Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.003
Pancharatra and Core: Karna meets Bhishma, where he is praised as the only person who can withstand Arjuna.
सञ्जय उवाच॥
शरतल्पे महात्मानं शयानममितौजसम्। महावातसमूहेन समुद्रमिव शोषितम् ॥७-३-१॥
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना। जयाशां तव पुत्राणां सम्भग्नां शर्म वर्म च ॥७-३-२॥
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्। स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ॥७-३-३॥
महान्तमिव मैनाकमसह्यं भुवि पातितम्। नभश्च्युतमिवादित्यं पतितं धरणीतले ॥७-३-४॥
शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम्। मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ॥७-३-५॥
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्। धनञ्जयशरव्याप्तं पितरं ते महाव्रतम् ॥७-३-६॥
तं वीरशयने वीरं शयानं पुरुषर्षभम्। भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ॥७-३-७॥
अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम्। अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥७-३-८॥
कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत। पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥७-३-९॥
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते। यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥७-३-१०॥
कोशसञ्जनने मन्त्रे व्यूहप्रहरणेषु च। नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ॥७-३-११॥
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्। योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ॥७-३-१२॥
अद्य प्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम्। पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥७-३-१३॥
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः। कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः ॥७-३-१४॥
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः। त्रासयिष्यति सङ्ग्रामे कुरूनन्यांश्च पार्थिवान् ॥७-३-१५॥
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत्। धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ॥७-३-१६॥
येन येन प्रसरतो वाय्वग्नी सहितौ वने। तेन तेन प्रदहतो भगवन्तौ यदिच्छतः ॥७-३-१७॥
यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः। यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ॥७-३-१८॥
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च। श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ॥७-३-१९॥
कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः। शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥७-३-२०॥
को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति। यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ॥७-३-२१॥
अमानुषश्च सङ्ग्रामस्त्र्यम्बकेन च धीमतः। तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥७-३-२२॥
तमद्याहं पाण्डवं युद्धशौण्ड; ममृष्यमाणो भवतानुशिष्टः। आशीविषं दृष्टिहरं सुघोर; मियां पुरस्कृत्य वधं जयं वा ॥७-३-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.