥ) - sound; फल्गुनस्य (phalgunasya) - of Arjuna; रथं (rathaṃ) - chariot; प्रति (prati) - towards;]
(Slain, bring, seize, fight, also, and, cut. Thus there was a tumultuous sound towards Arjuna's chariot.)
There was a tumultuous sound towards Arjuna's chariot, with cries of 'Slay, bring, seize, fight, also cut!'
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः। अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ॥६-११४-१९॥
taṁ śabdaṁ tumulaṁ śrutvā pāṇḍavānāṁ mahārathāḥ। abhyadhāvanparīpsantaḥ phalgunaṁ bharatarṣabha ॥6-114-19॥
[तं (taṁ) - that; शब्दं (śabdaṁ) - sound; तुमुलं (tumulaṁ) - loud; श्रुत्वा (śrutvā) - having heard; पाण्डवानां (pāṇḍavānāṁ) - of the Pandavas; महारथाः (mahārathāḥ) - great warriors; अभ्यधावन् (abhyadhāvan) - rushed; परीप्सन्तः (parīpsantaḥ) - desiring to protect; फल्गुनं (phalgunaṁ) - Arjuna; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
(Having heard that loud sound of the Pandavas, the great warriors rushed, desiring to protect Arjuna, O best of the Bharatas.)
Upon hearing the loud noise made by the Pandavas, the great warriors hurried to protect Arjuna, O best of the Bharatas.
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः। विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ॥६-११४-२०॥
sātyakirbhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ। virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ ॥6-114-20॥
[सात्यकिः (sātyakiḥ) - Satyaki; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - the son of Prishata; विराट (virāṭa) - Virata; द्रुपदौ (drupadau) - Drupada; च (ca) - and; उभौ (ubhau) - both; राक्षसः (rākṣasaḥ) - the demon; च (ca) - and; घटोत्कचः (ghaṭotkacaḥ) - Ghatotkacha;]
(Satyaki, Bhimasena, and Dhrishtadyumna, the son of Prishata; Virata and Drupada, both; and the demon Ghatotkacha.)
Satyaki, Bhimasena, Dhrishtadyumna, the son of Prishata, Virata, Drupada, and the demon Ghatotkacha were all present.
अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः। समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ॥६-११४-२१॥
abhimanyuśca saṅkruddhaḥ saptaite krodhamūrchitāḥ। samabhyadhāvaṃstvaritāścitrakārmukadhāriṇaḥ ॥6-114-21॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; च (ca) - and; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; सप्त (sapta) - seven; एते (ete) - these; क्रोध (krodha) - anger; मूर्छिताः (mūrchitāḥ) - overcome; समभ्यधावन् (samabhyadhāvan) - rushed; त्वरिताः (tvaritāḥ) - quickly; चित्र (citra) - bright; कार्मुक (kārmuka) - bows; धारिणः (dhāriṇaḥ) - bearing;]
(Abhimanyu and these seven, enraged and overcome with anger, rushed quickly bearing bright bows.)
Abhimanyu and these seven warriors, filled with rage, quickly advanced bearing their bright bows.
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम्। सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव ॥६-११४-२२॥
teṣāṃ samabhavadyuddhaṃ tumulaṃ lomaharṣaṇam। saṅgrāme bharataśreṣṭha devānāṃ dānavairiva ॥6-114-22॥
[तेषाम् (teṣām) - of them; समभवत् (samabhavat) - arose; युद्धम् (yuddham) - battle; तुमुलम् (tumulam) - fierce; लोमहर्षणम् (lomaharṣaṇam) - hair-raising; सङ्ग्रामे (saṅgrāme) - in the battle; भरतश्रेष्ठ (bharataśreṣṭha) - O best of the Bharatas; देवानाम् (devānām) - of the gods; दानवैः (dānavaiḥ) - with the demons; इव (iva) - like;]
(Of them arose a fierce, hair-raising battle, O best of the Bharatas, like that of the gods with the demons, in the battle.)
A fierce and terrifying battle arose among them, O best of the Bharatas, resembling the battle between the gods and the demons.
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना। अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ॥ सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥६-११४-२३॥
śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā। avidhyaddaśabhirbhīṣmaṃ chinnadhanvānamāhave ॥ sārathiṃ daśabhicāsya dhvajaṃ caikena cicchide ॥6-114-23॥
[शिखण्डी (śikhaṇḍī) - Shikhandi; तु (tu) - but; रथश्रेष्ठः (rathaśreṣṭhaḥ) - the best of charioteers; रक्ष्यमाणः (rakṣyamāṇaḥ) - being protected; किरीटिना (kirīṭinā) - by Arjuna; अविध्यत् (avidhyat) - pierced; दशभिः (daśabhiḥ) - with ten (arrows); भीष्मं (bhīṣmam) - Bhishma; छिन्नधन्वानम् (chinnadhanvānam) - whose bow was broken; आहवे (āhave) - in the battle; सारथिम् (sārathim) - the charioteer; दशभिः (daśabhiḥ) - with ten (arrows); च (ca) - and; अस्य (asya) - his; ध्वजम् (dhvajam) - the flag; च (ca) - and; एकेन (ekena) - with one (arrow); चिच्छिदे (cicchide) - cut off;]
(Shikhandi, the best of charioteers, being protected by Arjuna, pierced Bhishma, whose bow was broken, with ten arrows in the battle. He also cut off the charioteer with ten arrows and the flag with one arrow.)
Shikhandi, protected by Arjuna, attacked Bhishma, breaking his bow with ten arrows in the battle. He also struck down the charioteer with ten arrows and cut off the flag with one.
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्। तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ॥६-११४-२४॥
so'nyatkārmukamādāya gāṅgeyo vegavattaram। tadapyasya śitairbhallaistribhiściccheda phalgunaḥ ॥6-114-24॥
[सः (saḥ) - he; अन्यत् (anyat) - another; कार्मुकम् (kārmukam) - bow; आदाय (ādāya) - taking; गाङ्गेयः (gāṅgeyaḥ) - son of Ganga; वेगवत्तरम् (vegavattaram) - more powerful; तत् (tat) - that; अपि (api) - also; अस्य (asya) - his; शितैः (śitaiḥ) - sharp; भल्लैः (bhallaiḥ) - arrows; त्रिभिः (tribhiḥ) - with three; चिच्छेद (ciccheda) - cut; फल्गुनः (phalgunaḥ) - Arjuna;]
(He, the son of Ganga, taking another more powerful bow, Arjuna also cut that with three sharp arrows.)
The son of Ganga took another more powerful bow, but Arjuna cut it too with three sharp arrows.
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः। धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः ॥६-११४-२५॥
evaṃ sa pāṇḍavaḥ kruddha āttamāttaṃ punaḥ punaḥ। dhanurbhīṣmasya ciccheda savyasācī parantapaḥ ॥6-114-25॥
[एवम् (evam) - thus; सः (saḥ) - he; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; क्रुद्धः (kruddhaḥ) - angry; आत्तम् (āttam) - drawn; आत्तम् (āttam) - drawn; पुनः (punaḥ) - again; पुनः (punaḥ) - again; धनुः (dhanuḥ) - bow; भीष्मस्य (bhīṣmasya) - of Bhīṣma; चिच्छेद (ciccheda) - cut off; सव्यसाची (savyasācī) - Savyasāci; परन्तपः (parantapaḥ) - scorcher of foes;]
(Thus, the Pāṇḍava, angry, repeatedly drew and drew, cut off the bow of Bhīṣma, Savyasāci, the scorcher of foes.)
In this way, the Pāṇḍava, filled with rage, repeatedly drew his bow and severed the bow of Bhīṣma, demonstrating his prowess as Savyasāci, the mighty archer and vanquisher of enemies.
स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन्। शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् ॥६-११४-२६॥
sa chinnadhanvā saṅkruddhaḥ sṛkkiṇī parisaṁlihan। śaktiṁ jagrāha saṅkruddho girīṇāmapi dāraṇīm ॥6-114-26॥
[स (sa) - he; च्छिन्नधन्वा (chinnadhanvā) - with broken bow; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; सृक्किणी (sṛkkiṇī) - quiver; परिसंलिहन् (parisaṁlihan) - licking; शक्तिं (śaktiṁ) - spear; जग्राह (jagrāha) - took; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; गिरीणाम् (girīṇām) - of mountains; अपि (api) - even; दारणीम् (dāraṇīm) - piercing;]
(He, with a broken bow, angry, licking his quiver, took the spear, angry, piercing even the mountains.)
He, with his bow broken and in anger, licked his quiver and took up a spear capable of piercing even mountains.
तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति ॥६-११४-२६॥
tāṃ ca cikṣepa saṅkruddhaḥ phalgunasya rathaṃ prati ॥6-114-26॥
[तां (tāṃ) - her; च (ca) - and; चिक्षेप (cikṣepa) - threw; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; फल्गुनस्य (phalgunasya) - of Arjuna; रथं (rathaṃ) - chariot; प्रति (prati) - towards;]
(And angry, he threw her towards Arjuna's chariot.)
In his anger, he hurled her towards Arjuna's chariot.
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव। समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ॥६-११४-२७॥
tām āpatantīṃ samprekṣya jvalantīm aśanīm iva। samādatta śitān bhallān pañca pāṇḍavanandanaḥ ॥6-114-27॥
[ताम् (tām) - her; आपतन्तीम् (āpatantīm) - approaching; सम्प्रेक्ष्य (samprekṣya) - having seen; ज्वलन्तीम् (jvalantīm) - blazing; अशनीम् (aśanīm) - thunderbolt; इव (iva) - like; समादत्त (samādatta) - took; शितान् (śitān) - sharp; भल्लान् (bhallān) - arrows; पञ्च (pañca) - five; पाण्डवनन्दनः (pāṇḍavanandanaḥ) - son of Pandu;]
(Having seen her approaching like a blazing thunderbolt, the son of Pandu took five sharp arrows.)
Upon seeing her coming like a blazing thunderbolt, the son of Pandu picked up five sharp arrows.
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः। सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् ॥६-११४-२८॥
tasya ciccheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ। saṅkruddho bharataśreṣṭha bhīṣmabāhubaleritām ॥6-114-28॥
[तस्य (tasya) - his; चिच्छेद (ciccheda) - cut; तां (tāṃ) - that; शक्तिं (śaktiṃ) - weapon; पञ्चधा (pañcadhā) - into five pieces; पञ्चभिः (pañcabhiḥ) - with five; शरैः (śaraiḥ) - arrows; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; भरतश्रेष्ठ (bharataśreṣṭha) - O best of the Bharatas; भीष्मबाहुबलेरिताम् (bhīṣmabāhubaleritām) - by Bhishma's strength of arms;]
(His weapon was cut into five pieces with five arrows by the angry Bhishma, O best of the Bharatas.)
In his anger, Bhishma, with the strength of his arms, cut that weapon into five pieces using five arrows, O best of the Bharatas.
सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना। मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ॥६-११४-२९॥
sā papāta paricchinnā saṅkruddhena kirīṭinā। meghavṛndaparibhraṣṭā vicchinneva śatahradā ॥6-114-29॥
[सा (sā) - she; पपात (papāta) - fell; परिच्छिन्ना (paricchinnā) - severed; सङ्क्रुद्धेन (saṅkruddhena) - angry; किरीटिना (kirīṭinā) - by the crowned one; मेघवृन्दपरिभ्रष्टा (meghavṛndaparibhraṣṭā) - fallen from a group of clouds; विच्छिन्ना (vicchinnā) - severed; इव (iva) - like; शतह्रदा (śatahradā) - a hundred streams;]
(She fell, severed by the angry crowned one, like a hundred streams fallen from a group of clouds.)
She fell, cut off by the enraged crowned one, like a hundred streams separated from a cluster of clouds.
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः। अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ॥६-११४-३०॥
Chinnāṃ tāṃ śaktimālokya bhīṣmaḥ krodhasamanvitaḥ। Acintayadraṇe vīro buddhyā parapurañjayaḥ ॥6-114-30॥
[छिन्नां (chinnām) - cut; तां (tām) - that; शक्तिम् (śaktim) - power; आलोक्य (ālokya) - seeing; भीष्मः (bhīṣmaḥ) - Bhishma; क्रोधसमन्वितः (krodhasamanvitaḥ) - filled with anger; अचिन्तयत् (acintayat) - thought; रणे (raṇe) - in battle; वीरः (vīraḥ) - hero; बुद्ध्या (buddhyā) - with wisdom; परपुरञ्जयः (parapurañjayaḥ) - conqueror of enemy cities;]
(Seeing that power cut, Bhishma, filled with anger, thought in battle with wisdom as the conqueror of enemy cities.)
Upon witnessing his power being cut, Bhishma, filled with rage, contemplated wisely in the battlefield as the conqueror of enemy cities.
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ॥६-११४-३१॥
śakto'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān। yadyeṣāṃ na bhavedgoptā viṣvakseno mahābalaḥ ॥6-114-31॥
[शक्तः (śaktaḥ) - capable; अहम् (aham) - I; धनुषा (dhanuṣā) - with bow; एकेन (ekena) - one; निहन्तुम् (nihantum) - to kill; सर्व (sarva) - all; पाण्डवान् (pāṇḍavān) - Pāṇḍavas; यदि (yadi) - if; एषाम् (eṣām) - of them; न (na) - not; भवेत् (bhavet) - there is; गोप्ता (goptā) - protector; विष्वक्सेनः (viṣvaksenaḥ) - Viṣvaksena; महाबलः (mahābalaḥ) - mighty;]
(I am capable of killing all the Pāṇḍavas with one bow if there is no protector of them, the mighty Viṣvaksena.)
I am capable of killing all the Pāṇḍavas with a single bow if the mighty Viṣvaksena is not their protector.
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः। अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ॥६-११४-३२॥
kāraṇadvayamāsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ। avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ ॥6-114-32॥
[कारणद्वयम् (kāraṇadvayam) - two reasons; आस्थाय (āsthāya) - having considered; न (na) - not; अहम् (aham) - I; योत्स्यामि (yotsyāmi) - will fight; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas; अवध्यत्वात् (avadhyatvāt) - due to invincibility; च (ca) - and; पाण्डूनाम् (pāṇḍūnām) - of the Pandavas; स्त्रीभावात् (strībhāvāt) - due to femininity; च (ca) - and; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi;]
(Having considered two reasons, I will not fight with the Pandavas: due to the invincibility of the Pandavas and the femininity of Shikhandi.)
I have decided not to engage in battle with the Pandavas for two reasons: their invincibility and Shikhandi's femininity.
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत्। स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ॥ तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥६-११४-३३॥
pitrā tuṣṭena me pūrvaṃ yadā kālīmudāvahat। svacchandamaraṇaṃ dattamavadhyatvaṃ raṇe tathā ॥ tasmān mṛtyum ahaṃ manye prāptakālam ivātmanah ॥6-114-33॥
[पित्रा (pitrā) - by father; तुष्टेन (tuṣṭena) - pleased; मे (me) - to me; पूर्वं (pūrvaṃ) - before; यदा (yadā) - when; कालीम् (kālīm) - Kali; उदावहत् (udāvahat) - married; स्वच्छन्दमरणं (svacchandamaraṇam) - free-willed death; दत्तम् (dattam) - was given; अवध्यत्वं (avadhyatvam) - invincibility; रणे (raṇe) - in battle; तथा (tathā) - also; तस्मात् (tasmāt) - therefore; मृत्युम् (mṛtyum) - death; अहम् (aham) - I; मन्ये (manye) - think; प्राप्तकालम् (prāptakālam) - the right time; इव (iva) - as if; आत्मनः (ātmanah) - for myself;]
(By my pleased father, when Kali was married, free-willed death and invincibility in battle were given. Therefore, I think death is the right time for myself.)
My father, pleased with me, granted me the boon of choosing the time of my death and invincibility in battle when he married Kali. Therefore, I believe it is the right time for my death.
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः। ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥६-११४-३४॥
evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ। ṛṣayo vasavaścaiva viyatsā bhīṣmamabruvan ॥6-114-34॥
[एवम् (evam) - thus; ज्ञात्वा (jñātvā) - having known; व्यवसितम् (vyavasitam) - determination; भीष्मस्य (bhīṣmasya) - of Bhishma; अमिततेजसः (amitatejasaḥ) - of immeasurable splendor; ऋषयः (ṛṣayaḥ) - sages; वसवः (vasavaḥ) - Vasus; च (ca) - and; एव (eva) - indeed; वियत्स्थाः (viyatsāḥ) - situated in the sky; भीष्मम् (bhīṣmam) - to Bhishma; अब्रुवन् (abruvan) - said;]
(Thus, having known the determination of Bhishma of immeasurable splendor, the sages and the Vasus, indeed situated in the sky, said to Bhishma.)
Understanding the firm resolve of the illustrious Bhishma, the sages and the Vasus, who were present in the sky, addressed him.
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम्। तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय ॥६-११४-३५॥
yatte vyavasitaṃ vīra asmākaṃ sumahatpriyam। tatkuruṣva maheṣvāsa yuddhādbuddhiṃ nivartaya ॥6-114-35॥
[यत् (yat) - that; ते (te) - your; व्यवसितं (vyavasitaṃ) - determination; वीर (vīra) - hero; अस्माकं (asmākaṃ) - our; सुमहत् (sumahat) - very great; प्रियं (priyam) - dear; तत् (tat) - that; कुरुष्व (kuruṣva) - do; महेष्वास (maheṣvāsa) - great archer; युद्धात् (yuddhāt) - from battle; बुद्धिं (buddhiṃ) - mind; निवर्तय (nivartaya) - withdraw;]
(That determination of yours, O hero, is very dear to us. O great archer, do that; withdraw your mind from battle.)
Your determination, O hero, is greatly cherished by us. Please, O great archer, act on it and withdraw your mind from the battle.
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः। अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥६-११४-३६॥
tasya vākyasya nidhane prādurāsīcchivo'nilaḥ। anulomaḥ sugandhī ca pṛṣataiśca samanvitaḥ ॥6-114-36॥
[तस्य (tasya) - his; वाक्यस्य (vākyasya) - of the speech; निधने (nidhane) - at the end; प्रादुरासीच्छिवः (prādurāsīcchivaḥ) - appeared auspicious; अनिलः (anilaḥ) - wind; अनुलोमः (anulomaḥ) - favorable; सुगन्धी (sugandhī) - fragrant; च (ca) - and; पृषतैः (pṛṣataiḥ) - with drops; च (ca) - and; समन्वितः (samanvitaḥ) - accompanied;]
(At the end of his speech, an auspicious wind appeared, favorable, fragrant, and accompanied by drops.)
At the conclusion of his speech, a gentle and fragrant breeze appeared, carrying with it auspiciousness and a light drizzle.
देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः। पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ॥६-११४-३७॥
devadundubhayaścaiva sampraṇedurmahāsvanāḥ। papāta puṣpavṛṣṭiśca bhīṣmasyopari pārthiva ॥6-114-37॥
[देवदुन्दुभयः (devadundubhayaḥ) - divine drums; च (ca) - and; एव (eva) - indeed; सम्प्रणेदुः (sampraṇeduḥ) - resounded; महास्वनाः (mahāsvanāḥ) - with great sound; पपात (papāta) - fell; पुष्पवृष्टिः (puṣpavṛṣṭiḥ) - a shower of flowers; च (ca) - and; भीष्मस्य (bhīṣmasya) - on Bhishma; उपरि (upari) - upon; पार्थिव (pārthiva) - the king;]
(Divine drums indeed resounded with great sound. A shower of flowers fell upon Bhishma, the king.)
The divine drums resounded with a mighty sound, and a shower of flowers fell upon Bhishma, the king.
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप। ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥६-११४-३८॥
na ca tacchuśruve kaścit teṣāṃ saṃvadatāṃ nṛpa। ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā ॥6-114-38॥
[न (na) - not; च (ca) - and; तत् (tat) - that; शुश्रुवे (śuśruve) - heard; कश्चित् (kaścit) - anyone; तेषां (teṣāṃ) - of them; संवदतां (saṃvadatāṃ) - conversing; नृप (nṛpa) - O king; ऋते (ṛte) - except; भीष्मं (bhīṣmaṃ) - Bhishma; महाबाहुं (mahābāhuṃ) - mighty-armed; मां (māṃ) - me; च (ca) - and; अपि (api) - also; मुनितेजसा (munitejasā) - by the sage's brilliance;]
(And no one among them, O king, heard that conversation, except for mighty-armed Bhishma and me, by the sage's brilliance.)
O king, none among them heard the conversation except for the mighty-armed Bhishma and myself, thanks to the sage's brilliance.
सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते। पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥६-११४-३९॥
sambhramaśca mahānāsītridaśānāṃ viśāṃ pate। patiṣyati rathādbhīṣme sarvalokapriye tadā ॥6-114-39॥
[सम्भ्रमः (sambhramaḥ) - confusion; च (ca) - and; महान् (mahān) - great; आसीत् (āsīt) - was; त्रिदशानाम् (tridaśānām) - of the gods; विशाम् (viśām) - of the people; पते (pate) - O lord; पतिष्यति (patiṣyati) - will fall; रथात् (rathāt) - from the chariot; भीष्मे (bhīṣme) - Bhishma; सर्वलोकप्रिये (sarvalokapriye) - dear to all worlds; तदा (tadā) - then;]
(There was great confusion among the gods, O lord of the people, when Bhishma, dear to all worlds, was about to fall from the chariot.)
O lord of the people, there was great confusion among the gods when Bhishma, who was dear to all worlds, was about to fall from his chariot.
इति देवगणानां च श्रुत्वा वाक्यं महामनाः। ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ॥६-११४-४०॥
iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ। tataḥ śāntanavo bhīṣmo bībhatsuṃ nābhyavartata ॥ bhidyamānaḥ śitairbāṇaiḥ sarvāvaraṇabhedibhiḥ ॥6-114-40॥
[इति (iti) - thus; देवगणानाम् (devagaṇānām) - of the groups of gods; च (ca) - and; श्रुत्वा (śrutvā) - having heard; वाक्यम् (vākyaṃ) - words; महामनाः (mahāmanāḥ) - great-minded; ततः (tataḥ) - then; शान्तनवः (śāntanavaḥ) - son of Śantanu; भीष्मः (bhīṣmaḥ) - Bhishma; बीभत्सुम् (bībhatsum) - Arjuna; न (na) - not; अभ्यवर्तत (abhyavartata) - advanced; भिद्यमानः (bhidyamānaḥ) - being pierced; शितैः (śitaiḥ) - sharp; बाणैः (bāṇaiḥ) - arrows; सर्वावरणभेदिभिः (sarvāvaraṇabhedibhiḥ) - penetrating all armor;]
(Thus, having heard the words of the groups of gods, the great-minded son of Śantanu, Bhishma, did not advance towards Arjuna, being pierced by sharp arrows penetrating all armor.)
Upon hearing the words of the gods, the wise Bhishma, son of Śantanu, refrained from advancing towards Arjuna as he was being struck by sharp arrows that could pierce any armor.
शिखण्डी तु महाराज भरतानां पितामहम्। आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ॥६-११४-४१॥
śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham। ājaghānorasi kruddho navabhirniśitaiḥ śaraiḥ ॥6-114-41॥
[शिखण्डी (śikhaṇḍī) - Shikhandi; तु (tu) - but; महाराज (mahārāja) - O great king; भरतानाम् (bharatānām) - of the Bharatas; पितामहम् (pitāmaham) - the grandsire; आजघान (ājaghāna) - struck; उरसि (urasi) - on the chest; क्रुद्धः (kruddhaḥ) - angry; नवभिः (navabhiḥ) - with nine; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - arrows;]
(But Shikhandi, O great king, struck the grandsire of the Bharatas on the chest with nine sharp arrows in anger.)
Shikhandi, in his anger, struck the grandsire Bhishma, the elder of the Bharatas, on the chest with nine sharp arrows, O great king.
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः। नाकम्पत महाराज क्षितिकम्पे यथाचलः ॥६-११४-४२॥
sa tenābhihataḥ saṅkhye bhīṣmaḥ kurupitāmahaḥ। nākampata mahārāja kṣitikampe yathācalaḥ ॥6-114-42॥
[स (sa) - he; तेन (tena) - by him; अभिहतः (abhihataḥ) - struck; सङ्ख्ये (saṅkhye) - in battle; भीष्मः (bhīṣmaḥ) - Bhishma; कुरुपितामहः (kurupitāmahaḥ) - the grandsire of the Kurus; नाकम्पत (nākampata) - did not tremble; महाराज (mahārāja) - O great king; क्षितिकम्पे (kṣitikampe) - in an earthquake; यथा (yathā) - like; अचलः (acalaḥ) - a mountain;]
(He, Bhishma, the grandsire of the Kurus, struck by him in battle, did not tremble, O great king, like a mountain in an earthquake.)
Bhishma, the grandsire of the Kurus, was struck in battle but did not waver, O great king, just as a mountain remains unmoved during an earthquake.
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः। गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ॥६-११४-४३॥
tataḥ prahasya bībhatsurvyākṣipangāṇḍivaṃ dhanuḥ। gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat ॥6-114-43॥
[ततः (tataḥ) - then; प्रहस्य (prahasya) - smiling; बीभत्सुः (bībhatsuḥ) - Bibhatsu (Arjuna); व्याक्षिपन् (vyākṣipan) - stretching; गाण्डिवं (gāṇḍivam) - Gandiva (bow); धनुः (dhanuḥ) - bow; गाङ्गेयं (gāṅgeyam) - son of Ganga (Bhishma); पञ्चविंशत्या (pañcaviṃśatyā) - with twenty-five; क्षुद्रकाणां (kṣudrakāṇāṃ) - of small arrows; समर्पयत् (samarpayat) - offered;]
(Then, smiling, Bibhatsu (Arjuna), stretching the Gandiva bow, offered twenty-five small arrows to the son of Ganga (Bhishma).)
Then, with a smile, Arjuna, known as Bibhatsu, stretched his Gandiva bow and shot twenty-five small arrows at Bhishma, the son of Ganga.
पुनः शरशतेनैनं त्वरमाणो धनञ्जयः। सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् ॥६-११४-४४॥
punaḥ śaraśatenainaṃ tvaramāṇo dhanañjayaḥ। sarvagātreṣu saṅkruddhaḥ sarvamarmsvatāḍayat ॥6-114-44॥
[पुनः (punaḥ) - again; शरशतेन (śaraśatena) - with a hundred arrows; एनम् (enam) - him; त्वरमाणः (tvaramāṇaḥ) - hastening; धनञ्जयः (dhanañjayaḥ) - Arjuna; सर्वगात्रेषु (sarvagātreṣu) - in all limbs; सङ्क्रुद्धः (saṅkruddhaḥ) - angrily; सर्वमर्मसु (sarvamarmsu) - in all vital parts; अताडयत् (atāḍayat) - struck;]
(Again, hastening, Arjuna struck him with a hundred arrows, angrily in all limbs and in all vital parts.)
Arjuna, in his haste and anger, struck his opponent with a hundred arrows, targeting all limbs and vital parts.
एवमन्यैरपि भृशं वध्यमानो महारणे। न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥६-११४-४५॥
evam anyair api bhṛśaṃ vadhyamāno mahāraṇe। na cakrus te rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ ॥6-114-45॥
[एवम् (evam) - thus; अन्यैः (anyaiḥ) - by others; अपि (api) - also; भृशम् (bhṛśam) - greatly; वध्यमानः (vadhyamānaḥ) - being attacked; महारणे (mahāraṇe) - in the great battle; न (na) - not; चक्रुः (cakruḥ) - made; ते (te) - they; रुजम् (rujam) - pain; तस्य (tasya) - to him; रुक्मपुङ्खाः (rukmapuṅkhāḥ) - golden-feathered; शिलाशिताः (śilāśitāḥ) - stone-sharpened;]
(Thus, being greatly attacked by others in the great battle, the golden-feathered, stone-sharpened (arrows) did not cause him pain.)
Despite being fiercely attacked by others in the great battle, the golden-feathered, stone-sharpened arrows did not cause him any pain.
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत। शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥६-११४-४६॥
tataḥ kirīṭī saṁrabdho bhīṣmamevābhyavartata। śikhaṇḍinaṁ puraskṛtya dhanuścāsya samācchinat ॥6-114-46॥
[ततः (tataḥ) - then; किरीटी (kirīṭī) - the one with a crown; संरब्धः (saṁrabdhaḥ) - excited; भीष्मम् (bhīṣmam) - Bhishma; एव (eva) - only; अभ्यवर्तत (abhyavartata) - advanced; शिखण्डिनं (śikhaṇḍinaṁ) - Shikhandi; पुरस्कृत्य (puraskṛtya) - placing in front; धनुः (dhanuḥ) - bow; च (ca) - and; अस्य (asya) - his; समाच्छिनत् (samācchinat) - cut off;]
(Then, the one with a crown, excited, advanced only towards Bhishma, placing Shikhandi in front, and cut off his bow.)
Then, Arjuna, wearing a crown and filled with excitement, advanced towards Bhishma, keeping Shikhandi in front, and cut off Bhishma's bow.
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे। सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ॥६-११४-४७॥
athainaṁ daśabhirviddhvā dhvajamekena cicchide। sārathiṁ viśikhaiścāsya daśabhiḥ samakampayat ॥6-114-47॥
[अथ (atha) - then; एनम् (enam) - him; दशभिः (daśabhiḥ) - with ten; विद्ध्वा (viddhvā) - having pierced; ध्वजम् (dhvajam) - the flag; एकेन (ekena) - with one; चिच्छिदे (cicchide) - cut off; सारथिम् (sārathim) - the charioteer; विशिखैः (viśikhaiḥ) - with arrows; च (ca) - and; अस्य (asya) - his; दशभिः (daśabhiḥ) - with ten; समकम्पयत् (samakampayat) - shook.;]
(Then, having pierced him with ten (arrows), he cut off the flag with one (arrow). He shook the charioteer with ten arrows.)
Then, he pierced him with ten arrows and cut off his flag with one. He also shook his charioteer with ten arrows.
सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम्। तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ॥ निमेषान्तरमात्रेण आत्तमात्तं महारणे ॥६-११४-४८॥
so'nyatkārmukamādatta gāṅgeyo balavattaram। tadapyasya śitairbhallaistridhā tribhirupānudat ॥ nimeṣāntaramātreṇa āttamāttaṃ mahāraṇe ॥6-114-48॥
[सः (saḥ) - he; अन्यत् (anyat) - another; कार्मुकम् (kārmukam) - bow; आदत्त (ādatta) - took; गाङ्गेयः (gāṅgeyaḥ) - son of Ganga; बलवत्तरम् (balavattaram) - stronger; तत् (tat) - that; अपि (api) - also; अस्य (asya) - his; शितैः (śitaiḥ) - sharp; भल्लैः (bhallaiḥ) - arrows; त्रिधा (tridhā) - in three parts; त्रिभिः (tribhiḥ) - with three; उपानुदत् (upānudat) - repelled; निमेष (nimeṣa) - moment; अन्तर (antara) - interval; मात्रेण (mātreṇa) - only; आत्तम् (āttam) - taken; आत्तम् (āttam) - taken; महारणे (mahāraṇe) - in the great battle;]
(He, the son of Ganga, took another stronger bow. That too was repelled by his sharp arrows into three parts with three (arrows) in just a moment in the great battle.)
The son of Ganga took another, stronger bow, but even that was shattered into three pieces by his sharp arrows in an instant during the great battle.
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि। ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥६-११४-४९॥
evamasya dhanūṃṣyājau ciccheda subahūnyapi। tataḥ śāntanavo bhīṣmo bībhatsuṃ nābhyavartata ॥6-114-49॥
[एवम् (evam) - thus; अस्य (asya) - his; धनूंषि (dhanūṃṣi) - bows; आजौ (ājau) - in battle; चिच्छेद (ciccheda) - cut off; सुबहूनि (subahūni) - many; अपि (api) - also; ततः (tataḥ) - then; शान्तनवः (śāntanavaḥ) - son of Śantanu; भीष्मः (bhīṣmaḥ) - Bhishma; बीभत्सुम् (bībhatsum) - Arjuna; न (na) - not; अभ्यवर्तत (abhyavartata) - advanced;]
(Thus, in battle, he cut off many of his bows. Then, Bhishma, the son of Śantanu, did not advance towards Arjuna.)
In this way, he severed many of his bows in battle. Then, Bhishma, the son of Śantanu, refrained from advancing towards Arjuna.
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत्। सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥६-११४-५०॥
athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samardayat। so'tividdho maheṣvāso duḥśāsanamabhāṣata ॥6-114-50॥
[अथ (atha) - then; एनम् (enam) - him; पञ्चविंशत्या (pañcaviṁśatyā) - with twenty-five; क्षुद्रकाणाम् (kṣudrakāṇām) - of small ones; समर्दयत् (samardayat) - crushed; सः (saḥ) - he; अतिविद्धः (atividdhaḥ) - pierced; महेष्वासः (maheṣvāsaḥ) - great archer; दुःशासनम् (duḥśāsanam) - Duḥśāsana; अभाषत (abhāṣata) - spoke;]
(Then he crushed him with twenty-five small ones. Pierced, the great archer spoke to Duḥśāsana.)
Then, having been pierced by twenty-five small arrows, the great archer spoke to Duḥśāsana.
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः। शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ॥६-११४-५१॥
eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ। śarairanekasāhasrairmāmevābhyasate raṇe ॥6-114-51॥
[एषः (eṣaḥ) - this; पार्थः (pārthaḥ) - son of Pritha; रणे (raṇe) - in battle; क्रुद्धः (kruddhaḥ) - angry; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; महारथः (mahārathaḥ) - great chariot-warrior; शरैः (śaraiḥ) - with arrows; अनेकसाहस्रैः (anekasāhasraiḥ) - with many thousands; माम् (mām) - me; एव (eva) - only; अभ्यसते (abhyasate) - attacks; रणे (raṇe) - in battle;]
(This son of Pritha, angry in battle, the great chariot-warrior of the Pandavas, attacks me with many thousands of arrows in battle.)
The son of Pritha, a great warrior of the Pandavas, is angrily attacking me in the battle with countless arrows.
न चैष शक्यः समरे जेतुं वज्रभृता अपि। न चापि सहिता वीरा देवदानवराक्षसाः ॥ मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ॥६-११४-५२॥
na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api। na cāpi sahitā vīrā devadānavarākṣasāḥ ॥ māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ ॥6-114-52॥
[न (na) - not; च (ca) - and; एषः (eṣaḥ) - this; शक्यः (śakyaḥ) - capable; समरे (samare) - in battle; जेतुम् (jetum) - to conquer; वज्रभृता (vajrabhṛtā) - by the wielder of the thunderbolt; अपि (api) - even; न (na) - not; च (ca) - and; अपि (api) - even; सहिताः (sahitāḥ) - together; वीराः (vīrāḥ) - heroes; देवदानवराक्षसाः (devadānavarākṣasāḥ) - gods, demons, and ogres; माम् (mām) - me; च (ca) - and; एव (eva) - indeed; शक्ताः (śaktāḥ) - capable; निर्जेतुम् (nirjetum) - to defeat; किमु (kimu) - what to say of; मर्त्याः (martyāḥ) - mortals; सुदुर्बलाः (sudurbalāḥ) - very weak;]
(Not even the wielder of the thunderbolt is capable of conquering this in battle. Nor are the heroes, gods, demons, and ogres together capable of defeating me, what to say of the very weak mortals.)
Even the wielder of the thunderbolt cannot conquer this in battle, nor can the combined heroes, gods, demons, and ogres defeat me. How then can the very weak mortals?
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः। शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥६-११४-५३॥
evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ। śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge ॥6-114-53॥
[एवम् (evam) - thus; तयोः (tayoḥ) - of the two; संवदतोः (saṃvadatoḥ) - while conversing; फल्गुनः (phalgunaḥ) - Arjuna; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - with arrows; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi; पुरस्कृत्य (puraskṛtya) - placing in front; भीष्मम् (bhīṣmam) - Bhishma; विव्याध (vivyādha) - pierced; संयुगे (saṃyuge) - in battle;]
(Thus, while the two were conversing, Arjuna, with sharp arrows, placing Shikhandi in front, pierced Bhishma in battle.)
As the conversation between the two continued, Arjuna, using sharp arrows and having Shikhandi lead, struck Bhishma during the battle.
ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत। अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ॥६-११४-५४॥
tato duḥśāsanaṃ bhūyaḥ smayamāno'bhyabhāṣata। atividdhaḥ śitairbāṇairbhṛśaṃ gāṇḍīvadhanvanā ॥6-114-54॥
[ततः (tataḥ) - then; दुःशासनं (duḥśāsanaṃ) - Duḥśāsana; भूयः (bhūyaḥ) - again; स्मयमानः (smayamānaḥ) - smiling; अभ्यभाषत (abhyabhāṣata) - addressed; अतिविद्धः (atividdhaḥ) - pierced deeply; शितैः (śitaiḥ) - sharp; बाणैः (bāṇaiḥ) - arrows; भृशम् (bhṛśam) - greatly; गाण्डीवधन्वना (gāṇḍīvadhanvanā) - by the wielder of the Gandiva bow;]
(Then, smiling again, he addressed Duḥśāsana, who was deeply pierced by sharp arrows by the wielder of the Gandiva bow.)
Then, with a smile, he spoke to Duḥśāsana, who had been severely wounded by the sharp arrows of Arjuna, the wielder of the Gandiva bow.
वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः। विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ॥६-११४-५५॥
vajrāśanisamasparśāḥ śitāgrāḥ sampraveśitāḥ। vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ ॥6-114-55॥
[वज्र (vajra) - thunderbolt; अशनिसम (aśanisama) - like a thunderbolt; स्पर्शाः (sparśāḥ) - touch; शित (śita) - sharp; अग्राः (agrāḥ) - pointed; सम्प्रवेशिताः (sampraveśitāḥ) - inserted; विमुक्ताः (vimuktāḥ) - released; अव्यवच्छिन्नाः (avyavacchinnāḥ) - uninterrupted; न (na) - not; इमे (ime) - these; बाणाः (bāṇāḥ) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi;]
(The arrows of Shikhandi, having the touch like a thunderbolt, sharp-pointed, inserted, released, uninterrupted, are not these.)
The arrows of Shikhandi, with a touch like a thunderbolt, sharp and pointed, have been released and inserted without interruption; these are not ordinary.
निकृन्तमाना मर्माणि दृढावरणभेदिनः। मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ॥६-११४-५६॥
nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ। musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ ॥6-114-56॥
[निकृन्तमाना (nikṛntamānā) - cutting; मर्माणि (marmāṇi) - vital parts; दृढ (dṛḍha) - strong; आवरण (āvaraṇa) - cover; भेदिनः (bhedinaḥ) - piercing; मुसलानि (musalāni) - clubs; इव (iva) - like; मे (me) - me; घ्नन्ति (ghnanti) - strike; न (na) - not; इमे (ime) - these; बाणाः (bāṇāḥ) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi;]
(Cutting the vital parts, piercing strong covers, like clubs, they strike me, not these arrows of Shikhandi.)
The arrows of Shikhandi, like clubs, strike me, cutting through vital parts and piercing strong covers, but they are not effective.
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः। मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥६-११४-५७॥
brahmadaṇḍasamasparśā vajravegā durāsadāḥ। mama prāṇānārujanti neme bāṇāḥ śikhaṇḍinaḥ ॥6-114-57॥
[ब्रह्मदण्ड (brahmadaṇḍa) - Brahma's staff; सम (sama) - equal; स्पर्शा (sparśā) - touch; वज्र (vajra) - thunderbolt; वेगा (vegā) - speed; दुरासदाः (durāsadāḥ) - unapproachable; मम (mama) - my; प्राणान् (prāṇān) - life; आरुजन्ति (ārujanti) - tear apart; न (na) - not; इमे (ime) - these; बाणाः (bāṇāḥ) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi;]
(The arrows of Shikhandi, which are equal to Brahma's staff in touch, have the speed of a thunderbolt, and are unapproachable, do not tear apart my life.)
The arrows of Shikhandi, possessing the touch equal to Brahma's staff and the speed of a thunderbolt, remain unapproachable and do not harm my life.
भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः। ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥६-११४-५८॥
bhujagā iva saṅkruddhā lelihānā viṣolbaṇāḥ। mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ ॥6-114-58॥
[भुजगा (bhujagā) - serpents; इव (iva) - like; सङ्क्रुद्धा (saṅkruddhā) - angry; लेलिहाना (lelihānā) - licking; विषोल्बणाः (viṣolbaṇāḥ) - poisonous; मम (mama) - my; अविशन्ति (aviśanti) - enter; मर्माणि (marmāṇi) - vitals; न (na) - not; इमे (ime) - these; बाणाः (bāṇāḥ) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Śikhaṇḍin;]
(Like angry serpents licking, the poisonous ones enter my vitals; not these arrows of Śikhaṇḍin.)
The poisonous serpents, like angry ones licking, enter my vitals; these are not the arrows of Śikhaṇḍin.
नाशयन्तीव मे प्राणान्यमदूता इवाहिताः। गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥६-११४-५९॥
nāśayantīva me prāṇānyamadūtā ivāhitāḥ। gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ ॥6-114-59॥
[नाशयन्तीव (nāśayantīva) - as if destroying; मे (me) - my; प्राणान् (prāṇān) - life forces; यमदूताः (yamadūtāḥ) - messengers of Yama; इव (iva) - like; आहिताः (āhitāḥ) - placed; गदा (gadā) - mace; परिघ (parigha) - iron club; संस्पर्शाः (saṃsparśāḥ) - touching; न (na) - not; इमे (ime) - these; बाणाः (bāṇāḥ) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi;]
(As if destroying my life forces, like messengers of Yama placed, these arrows of Shikhandi are not touching the mace and iron club.)
The arrows of Shikhandi, as if they were messengers of Yama, seem to be destroying my life forces, yet they do not touch the mace and iron club.
कृन्तन्ति मम गात्राणि माघमासे गवामिव। अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥६-११४-६०॥
kṛntanti mama gātrāṇi māghamāse gavāmiva। arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ ॥6-114-60॥
[कृन्तन्ति (kṛntanti) - cut; मम (mama) - my; गात्राणि (gātrāṇi) - limbs; माघमासे (māghamāse) - in the month of Magha; गवामिव (gavāmiva) - like cows; अर्जुनस्य (arjunasya) - of Arjuna; इमे (ime) - these; बाणा (bāṇā) - arrows; नेमे (neme) - not these; बाणाः (bāṇāḥ) - arrows; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi;]
(They cut my limbs like cows in the month of Magha. These are Arjuna's arrows, not Shikhandi's arrows.)
In the month of Magha, my limbs are being cut like those of cows. These arrows belong to Arjuna, not to Shikhandi.
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः। वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥६-११४-६१॥
sarve hyapi na me duḥkhaṃ kuryuranye narādhipāḥ। vīraṃ gaṇḍīvadhanvānamṛte jiṣṇuṃ kapidhvajam ॥6-114-61॥
[सर्वे (sarve) - all; हि (hi) - indeed; अपि (api) - also; न (na) - not; मे (me) - my; दुःखं (duḥkhaṃ) - sorrow; कुर्युः (kuryuḥ) - would cause; अन्ये (anye) - other; नराधिपाः (narādhipāḥ) - kings; वीरं (vīraṃ) - hero; गण्डीवधन्वानम् (gaṇḍīvadhanvānam) - the wielder of the Gandiva bow; ऋते (ṛte) - except; जिष्णुं (jiṣṇuṃ) - Arjuna; कपिध्वजम् (kapidhvajam) - with the monkey banner;]
(All indeed also not my sorrow would cause other kings, hero the wielder of the Gandiva bow except Arjuna with the monkey banner.)
None of the other kings would cause me sorrow, except for the heroic Arjuna, the wielder of the Gandiva bow, with the monkey banner.
इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम्। सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ॥६-११४-६२॥
iti bruvañśāntanavo didhakṣuriva pāṇḍavam। saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata ॥6-114-62॥
[इति (iti) - thus; ब्रुवन् (bruvan) - speaking; शान्तनवः (śāntanavaḥ) - son of Śantanu; दिधक्षुः (didhakṣuḥ) - desiring to burn; इव (iva) - as if; पाण्डवम् (pāṇḍavam) - Pāṇḍava; सविष्फुलिङ्गाम् (saviṣphuliṅgām) - with sparks; दीप्ताग्राम् (dīptāgrām) - with blazing tip; शक्तिम् (śaktim) - spear; चिक्षेप (cikṣepa) - hurled; भारत (bhārata) - O Bhārata;]
(Thus speaking, the son of Śantanu, desiring to burn the Pāṇḍava, hurled a spear with a blazing tip and sparks, O Bhārata.)
As he spoke, the son of Śantanu, in his desire to destroy the Pāṇḍava, threw a spear that blazed with sparks, O Bhārata.
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्। पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥६-११४-६३॥
tāmasya viśikhaiśchittvā tridhā tribhirapātayat। paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata ॥6-114-63॥
[तामस्य (tāmasya) - of his; विशिखैः (viśikhaiḥ) - with arrows; छित्त्वा (chittvā) - having cut; त्रिधा (tridhā) - into three parts; त्रिभिः (tribhiḥ) - with three; अपातयत् (apātayat) - he felled; पश्यताम् (paśyatām) - while watching; कुरुवीराणाम् (kuruvīrāṇām) - of the Kuru warriors; सर्वेषाम् (sarveṣām) - of all; तत्र (tatra) - there; भारत (bhārata) - O Bhārata;]
(He cut it into three parts with arrows and felled it with three, while all the Kuru warriors were watching there, O Bhārata.)
He skillfully divided it into three parts with his arrows and brought it down in front of all the Kuru warriors, O Bhārata.
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम्। खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ॥६-११४-६४॥
carmāthādatta gāṅgeyo jātarūpapariṣkṛtam। khaḍgaṃ cānyataraṃ prepsurmṛtyoragre jayāya vā ॥6-114-64॥
[चर्म (carma) - shield; अथ (atha) - then; आदत्त (ādatta) - took; गाङ्गेयः (gāṅgeyaḥ) - son of Ganga; जातरूप (jātarūpa) - gold; परिष्कृतम् (pariṣkṛtam) - adorned; खड्गम् (khaḍgam) - sword; च (ca) - and; अन्यतरम् (anyataram) - another; प्रेप्सुः (prepsuḥ) - desiring; मृत्युः (mṛtyuḥ) - death; अग्रे (agre) - in front; जयाय (jayāya) - for victory; वा (vā) - or;]
(Then the son of Ganga took a shield adorned with gold and another sword, desiring either death in front or victory.)
The son of Ganga then took a golden-adorned shield and another sword, seeking either death or victory in the face of battle.
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः। रथादनवरूढस्य तदद्भुतमिवाभवत् ॥६-११४-६५॥
tasya tacchatadhā carma vyadhamaddaṃśitātmanaḥ। rathādanavarūḍhasya tadadbhutamivābhavat ॥6-114-65॥
[तस्य (tasya) - his; तत् (tat) - that; शतधा (śatadhā) - into a hundred pieces; चर्म (carma) - armor; व्यधमत् (vyadhamat) - pierced; दंशित (daṃśita) - angry; आत्मनः (ātmanaḥ) - soul; रथात् (rathāt) - from the chariot; अनवरूढस्य (anavarūḍhasya) - not descended; तत् (tat) - that; अद्भुतम् (adbhutam) - wonderful; इव (iva) - as if; अभवत् (abhavat) - became;]
(His armor was pierced into a hundred pieces by the angry soul. It was as if a wonder happened to him who had not descended from the chariot.)
His armor was shattered into a hundred pieces by his own furious spirit. It seemed like a miracle to him, as he remained standing on the chariot.
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत्। अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि ॥६-११४-६६॥
vinadyoccaiḥ siṃha iva svānyanīkānyacodayat। abhidravata gāṅgeyaṃ māṃ vo'stu bhayamaṇvapi ॥6-114-66॥
[विनद्य (vinadya) - roaring; उच्चैः (uccaiḥ) - loudly; सिंहः (siṃhaḥ) - lion; इव (iva) - like; स्वानि (svāni) - his own; अनीकानि (anīkāni) - troops; अचोदयत् (acodayat) - urged; अभिद्रवत (abhidravata) - attack; गाङ्गेयं (gāṅgeyaṃ) - son of Ganga; माम् (mām) - me; वः (vaḥ) - your; अस्तु (astu) - let it be; भयम् (bhayam) - fear; अणु (aṇu) - small; अपि (api) - even;]
(Roaring loudly like a lion, he urged his own troops: "Attack the son of Ganga! Let there be no fear in you, not even a little.")
Roaring loudly like a lion, he urged his troops to attack Bhishma, the son of Ganga, saying, "Let there be no fear in you, not even a little."
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः। पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ॥६-११४-६७॥
atha te tomaraiḥ prāsairbāṇaughaiśca samantataḥ। paṭṭiśaiśca sanistriṁśairnānāpraharaṇaistathā ॥6-114-67॥
[अथ (atha) - then; ते (te) - they; तोमरैः (tomaraiḥ) - with spears; प्रासैः (prāsaiḥ) - with lances; बाणौघैः (bāṇaughaiḥ) - with showers of arrows; च (ca) - and; समन्ततः (samantataḥ) - all around; पट्टिशैः (paṭṭiśaiḥ) - with swords; च (ca) - and; सनिस्त्रिंशैः (sanistriṁśaiḥ) - with scimitars; नानाप्रहरणैः (nānāpraharaṇaiḥ) - with various weapons; तथा (tathā) - thus;]
(Then they, with spears, lances, showers of arrows all around, swords, scimitars, and various weapons, thus.)
Then they surrounded with spears, lances, showers of arrows, swords, scimitars, and various weapons from all sides.
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः। सिंहनादस्ततो घोरः पाण्डवानामजायत ॥६-११४-६८॥
vatsadantaiśca bhallaiśca tamekamabhidudruvuḥ। siṃhanādastato ghoraḥ pāṇḍavānāmajāyata ॥6-114-68॥
[वत्सदन्तैः (vatsadantaiḥ) - with calf-teeth; च (ca) - and; भल्लैः (bhallaiḥ) - with arrows; च (ca) - and; तम् (tam) - him; एकम् (ekam) - one; अभिदुद्रुवुः (abhidudruvuḥ) - rushed at; सिंहनादः (siṃhanādaḥ) - lion's roar; ततः (tataḥ) - then; घोरः (ghoraḥ) - terrible; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; अजायत (ajāyata) - arose;]
(With calf-teeth and arrows, they rushed at him alone. Then a terrible lion's roar arose from the Pandavas.)
The warriors, armed with calf-teeth and arrows, charged at him alone. Then, a dreadful lion's roar emerged from the Pandavas.
तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः। तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ॥६-११४-६९॥
tathaiva tava putrāśca rājanbhīṣmajayaiṣiṇaḥ। tamekamabhyavartanta siṃhanādāṃśca nedire ॥6-114-69॥
[तथैव (tathaiva) - in the same way; तव (tava) - your; पुत्राः (putrāḥ) - sons; च (ca) - and; राजन् (rājan) - O king; भीष्मजयैषिणः (bhīṣmajayaiṣiṇaḥ) - desiring Bhishma's victory; तम् (tam) - him; एकम् (ekam) - alone; अभ्यवर्तन्त (abhyavartanta) - advanced; सिंहनादान् (siṃhanādān) - lion-roars; च (ca) - and; नेदिरे (nedire) - made;]
(In the same way, your sons, O king, desiring Bhishma's victory, advanced towards him alone and made lion-roars.)
Similarly, your sons, O king, eager for Bhishma's victory, advanced towards him alone, roaring like lions.
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह। दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥६-११४-७०॥
tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha। daśame'ahani rājendra bhīṣmārjunasamāgame ॥6-114-70॥
[तत्र (tatra) - there; आसीत् (āsīt) - was; तुमुलं (tumulaṃ) - fierce; युद्धं (yuddhaṃ) - battle; तावकानां (tāvakānāṃ) - of your side; परैः (paraiḥ) - with the enemies; सह (saha) - together; दशमे (daśame) - on the tenth; अहनि (ahani) - day; राजेन्द्र (rājendra) - O king; भीष्म (bhīṣma) - Bhishma; अर्जुन (arjuna) - Arjuna; समागमे (samāgame) - in the encounter;]
(There was a fierce battle between your side and the enemies together on the tenth day, O king, in the encounter of Bhishma and Arjuna.)
On the tenth day, O King, a fierce battle took place between your forces and the enemies during the encounter between Bhishma and Arjuna.
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव। सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥६-११४-७१॥
āsīdgāṅga ivāvarto muhūrtamudadheriva। sainyānāṃ yudhyamānānāṃ nighnatāmitaretaram ॥6-114-71॥
[आसीत् (āsīt) - was; गाङ्गः (gāṅgaḥ) - Ganges; इव (iva) - like; आवर्तः (āvartaḥ) - whirlpool; मुहूर्तम् (muhūrtam) - for a moment; उदधेः (udadheḥ) - of the ocean; इव (iva) - like; सैन्यानाम् (sainyānām) - of the armies; युध्यमानानाम् (yudhyamānānām) - fighting; निघ्नताम् (nighnatām) - killing; इतरेतरम् (itaretaram) - each other;]
(There was a whirlpool like the Ganges, for a moment like the ocean, of the armies fighting, killing each other.)
For a moment, the armies clashed like a whirlpool in the Ganges, resembling the ocean, as they fought and killed each other.
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत्। समं च विषमं चैव न प्राज्ञायत किञ्चन ॥६-११४-७२॥
agamyarūpā pṛthivī śoṇitāktā tadābhavat। samaṃ ca viṣamaṃ caiva na prājñāyata kiñcana ॥6-114-72॥
[अगम्यरूपा (agamyarūpā) - incomprehensible form; पृथिवी (pṛthivī) - earth; शोणिताक्ता (śoṇitāktā) - blood-stained; तदा (tadā) - then; अभवत् (abhavat) - became; समम् (samam) - level; च (ca) - and; विषमम् (viṣamam) - uneven; च (ca) - and; एव (eva) - indeed; न (na) - not; प्राज्ञायत (prājñāyata) - was perceived; किञ्चन (kiñcana) - anything;]
(The earth, in an incomprehensible form, became blood-stained. Neither level nor uneven was perceived at all.)
The earth took on an incomprehensible form, stained with blood. Nothing, whether level or uneven, could be perceived at all.
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि। अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥६-११४-७३॥
yodhānāmayutaṃ hatvā tasminsa daśame'hani। atiṣṭhadāhave bhīṣmo bhidyamāneṣu marmasu ॥6-114-73॥
[योधानाम् (yodhānām) - of warriors; अयुतम् (ayutam) - ten thousand; हत्वा (hatvā) - having killed; तस्मिन् (tasmin) - in that; दशमे (daśame) - tenth; अहनि (ahani) - day; अतिष्ठत् (atiṣṭhat) - stood; आहवे (āhave) - in battle; भीष्मः (bhīṣmaḥ) - Bhishma; भिद्यमानेषु (bhidyamāneṣu) - being pierced; मर्मसु (marmasu) - vital points;]
(Having killed ten thousand warriors on that tenth day, Bhishma stood in battle, being pierced in vital points.)
On the tenth day, after slaying ten thousand warriors, Bhishma stood firm in the battle, even as his vital points were being pierced.
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः। मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥६-११४-७४॥
tataḥ senāmukhe tasminsthitaḥ pārtho dhanañjayaḥ। madhyena kurusainyānāṃ drāvayāmāsa vāhinīm ॥6-114-74॥
[ततः (tataḥ) - then; सेनामुखे (senāmukhe) - at the front of the army; तस्मिन् (tasmin) - there; स्थितः (sthitaḥ) - standing; पार्थः (pārthaḥ) - son of Pritha; धनञ्जयः (dhanañjayaḥ) - Dhananjaya; मध्येन (madhyena) - through the middle; कुरुसैन्यानाम् (kurusainyānām) - of the Kuru armies; द्रावयामास (drāvayāmāsa) - drove away; वाहिनीम् (vāhinīm) - the forces;]
(Then, standing at the front of the army, Partha Dhananjaya drove away the forces through the middle of the Kuru armies.)
Then, Arjuna, standing at the forefront of the army, dispersed the forces through the center of the Kuru armies.
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्। पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ॥६-११४-७५॥
vayaṁ śvetahayādbhītāḥ kuntīputrāddhanañjayāt। pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt ॥6-114-75॥
[वयम् (vayam) - we; श्वेतहयात् (śvetahayāt) - from the white-horsed; भीताः (bhītāḥ) - afraid; कुन्तीपुत्रात् (kuntīputrāt) - from Kunti's son; धनञ्जयात् (dhanañjayāt) - from Dhananjaya; पीड्यमानाः (pīḍyamānāḥ) - being tormented; शितैः (śitaiḥ) - by sharp; शस्त्रैः (śastraiḥ) - weapons; प्रद्रवाम (pradravāma) - we fled; महारणात् (mahāraṇāt) - from the great battle;]
(We, afraid of the white-horsed, from Kunti's son Dhananjaya, being tormented by sharp weapons, fled from the great battle.)
We were terrified by Arjuna, the son of Kunti, who rides the white horse, and being oppressed by his sharp weapons, we fled from the great battle.
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥६-११४-७६॥
sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ। abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ ॥6-114-76॥
[सौवीराः (sauvīrāḥ) - people of Sauvīra; कितवाः (kitavāḥ) - gamblers; प्राच्याः (prācyāḥ) - easterners; प्रतीच्य (pratīcya) - western; उदीच्य (udīcya) - northern; मालवाः (mālavāḥ) - people of Mālava; अभीषाहाः (abhīṣāhāḥ) - fearless ones; शूरसेनाः (śūrasenāḥ) - people of Śūrasena; शिबयः (śibayaḥ) - people of Śibi; अथ (atha) - and; वसातयः (vasātayaḥ) - people of Vasāti;]
(The people of Sauvīra, gamblers, easterners, westerners, northerners, people of Mālava, fearless ones, people of Śūrasena, people of Śibi, and people of Vasāti.)
The verse lists various groups of people, including the Sauvīras, gamblers, easterners, westerners, northerners, Mālavas, fearless ones, Śūrasenas, Śibis, and Vasātis.
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह। द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ॥ सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ॥६-११४-७७॥
śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha। dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ ॥ saṅgrāme na jahurbhīṣmaṃ yudhyamānaṃ kirīṭinā ॥6-114-77॥
[शाल्वाश्रयाः (śālvāśrayāḥ) - those dwelling in Śālva; त्रिगर्ताः (trigartāḥ) - Trigartas; च (ca) - and; अम्बष्ठाः (ambaṣṭhāḥ) - Ambashṭhas; केकयैः (kekayaiḥ) - with Kekayas; सह (saha) - together; द्वादश (dvādaśa) - twelve; एते (ete) - these; जनपदाः (janapadāḥ) - nations; शरार्ता (śarārtā) - afflicted by arrows; व्रणपीडिताः (vraṇapīḍitāḥ) - wounded; सङ्ग्रामे (saṅgrāme) - in battle; न (na) - not; जहुः (jahuḥ) - abandoned; भीष्मं (bhīṣmaṃ) - Bhishma; युध्यमानं (yudhyamānaṃ) - fighting; किरीटिना (kirīṭinā) - with Arjuna;]
(Those dwelling in Śālva, Trigartas, Ambashṭhas, together with Kekayas, these twelve nations, afflicted by arrows and wounded, did not abandon Bhishma fighting with Arjuna in battle.)
The twelve nations, including those dwelling in Śālva, Trigartas, and Ambashṭhas, along with the Kekayas, though afflicted by arrows and wounded, did not abandon Bhishma as he fought with Arjuna in the battle.
ततस्तमेकं बहवः परिवार्य समन्ततः। परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ॥६-११४-७८॥
tatastamekaṃ bahavaḥ parivārya samantataḥ। parikālya kurūnsarvāñśaravarṣairavākiran ॥6-114-78॥
[ततः (tataḥ) - then; तम् (tam) - him; एकम् (ekam) - one; बहवः (bahavaḥ) - many; परिवार्य (parivārya) - surrounding; समन्ततः (samantataḥ) - all around; परिकाल्य (parikālya) - attacking; कुरून् (kurūn) - Kurus; सर्वान् (sarvān) - all; शरवर्षैः (śaravarṣaiḥ) - with arrow showers; अवाकिरन् (avākiran) - covered;]
(Then many surrounded him from all sides, attacking all the Kurus with showers of arrows, covered them.)
Then many warriors surrounded him from all sides and attacked all the Kurus with showers of arrows, covering them completely.
निपातयत गृह्णीत विध्यताथ च कर्षत। इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥६-११४-७९॥
nipātayata gṛhṇīta vidhyatātha ca karṣata। ityāsīttumulaḥ śabdo rājanbhīṣmarathaṃ prati ॥6-114-79॥
[निपातयत (nipātayata) - strike down; गृह्णीत (gṛhṇīta) - seize; विध्यत (vidhyata) - pierce; अथ (atha) - then; च (ca) - and; कर्षत (karṣata) - drag; इति (iti) - thus; आसीत् (āsīt) - there was; तुमुलः (tumulaḥ) - a tumultuous; शब्दः (śabdaḥ) - sound; राजन् (rājan) - O king; भीष्मरथं (bhīṣmarathaṃ) - towards Bhishma's chariot; प्रति (prati) - towards;]
(Strike down, seize, pierce, then drag. Thus there was a tumultuous sound, O king, towards Bhishma's chariot.)
There was a loud and chaotic noise as the warriors shouted to strike down, seize, pierce, and drag towards Bhishma's chariot, O king.
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः। न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ॥६-११४-८०॥
abhihatya śaraughais taṃ śataśo'tha sahasraśaḥ। na tasyāsīd anirbhinnam gātreṣv aṅgulamātrakam ॥6-114-80॥
[अभिहत्य (abhihatya) - having struck; शरौघैः (śaraughaiḥ) - with showers of arrows; तम् (tam) - him; शतशः (śataśaḥ) - hundreds; अथ (atha) - then; सहस्रशः (sahasraśaḥ) - thousands; न (na) - not; तस्य (tasya) - his; आसीत् (āsīt) - was; अनिर्भिन्नम् (anirbhinnam) - unpierced; गात्रेषु (gātreṣu) - on the limbs; अङ्गुलमात्रकम् (aṅgulamātrakam) - even a finger's breadth;]
(Having struck him with showers of arrows in hundreds and thousands, there was not even a finger's breadth on his limbs that was unpierced.)
After being struck by countless showers of arrows, there wasn't a single spot on his body, even as small as a finger's breadth, that remained unpierced.
एवं विभो तव पिता शरैर्विशकलीकृतः। शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् ॥ किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ॥६-११४-८१॥
evaṃ vibho tava pitā śarairviśakalīkṛtaḥ। śitāgraiḥ phalgunenājau prākṣirāḥ prāpatadrathāt ॥ kiñciccheṣe dinakare putrāṇāṃ tava paśyatām ॥6-114-81॥
[एवम् (evam) - thus; विभो (vibho) - O lord; तव (tava) - your; पिता (pitā) - father; शरैः (śaraiḥ) - by arrows; विशकलीकृतः (viśakalīkṛtaḥ) - torn apart; शिताग्रैः (śitāgraiḥ) - sharp-pointed; फल्गुनेन (phalgunena) - by Phalguna; अजौ (ajau) - in battle; प्राक्षिराः (prākṣirāḥ) - fell; प्रापतत् (prāpatat) - fell down; रथात् (rathāt) - from the chariot; किञ्चित् (kiñcit) - a little; शेषे (śeṣe) - remained; दिनकरे (dinakare) - sun; पुत्राणाम् (putrāṇām) - of sons; तव (tava) - your; पश्यताम् (paśyatām) - while watching;]
(Thus, O lord, your father was torn apart by arrows. By the sharp-pointed arrows of Phalguna in battle, he fell down from the chariot. A little remained of the sun while your sons were watching.)
Thus, O lord, your father was torn apart by the sharp-pointed arrows of Phalguna in battle and fell from the chariot. While your sons were watching, a little of the sun remained.
हा हेति दिवि देवानां पार्थिवानां च सर्वशः। पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः ॥६-११४-८२॥
hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ। patamāne rathādbhīṣme babhūva sumahānasvanaḥ ॥6-114-82॥
[हा (hā) - alas; हेति (heti) - like; दिवि (divi) - in heaven; देवानां (devānāṃ) - of the gods; पार्थिवानां (pārthivānāṃ) - of the kings; च (ca) - and; सर्वशः (sarvaśaḥ) - everywhere; पतमाने (patamāne) - falling; रथात् (rathāt) - from the chariot; भीष्मे (bhīṣme) - Bhishma; बभूव (babhūva) - there was; सुमहान् (sumahān) - a great; स्वनः (svanaḥ) - sound;]
(Alas, like in heaven, of the gods and of the kings everywhere, as Bhishma was falling from the chariot, there was a great sound.)
As Bhishma fell from his chariot, there was a great sound everywhere, like the lamentations of gods and kings in heaven.
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम्। सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ॥६-११४-८३॥
taṁ patantam abhiprekṣya mahātmānaṁ pitāmaham। saha bhīṣmeṇa sarveṣāṁ prāpatan hṛdayāni naḥ ॥6-114-83॥
[तं (taṁ) - that; पतन्तम् (patantam) - falling; अभिप्रेक्ष्य (abhiprekṣya) - having seen; महात्मानं (mahātmānam) - great soul; पितामहम् (pitāmaham) - grandfather; सह (saha) - with; भीष्मेण (bhīṣmeṇa) - Bhishma; सर्वेषां (sarveṣāṁ) - of all; प्रापतत् (prāpatan) - fell; हृदयानि (hṛdayāni) - hearts; नः (naḥ) - our;]
(Having seen that great soul, the grandfather, falling, along with Bhishma, the hearts of all of us fell.)
Seeing the great soul, our grandfather, falling along with Bhishma, all our hearts sank.
स पपात महाबाहुर्वसुधामनुनादयन्। इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ॥ धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः ॥६-११४-८४॥
sa papāta mahābāhurvasudhāmanunādayan। indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām ॥ dharaṇīṃ nāspṛśaccāpi śarasaṅghaiḥ samācitaḥ ॥6-114-84॥
[स (sa) - he; पपात (papāta) - fell; महाबाहुः (mahābāhuḥ) - mighty-armed; वसुधाम् (vasudhām) - earth; अनुनादयन् (anunādayan) - resounding; इन्द्रध्वजः (indradhvajaḥ) - Indra's banner; इव (iva) - like; उत्सृष्टः (utsṛṣṭaḥ) - released; केतुः (ketuḥ) - flag; सर्वधनुष्मताम् (sarvadhanuṣmatām) - of all archers; धरणीं (dharaṇīm) - earth; न (na) - not; अस्पृशत् (aspṛśat) - touched; च (ca) - and; अपि (api) - also; शरसङ्घैः (śarasaṅghaiḥ) - with a multitude of arrows; समाचितः (samācitaḥ) - covered;]
(He, the mighty-armed, fell resounding on the earth, like Indra's banner released, the flag of all archers. He did not touch the earth, also being covered with a multitude of arrows.)
The mighty-armed warrior fell to the ground with a resounding crash, like the banner of Indra released, symbolizing the flag of all archers. However, he did not touch the earth, as he was covered with a multitude of arrows.
शरतल्पे महेष्वासं शयानं पुरुषर्षभम्। रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥६-११४-८५॥
śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham। rathātprapatitaṃ cainaṃ divyo bhāvaḥ samāviśat ॥6-114-85॥
[शरतल्पे (śaratalpe) - on the bed of arrows; महेष्वासं (maheṣvāsaṃ) - great archer; शयानं (śayānaṃ) - lying; पुरुषर्षभम् (puruṣarṣabham) - bull among men; रथात् (rathāt) - from the chariot; प्रपतितं (prapatitaṃ) - fallen; च (ca) - and; एनं (enaṃ) - him; दिव्यः (divyaḥ) - divine; भावः (bhāvaḥ) - state; समाविशत् (samāviśat) - entered;]
(On the bed of arrows, the great archer, lying as the bull among men, fallen from the chariot, and him, a divine state entered.)
As he lay on the bed of arrows, the great archer, a bull among men, having fallen from his chariot, was enveloped by a divine state.
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी। पतन्स ददृशे चापि खर्वितं च दिवाकरम् ॥६-११४-८६॥
abhyavarṣata parjanyaḥ prākampata ca medinī। patansa dadṛśe cāpi kharvitaṃ ca divākaram ॥6-114-86॥
[अभ्यवर्षत (abhyavarṣata) - rained; पर्जन्यः (parjanyaḥ) - cloud; प्राकम्पत (prākampata) - trembled; च (ca) - and; मेदिनी (medinī) - earth; पतन्स (patansa) - falling; ददृशे (dadṛśe) - was seen; च (ca) - and; अपि (api) - also; खर्वितं (kharvitaṃ) - obscured; च (ca) - and; दिवाकरम् (divākaram) - sun;]
(The cloud rained, and the earth trembled. Falling, the sun was also seen obscured.)
The cloud poured rain, causing the earth to tremble. As it fell, the sun appeared to be obscured.
सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत। अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ॥६-११४-८७॥
sañjñāṃ caivālabhadvīraḥ kālaṃ sañcintya bhārata। antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ ॥6-114-87॥
[सञ्ज्ञाम् (sañjñām) - consciousness; च (ca) - and; एव (eva) - indeed; अलभत् (alabhata) - obtained; वीरः (vīraḥ) - the hero; कालम् (kālam) - time; सञ्चिन्त्य (sañcintya) - having considered; भारत (bhārata) - O Bharata; अन्तरिक्षे (antarikṣe) - in the sky; च (ca) - and; शुश्राव (śuśrāva) - heard; दिव्याम् (divyām) - divine; वाचम् (vācam) - voice; समन्ततः (samantataḥ) - from all sides;]
(The hero indeed obtained consciousness, having considered the time, O Bharata. And in the sky, he heard a divine voice from all sides.)
The hero, having contemplated the time, regained consciousness, O Bharata, and heard a divine voice from all directions in the sky.
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः। कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ॥६-११४-८८॥
kathaṁ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṁ varaḥ। kālaṁ kartā naravyāghraḥ samprāpte dakṣiṇāyane ॥6-114-88॥
[कथं (kathaṁ) - how; महात्मा (mahātmā) - great soul; गाङ्गेयः (gāṅgeyaḥ) - son of Ganga; सर्वशस्त्रभृतां (sarvaśastrabhṛtāṁ) - of all weapon bearers; वरः (varaḥ) - best; कालं (kālaṁ) - time; कर्ता (kartā) - doer; नरव्याघ्रः (naravyāghraḥ) - tiger among men; सम्प्राप्ते (samprāpte) - upon arrival; दक्षिणायने (dakṣiṇāyane) - southern solstice;]
(How did the great soul, son of Ganga, the best of all weapon bearers, the doer, the tiger among men, act when the southern solstice arrived?)
How did the noble Bhishma, son of Ganga and the greatest of warriors, choose to act as the southern solstice approached?
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्। धारयामास च प्राणान्पतितोऽपि हि भूतले ॥ उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः ॥६-११४-८९॥
sthito'smīti ca gāṅgeyastacchrutvā vākyamabravīt। dhārayāmāsa ca prāṇānpatito'pi hi bhūtale ॥ uttarāyaṇamanvicchanbhīṣmaḥ kurupitāmahaḥ ॥6-114-89॥
[स्थितः (sthitaḥ) - standing; अस्मि (asmi) - I am; इति (iti) - thus; च (ca) - and; गाङ्गेयः (gāṅgeyaḥ) - son of Ganga; तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - said; धारयामास (dhārayāmāsa) - held; च (ca) - and; प्राणान् (prāṇān) - breaths; पतितः (patitaḥ) - fallen; अपि (api) - even; हि (hi) - indeed; भूतले (bhūtale) - on the ground; उत्तरायणम् (uttarāyaṇam) - northern solstice; अन्विच्छन् (anvicchan) - seeking; भीष्मः (bhīṣmaḥ) - Bhishma; कुरु-पितामहः (kuru-pitāmahaḥ) - the grandsire of the Kurus;]
(Standing, I am, thus, and the son of Ganga, having heard that, said the words. Held and breaths, fallen even indeed on the ground, seeking the northern solstice, Bhishma, the grandsire of the Kurus.)
Bhishma, the son of Ganga, after hearing those words, said, "I am standing." Even though he had fallen on the ground, he held his breaths, seeking the northern solstice. Bhishma, the grandsire of the Kurus, awaited the Uttarayana.
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता। महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ॥६-११४-९०॥
tasya tanmatamājñāya gaṅgā himavataḥ sutā। maharṣīnaṃhasarūpeṇa preṣayāmāsa tatra vai ॥6-114-90॥
[तस्य (tasya) - his; तन्मतम् (tanmatam) - that opinion; आज्ञाय (ājñāya) - having understood; गङ्गा (gaṅgā) - Ganga; हिमवतः (himavataḥ) - of Himavat; सुता (sutā) - daughter; महर्षीन् (maharṣīn) - great sages; हंसरूपेण (haṃsarūpeṇa) - in the form of a swan; प्रेषयामास (preṣayāmāsa) - sent; तत्र (tatra) - there; वै (vai) - indeed;]
(Having understood his opinion, Ganga, the daughter of Himavat, indeed sent the great sages there in the form of a swan.)
Understanding his intention, Ganga, the daughter of Himavat, sent the great sages there in the form of a swan.
ततः सम्पातिनो हंसास्त्वरिता मानसौकसः। आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ॥ यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥६-११४-९१॥
tataḥ sampātino haṃsāstvaritā mānasaukasaḥ। ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham ॥ yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ ॥6-114-91॥
[ततः (tataḥ) - then; सम्पातिनः (sampātinaḥ) - flying together; हंसाः (haṃsāḥ) - swans; त्वरिताः (tvaritāḥ) - swift; मानसौकसः (mānasaukasaḥ) - inhabitants of Lake Manasa; आजग्मुः (ājagmuḥ) - arrived; सहिताः (sahitāḥ) - together; द्रष्टुम् (draṣṭum) - to see; भीष्मम् (bhīṣmam) - Bhishma; कुरुपितामहम् (kurupitāmaham) - the grandsire of the Kurus; यत्र (yatra) - where; शेते (śete) - lies; नरश्रेष्ठः (naraśreṣṭhaḥ) - the best of men; शरतल्पे (śaratalpe) - on the bed of arrows; पितामहः (pitāmahaḥ) - the grandsire;]
(Then the swans, flying together, swift inhabitants of Lake Manasa, arrived together to see Bhishma, the grandsire of the Kurus, where the best of men lies on the bed of arrows, the grandsire.)
Then the swans from Lake Manasa, flying swiftly together, came to see Bhishma, the grandsire of the Kurus, who lay on the bed of arrows, the revered elder.
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः। अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ॥६-११४-९२॥
te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ। apaśyañśaratalpasthaṃ bhīṣmaṃ kurupitāmaham ॥6-114-92॥
[ते (te) - they; तु (tu) - but; भीष्मं (bhīṣmaṃ) - Bhishma; समासाद्य (samāsādya) - having approached; मुनयः (munayaḥ) - sages; हंसरूपिणः (haṃsarūpiṇaḥ) - in the form of swans; अपश्यन् (apaśyan) - saw; शरतल्पस्थं (śaratalpasthaṃ) - lying on the bed of arrows; भीष्मं (bhīṣmaṃ) - Bhishma; कुरुपितामहम् (kurupitāmaham) - the grandsire of the Kurus;]
(They, but having approached Bhishma, the sages in the form of swans saw Bhishma lying on the bed of arrows, the grandsire of the Kurus.)
The sages, taking the form of swans, approached Bhishma and saw him lying on his bed of arrows, the revered grandsire of the Kuru dynasty.
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्। गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥६-११४-९३॥
te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam। gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram ॥6-114-93॥
[ते (te) - they; तं (tam) - him; दृष्ट्वा (dṛṣṭvā) - having seen; महात्मानं (mahātmānam) - great soul; कृत्वा (kṛtvā) - having done; च (ca) - and; अपि (api) - also; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; गाङ्गेयं (gāṅgeyam) - son of Ganga; भरतश्रेष्ठं (bharataśreṣṭham) - best of the Bharatas; दक्षिणेन (dakṣiṇena) - by the south; च (ca) - and; भास्करम् (bhāskaram) - sun;]
(They, having seen that great soul and having performed circumambulation, the son of Ganga, the best of the Bharatas, by the south and the sun.)
They saw the great soul, performed circumambulation, and honored the son of Ganga, the best of the Bharatas, by facing south and the sun.
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः। भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ॥६-११४-९४॥
itaretaramāmantrya prāhustatra manīṣiṇaḥ। bhīṣma eva mahātmā sansaṃsthātā dakṣiṇāyane ॥6-114-94॥
[इतरेतरम् (itaretaram) - one another; आमन्त्र्य (āmantrya) - addressing; प्राहुः (prāhuḥ) - said; तत्र (tatra) - there; मनीषिणः (manīṣiṇaḥ) - the wise ones; भीष्मः (bhīṣmaḥ) - Bhishma; एव (eva) - indeed; महात्मा (mahātmā) - great soul; सन् (san) - being; संस्थाता (saṃsthātā) - the one who departs; दक्षिणायने (dakṣiṇāyane) - during the southern solstice;]
(Addressing one another, the wise ones there said: Bhishma, indeed, being a great soul, departs during the southern solstice.)
The wise ones, addressing each other, said there that Bhishma, being a great soul, would depart during the southern solstice.
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम्। सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥६-११४-९५॥
ityuktvā prasthitānhaṁsāndakṣiṇāmabhito diśam। samprekṣya vai mahābuddhiścintayitvā ca bhārata ॥6-114-95॥
[इति (iti) - thus; उक्त्वा (uktvā) - having spoken; प्रस्थितान् (prasthitān) - departed; हंसान् (haṁsān) - swans; दक्षिणाम् (dakṣiṇām) - south; अभितः (abhitaḥ) - towards; दिशम् (diśam) - direction; सम्प्रेक्ष्य (samprekṣya) - having observed; वै (vai) - indeed; महाबुद्धिः (mahābuddhiḥ) - great wisdom; चिन्तयित्वा (cintayitvā) - having thought; च (ca) - and; भारत (bhārata) - O Bhārata;]
(Thus, having spoken, the swans departed towards the southern direction. Having observed, indeed, with great wisdom and having thought, O Bhārata.)
Having spoken thus, the swans set out towards the south. Observing with great wisdom, he contemplated, O Bhārata.
तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन। दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ॥६-११४-९६॥
tān abravīt śāntanavo nāhaṃ gantā kathaṃcana। dakṣiṇāvṛtta āditye etan me manasi sthitam ॥6-114-96॥
[तान् (tān) - to them; अब्रवीत् (abravīt) - said; शान्तनवः (śāntanavaḥ) - son of Śantanu; न (na) - not; अहम् (aham) - I; गन्ता (gantā) - will go; कथञ्चन (kathaṃcana) - in any way; दक्षिणावृत्ते (dakṣiṇāvṛtte) - when turned south; आदित्ये (āditye) - the sun; एतत् (etat) - this; मे (me) - in my; मनसि (manasi) - mind; स्थितम् (sthitam) - is fixed;]
(To them, the son of Śantanu said, "I will not go in any way when the sun turns south; this is fixed in my mind.")
The son of Śantanu declared to them that he would not depart under any circumstances when the sun turns south; this decision was firmly set in his mind.
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम्। उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ॥६-११४-९७॥
gamiṣyāmi svakaṃ sthānam āsīd yan me purātanam। udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ ॥6-114-97॥
[गमिष्यामि (gamiṣyāmi) - I will go; स्वकम् (svakam) - own; स्थानम् (sthānam) - place; आसीत् (āsīt) - was; यत् (yat) - which; मे (me) - my; पुरातनम् (purātanam) - ancient; उदगावृत्ते (udagāvṛtte) - when turned north; आदित्ये (āditye) - sun; हंसाः (haṃsāḥ) - swans; सत्यं (satyaṃ) - truth; ब्रवीमि (bravīmi) - I speak; वः (vaḥ) - to you;]
(I will go to my own place which was ancient when the sun turns north. Swans, I speak the truth to you.)
I will return to my ancient abode when the sun turns north. I speak the truth to you, O swans.
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया। ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ॥ तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ॥६-११४-९८॥
dhārayiṣyāmyahaṃ prāṇānuttarāyaṇakāṅkṣayā। aiśvaryabhūtaḥ prāṇānāmutsarge niyato hyaham ॥ tasmātprāṇāndhārayiṣye mumūrṣurudagayane ॥6-114-98॥
[धारयिष्यामि (dhārayiṣyāmi) - I will hold; अहम् (aham) - I; प्राणान् (prāṇān) - life forces; उत्तरायणकाङ्क्षया (uttarāyaṇakāṅkṣayā) - with a desire for the northern course; ऐश्वर्यभूतः (aiśvaryabhūtaḥ) - embodied with power; प्राणानाम् (prāṇānām) - of life forces; उत्सर्गे (utsarge) - in the release; नियतः (niyataḥ) - determined; हि (hi) - indeed; अहम् (aham) - I; तस्मात् (tasmāt) - therefore; प्राणान् (prāṇān) - life forces; धारयिष्ये (dhārayiṣye) - I will hold; मुमूर्षुः (mumūrṣuḥ) - desiring to die; उदगायने (udagayane) - in the northern course;]
(I will hold my life forces with a desire for the northern course. Embodied with power, I am indeed determined in the release of life forces. Therefore, I will hold my life forces, desiring to die in the northern course.)
I will sustain my life forces with the hope of the northern course. Being endowed with power, I am indeed resolute in the release of life forces. Hence, I will maintain my life forces, wishing to pass away during the northern course.
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना। छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ॥६-११४-९९॥
yaśca datto varo mahyaṃ pitrā tena mahātmanā। chandato mṛtyurityevaṃ tasya cāstu varastathā ॥6-114-99॥
[यः (yaḥ) - who; च (ca) - and; दत्तः (dattaḥ) - given; वरः (varaḥ) - boon; मह्यम् (mahyaṃ) - to me; पित्रा (pitrā) - by father; तेन (tena) - by that; महात्मना (mahātmanā) - great soul; छन्दतः (chandataḥ) - at will; मृत्युः (mṛtyuḥ) - death; इति (iti) - thus; एवम् (evam) - so; तस्य (tasya) - his; च (ca) - and; अस्तु (astu) - let it be; वरः (varaḥ) - boon; तथा (tathā) - so;]
(The boon given to me by my father, the great soul, is that death will be at will. Thus, let his boon be so.)
The boon granted to me by my father, the noble soul, is that I can choose the time of my death. Thus, let this boon be fulfilled as such.
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति। इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ॥६-११४-१००॥
dhārayiṣye tataḥ prāṇānutsarge niyate sati। ityuktvā tāṃstadā haṃsānaśeta śaratalpagaḥ ॥6-114-100॥
[धारयिष्ये (dhārayiṣye) - I will hold; ततः (tataḥ) - then; प्राणानुत्सर्गे (prāṇānutsarge) - at the time of leaving the body; नियते (niyate) - controlled; सति (sati) - being; इति (iti) - thus; उक्त्वा (uktvā) - having said; ताम् (tām) - them; तदा (tadā) - then; हंसान् (haṃsān) - swans; अशेत (aśeta) - lay down; शरतल्पगः (śaratalpagaḥ) - on the bed of arrows;]
(I will hold then, at the time of leaving the body, being controlled. Having said thus to them, then the one on the bed of arrows lay down the swans.)
Bhishma, lying on the bed of arrows, declared that he would hold his life force until the right time, and then lay down the swans, symbolizing his readiness to depart from the world.
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि। पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥६-११४-१०१॥
evaṁ kurūṇāṁ patite śṛṅge bhīṣme mahaujasi। pāṇḍavāḥ sṛñjayāścaiva siṁhanādaṁ pracakrire ॥6-114-101॥
[एवं (evaṁ) - thus; कुरूणां (kurūṇāṁ) - of the Kurus; पतिते (patite) - fallen; शृङ्गे (śṛṅge) - peak; भीष्मे (bhīṣme) - Bhishma; महौजसि (mahaujasi) - mighty; पाण्डवाः (pāṇḍavāḥ) - Pandavas; सृञ्जयाः (sṛñjayāḥ) - Srinjayas; च (ca) - and; एव (eva) - indeed; सिंहनादं (siṁhanādaṁ) - lion's roar; प्रचक्रिरे (pracakrire) - made;]
(Thus, when the peak of the Kurus, mighty Bhishma, had fallen, the Pandavas and the Srinjayas indeed made a lion's roar.)
When the mighty Bhishma, the pinnacle of the Kurus, fell, the Pandavas and the Srinjayas roared like lions in triumph.
तस्मिन्हते महासत्त्वे भरतानाममध्यमे। न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ॥ संमोहश्चैव तुमुलः कुरूणामभवत्तदा ॥६-११४-१०२॥
tasmin hate mahāsattve bharatānām amadhyame। na kiñcit pratyapadyanta putrās te bharatarṣabha॥ saṃmohaś caiva tumulaḥ kurūṇām abhavat tadā॥6-114-102॥
[तस्मिन् (tasmin) - in that; हते (hate) - slain; महासत्त्वे (mahāsattve) - great being; भरतानाम् (bharatānām) - of the Bharatas; अमध्यमे (amadhyame) - the middle; न (na) - not; किञ्चित् (kiñcit) - anything; प्रत्यपद्यन्त (pratyapadyanta) - obtained; पुत्राः (putrāḥ) - sons; ते (te) - those; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; संमोहः (saṃmohaḥ) - confusion; च (ca) - and; एव (eva) - indeed; तुमुलः (tumulaḥ) - uproar; कुरूणाम् (kurūṇām) - of the Kurus; अभवत् (abhavat) - became; तदा (tadā) - then;]
(In that slain great being, the middle of the Bharatas, not anything obtained those sons, O best of the Bharatas. Confusion and indeed uproar of the Kurus became then.)
When that great being, the middle of the Bharatas, was slain, the sons, O best of the Bharatas, did not obtain anything. Then, confusion and uproar indeed arose among the Kurus.
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः। विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥६-११४-१०३॥
nṛpā duryodhanamukhā niḥśvasya rurudustataḥ। viṣādācca ciraṃ kālamatiṣṭhanvigatendriyāḥ ॥6-114-103॥
[नृपाः (nṛpāḥ) - kings; दुर्योधनमुखाः (duryodhanamukhāḥ) - headed by Duryodhana; निःश्वस्य (niḥśvasya) - sighing; रुरुदुः (ruruduḥ) - cried; ततः (tataḥ) - then; विषादात् (viṣādāt) - due to despair; च (ca) - and; चिरम् (ciram) - for a long time; कालम् (kālam) - time; अतिष्ठन् (atiṣṭhan) - remained; विगत (vigata) - devoid of; इन्द्रियाः (indriyāḥ) - senses;]
(The kings, headed by Duryodhana, sighed and cried then. Due to despair, they remained devoid of senses for a long time.)
The kings, led by Duryodhana, sighed and wept. In their despair, they stood senseless for a long time.
दध्युश्चैव महाराज न युद्धे दधिरे मनः। ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥६-११४-१०४॥
dadhyuścaiva mahārāja na yuddhe dadhire manaḥ। ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān ॥6-114-104॥
[दध्युः (dadhyuḥ) - thought; च (ca) - and; एव (eva) - indeed; महाराज (mahārāja) - O great king; न (na) - not; युद्धे (yuddhe) - in battle; दधिरे (dadhire) - fixed; मनः (manaḥ) - mind; ऊरुग्राहगृहीताः (ūrugrāhagṛhītāḥ) - seized by great fear; च (ca) - and; न (na) - not; अभ्यधावन्त (abhyadhāvanta) - approached; पाण्डवान् (pāṇḍavān) - the Pandavas;]
(They thought, O great king, not to fix their mind in battle, and seized by great fear, they did not approach the Pandavas.)
The warriors, overwhelmed by fear, decided not to engage in battle and refrained from confronting the Pandavas, O great king.
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि। अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ॥६-११४-१०५॥
avadhye śantanoḥ putre hate bhīṣme mahaujasi। abhāvaḥ sumahānrājankurūnāgādatandritaḥ ॥6-114-105॥
[अवध्ये (avadhye) - in the invincible; शन्तनोः (śantanoḥ) - of Śantanu; पुत्रे (putre) - son; हते (hate) - slain; भीष्मे (bhīṣme) - Bhīṣma; महौजसि (mahaujasi) - of great energy; अभावः (abhāvaḥ) - absence; सुमहान् (sumahān) - very great; राजन् (rājan) - O king; कुरून् (kurūn) - Kurus; अगात् (agāt) - came; अतन्द्रितः (atandritaḥ) - untiring;]
(In the invincible son of Śantanu, Bhīṣma of great energy, being slain, a very great absence, O king, came upon the Kurus untiringly.)
When the invincible Bhīṣma, the son of Śantanu and of great energy, was slain, a profound absence descended upon the Kurus, O king, with relentless force.
हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः। कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥६-११४-१०६॥
hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ। kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā ॥6-114-106॥
[हत (hata) - killed; प्रवीराः (pravīrāḥ) - heroes; च (ca) - and; वयम् (vayam) - we; निकृत्ताः (nikṛttāḥ) - cut down; च (ca) - and; शितैः (śitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; कर्तव्यम् (kartavyam) - duty; न (na) - not; अभिजानीमः (abhijānīmaḥ) - we know; निर्जिताः (nirjitāḥ) - defeated; सव्यसाचिना (savyasācinā) - by Arjuna;]
(We, the killed heroes, and cut down by sharp arrows, do not know our duty, defeated by Arjuna.)
We, the slain heroes, struck down by sharp arrows, are at a loss for what to do, having been defeated by Arjuna.
पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम्। सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ॥ सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ॥६-११४-१०७॥
pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim। sarve dadhmurmahāśaṅkhāñśūrāḥ parighabāhavaḥ ॥ somakāśca sapañcālāḥ prāhṛṣyanta janeśvara ॥6-114-107॥
[पाण्डवाः (pāṇḍavāḥ) - Pandavas; तु (tu) - but; जयं (jayaṃ) - victory; लब्ध्वा (labdhvā) - having obtained; परत्र (paratra) - in the hereafter; च (ca) - and; परां (parāṃ) - supreme; गतिम् (gatim) - state; सर्वे (sarve) - all; दध्मुः (dadhmuḥ) - blew; महाशङ्खान् (mahāśaṅkhān) - great conches; शूराः (śūrāḥ) - heroes; परिघबाहवः (parighabāhavaḥ) - with arms like iron clubs; सोमकाः (somakāḥ) - Somakas; च (ca) - and; सपञ्चालाः (sapañcālāḥ) - with the Panchalas; प्राहृष्यन्त (prāhṛṣyanta) - rejoiced; जनेश्वर (janeśvara) - O lord of men;]
(The Pandavas, having obtained victory and the supreme state in the hereafter, all blew their great conches, heroes with arms like iron clubs. The Somakas and the Panchalas rejoiced, O lord of men.)
The Pandavas, after achieving victory and reaching the supreme state in the afterlife, blew their mighty conches. The heroes with arms like iron clubs, along with the Somakas and Panchalas, rejoiced, O lord of men.
ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः। आस्फोटयामास भृशं भीमसेनो ननर्त च ॥६-११४-१०८॥
tatastūryasahasreṣu nadatsu sumahābalaḥ। āsphoṭayāmāsa bhṛśaṃ bhīmaseno nanarta ca ॥6-114-108॥
[ततः (tataḥ) - then; तूर्य (tūrya) - musical instruments; सहस्रेषु (sahasreṣu) - in thousands; नदत्सु (nadatsu) - sounding; सुमहाबलः (sumahābalaḥ) - very mighty; आस्फोटयामास (āsphoṭayāmāsa) - shouted loudly; भृशम् (bhṛśam) - intensely; भीमसेनः (bhīmasenaḥ) - Bhimasena; ननर्त (nanarta) - danced; च (ca) - and;]
(Then, as thousands of musical instruments were sounding, the very mighty Bhimasena shouted loudly and danced intensely.)
Then, amidst the sound of thousands of musical instruments, the mighty Bhimasena shouted loudly and danced with great intensity.
सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते। संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ॥६-११४-१०९॥
senayorubhayoscāpi gāṅgeye vinipātite। saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ ॥6-114-109॥
[सेनयोः (senayoḥ) - of the armies; उभयोः (ubhayayoḥ) - of both; च (ca) - and; अपि (api) - also; गाङ्गेये (gāṅgeye) - in the Ganges; विनिपातिते (vinipātite) - fallen; संन्यस्य (saṃnyasya) - having laid down; वीराः (vīrāḥ) - the heroes; शस्त्राणि (śastrāṇi) - weapons; प्राध्यायन्त (prādhyāyanta) - meditated; समन्ततः (samantataḥ) - all around;]
(Of the armies of both, also in the Ganges fallen, having laid down the heroes weapons, meditated all around.)
The heroes of both armies, having laid down their weapons, meditated all around the fallen Ganges.
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे। क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् ॥६-११४-११०॥
prākrośanprāpataṃścānye jagmurmohaṃ tathāpare। kṣatraṃ cānye'bhyanindanta bhīṣmaṃ caike'bhyapūjayan ॥6-114-110॥
[प्राक्रोशन् (prākrośan) - cried out; प्रापतन् (prāpatan) - fell down; च (ca) - and; अन्ये (anye) - others; जग्मुः (jagmuḥ) - went; मोहं (mohaṃ) - confusion; तथा (tathā) - thus; अपरे (apare) - others; क्षत्रं (kṣatram) - the warriors; च (ca) - and; अन्ये (anye) - others; अभ्यनिन्दन्त (abhyanindanta) - criticized; भीष्मं (bhīṣmam) - Bhishma; च (ca) - and; एके (eke) - some; अभ्यपूजयन् (abhyapūjayan) - worshipped;]
(Cried out, fell down, and others went into confusion; others criticized the warriors and some worshipped Bhishma.)
Some cried out and fell down, others went into confusion; some criticized the warriors, while others worshipped Bhishma.
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्। भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ॥६-११४-१११॥
ṛṣayaḥ pitaraścaiva praśaśaṃsurmahāvratam। bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire ॥6-114-111॥
[ऋषयः (ṛṣayaḥ) - sages; पितरः (pitaraḥ) - ancestors; च (ca) - and; एव (eva) - indeed; प्रशशंसुः (praśaśaṃsuḥ) - praised; महाव्रतम् (mahāvratam) - great vow; भरतानाम् (bharatānām) - of the Bharatas; च (ca) - and; ये (ye) - who; पूर्वे (pūrve) - former; ते (te) - they; च (ca) - and; एनम् (enam) - this; प्रशशंसिरे (praśaśaṃsire) - praised;]
(The sages and the ancestors indeed praised the great vow. And those who were former among the Bharatas, they also praised this.)
The sages and ancestors praised the great vow, and the former Bharatas also praised it.
महोपनिषदं चैव योगमास्थाय वीर्यवान्। जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥६-११४-११२॥
mahōpaniṣadaṁ caiva yōgamāsthāya vīryavān। japañśāntanavō dhīmānkālākāṅkṣī sthitō'bhavat ॥6-114-112॥
[महत् (mahat) - great; उपनिषदं (upaniṣadaṁ) - Upanishad; च (ca) - and; एव (eva) - indeed; योगम् (yōgam) - yoga; आस्थाय (āsthāya) - having resorted to; वीर्यवान् (vīryavān) - powerful; जपन् (japan) - reciting; शान्तनवः (śāntanavaḥ) - son of Shantanu; धीमान् (dhīmān) - wise; कालाकाङ्क्षी (kālākāṅkṣī) - desiring the end; स्थितः (sthitaḥ) - remained; अभवत् (abhavat) - became;]
(The powerful and wise son of Shantanu, having resorted to the great Upanishad and yoga, remained reciting, desiring the end.)
The wise and powerful son of Shantanu, engaged in the great Upanishad and yoga, continued his recitations, awaiting the end.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.