Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.009
Pancharatra and Core: Long questioning by the Dhritarashtra, pre-emptying many details.
वैशम्पायन उवाच॥
एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्।जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥७-९-१॥
तं विसञ्ज्ञं निपतितं सिषिचुः परिचारकाः।जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ॥७-९-२॥
पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः।परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥७-९-३॥
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्।आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः ॥७-९-४॥
आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः।निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥७-९-५॥
स लब्ध्वा शनकैः सञ्ज्ञां वेपमानो महीपतिः।पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥७-९-६॥
यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः।आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् ॥७-९-७॥
प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम्।आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् ॥ वाशितासङ्गमे यद्वदजय्यं प्रतियूथपैः ॥७-९-८॥
अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः।यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ॥७-९-९॥
चक्षुर्हणं जये सक्तमिष्वासवररक्षितम्।दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥७-९-१०॥
के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम्।समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥७-९-११॥
तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत्।तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥७-९-१२॥
यदायाज्जलदप्रख्यो रथः परमवीर्यवान्।पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् ॥७-९-१३॥
ववर्ष शरवर्षाणि वर्षाणि मघवानिव।इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ॥ अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥७-९-१४॥
चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः।रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥७-९-१५॥
रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः।मर्मातिगो बाणधारस्तुमुलः शोणितोदकः ॥७-९-१६॥
सम्प्लावयन्महीं सर्वां मानवैरास्तरंस्तदा।गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः ॥७-९-१७॥
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः।गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥७-९-१८॥
कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम्।यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् ॥७-९-१९॥
कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनञ्जयः।वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः ॥ को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति ॥७-९-२०॥
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम्।के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥७-९-२१॥
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्।अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ॥७-९-२२॥
न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः।गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् ॥७-९-२३॥
विष्वक्सेनो यस्य यन्ता योद्धा चैव धनञ्जयः।अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥७-९-२४॥
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः।मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥७-९-२५॥
आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान्।यदायान्नकुलो धीमान्के शूराः पर्यवारयन् ॥७-९-२६॥
आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात्।शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि ॥७-९-२७॥
आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम्।द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥७-९-२८॥
यः स सौवीरराजस्य प्रमथ्य महतीं चमूम्।आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् ॥७-९-२९॥
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम्।सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥७-९-३०॥
बलिनं सत्यकर्माणमदीनमपराजितम्।वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥७-९-३१॥
युक्तं धनञ्जयप्रेष्ये शूरमाचार्यकर्मणि।पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥७-९-३२॥
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम्।रामेण सममस्त्रेषु यशसा विक्रमेण च ॥७-९-३३॥
सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम्।सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥७-९-३४॥
तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः।समासाद्य महेष्वासं के वीराः पर्यवारयन् ॥७-९-३५॥
पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम्।नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥७-९-३६॥
युक्तं धनञ्जयहिते ममानर्थाय चोत्तमम्।यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥७-९-३७॥
महारथसमाख्यातं द्रोणायोद्यन्तमाहवे।त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् ॥७-९-३८॥
एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः।धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् ॥७-९-३९॥
योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम्।अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् ॥७-९-४०॥
स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान्।शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥७-९-४१॥
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥७-९-४२॥
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात्।यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा ॥७-९-४३॥
वासुदेवसमं वीर्ये धनञ्जयसमं बले।तेजसादित्यसदृशं बृहस्पतिसमं मतौ ॥७-९-४४॥
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥७-९-४५॥
तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा।यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् ॥७-९-४६॥
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः।यद्द्रोणमाद्रवन्सङ्ख्ये के वीरास्तानवारयन् ॥७-९-४७॥
ये ते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः।अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥७-९-४८॥
क्षत्रञ्जयः क्षत्रदेवः क्षत्रधर्मा च मानिनः।धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥७-९-४९॥
शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः।चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥७-९-५०॥
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि।अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥७-९-५१॥
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः।इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः ॥७-९-५२॥
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः।तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥७-९-५३॥
यं योधयन्तो राजानो नाजयन्वारणावते।षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् ॥७-९-५४॥
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्।द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् ॥७-९-५५॥
यः पुत्रं काशिराजस्य वाराणस्यां महारथम्।समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ॥७-९-५६॥
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्।युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥७-९-५७॥
निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥७-९-५८॥
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम्।शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् ॥७-९-५९॥
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्।महता रथवंशेन मुख्यारिघ्नो महारथः ॥७-९-६०॥
दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान्।निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥७-९-६१॥
पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन्।तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥७-९-६२॥
न पूर्वे नापरे चक्रुरिदं केचन मानवाः।इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥७-९-६३॥
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु।जातं वापि जनिष्यं वा द्वितीयं वापि सम्प्रति ॥७-९-६४॥
अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत।गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥७-९-६५॥
तस्य नप्तारमायान्तं शैब्यं कः समवारयत्।द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ॥७-९-६६॥
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः।प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥७-९-६७॥
सद्यो वृकोदराज्जातो महाबलपराक्रमः।मायावी राक्षसो घोरो यस्मान्मम महद्भयम् ॥७-९-६८॥
पार्थानां जयकामं तं पुत्राणां मम कण्टकम्।घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् ॥७-९-६९॥
एते चान्ये च बहवो येषामर्थाय सञ्जय।त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥७-९-७०॥
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः।हितार्थी चापि पार्थानां कथं तेषां पराजयः ॥७-९-७१॥
लोकानां गुरुरत्यन्तं लोकनाथः सनातनः।नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ॥७-९-७२॥
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः।तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥७-९-७३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.