Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.008
Pancharatra and Core: Hearing of the death of Drona, Dhritarashtra loses his balance and asks Sanjaya to pause for a while.
धृतराष्ट्र उवाच॥
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः।तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥७-८-१॥
रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः।प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥७-८-२॥
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्।किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ॥७-८-३॥
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्।दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥७-८-४॥
पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम्।कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥७-८-५॥
व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः।यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥७-८-६॥
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम्।तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥७-८-७॥
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्।जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥७-८-८॥
न नूनं परदुःखेन कश्चिन्म्रियति सञ्जय।यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥७-८-९॥
अश्मसारमयं नूनं हृदयं सुदृढं मम।यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥७-८-१०॥
ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः।ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥७-८-११॥
शोषणं सागरस्येव मेरोरिव विसर्पणम्।पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥७-८-१२॥
दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता।योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परन्तपः ॥७-८-१३॥
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे।बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥७-८-१४॥
ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः।रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥७-८-१५॥
बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः।दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ॥७-८-१६॥
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम्।ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥७-८-१७॥
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः।हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥७-८-१८॥
ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः।कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥७-८-१९॥
जातरूपपरिष्कारमास्थाय रथमुत्तमम्।भारद्वाजः किमकरोच्छूरः सङ्क्रन्दनो युधि ॥७-८-२०॥
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः।स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ॥७-८-२१॥
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्।के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥७-८-२२॥
ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः।दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥७-८-२३॥
उताहो सर्वसैन्येन धर्मराजः सहानुजः।पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ॥७-८-२४॥
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः।ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥७-८-२५॥
न ह्यन्यं परिपश्यामि वधे कञ्चन शुष्मिणः।धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥७-८-२६॥
तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः।केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥७-८-२७॥
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा।कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥७-८-२८॥
योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान्।ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ॥ स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥७-८-२९॥
अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया।अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥७-८-३०॥
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः।स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ॥७-८-३१॥
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः।स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥७-८-३२॥
क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः।न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥७-८-३३॥
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन।ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥७-८-३४॥
नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम्।कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ॥७-८-३५॥
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः।पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥७-८-३६॥
के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन्।द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥७-८-३७॥
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय।पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥७-८-३८॥
मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम्।भूयस्तु लब्धसञ्ज्ञस्त्वा परिप्रक्ष्यामि सञ्जय ॥७-८-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.