07.024 
 Core and Pancharatra: Description of how the Kauravas defended against the rallying Pandava army. 
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु। दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥७-२४-१॥
mahadbhairavam āsīn naḥ saṃnivṛtteṣu pāṇḍuṣu। dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ ॥7-24-1॥
[महत् (mahat) - great; भैरवम् (bhairavam) - terrifying; आसीत् (āsīt) - was; नः (naḥ) - our; संनिवृत्तेषु (saṃnivṛtteṣu) - withdrawn; पाण्डुषु (pāṇḍuṣu) - Pāṇḍavas; दृष्ट्वा (dṛṣṭvā) - seeing; द्रोणम् (droṇam) - Droṇa; छाद्यमानम् (chādyamānam) - being covered; तैः (taiḥ) - by them; भास्करम् (bhāskaram) - sun; इव (iva) - like; अम्बुदैः (ambudaiḥ) - by clouds;]
(A great terrifying (sight) was ours when the Pāṇḍavas withdrew, seeing Droṇa being covered by them like the sun by clouds.)
It was a terrifying sight for us when the Pāṇḍavas withdrew, seeing Droṇa being covered by them like the sun is covered by clouds.
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव। ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥७-२४-२॥
taiścoddhūtaṃ rajastīvramavacakre camūṃ tava। tato hatamamanyāma droṇaṃ dṛṣṭipathe hate ॥7-24-2॥
[तैः (taiḥ) - by them; च (ca) - and; उद्धूतं (uddhūtaṃ) - raised; रजः (rajaḥ) - dust; तीव्रम् (tīvram) - intense; अवचक्रे (avacakre) - covered; चमूम् (camūm) - army; तव (tava) - your; ततः (tataḥ) - then; हतम् (hatam) - killed; अमन्याम (amanyāma) - we thought; द्रोणम् (droṇam) - Droṇa; दृष्टिपथे (dṛṣṭipathe) - in sight; हते (hate) - slain;]
(By them, the intense dust raised covered your army. Then we thought Droṇa was killed in sight.)
The intense dust raised by them covered your army, and then we thought that Droṇa was slain in sight.
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः। दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥७-२४-३॥
tāṃstu śūrānmaheṣvāsānkrūraṃ karma cikīrṣataḥ। dṛṣṭvā duryodhanastūrṇaṃ svasainyaṃ samacūcudat ॥7-24-3॥
[ताम् (tām) - them; तु (tu) - but; शूरान् (śūrān) - heroes; महेष्वासान् (maheṣvāsān) - great archers; क्रूरम् (krūram) - cruel; कर्म (karma) - act; चिकीर्षतः (cikīrṣataḥ) - desiring to do; दृष्ट्वा (dṛṣṭvā) - having seen; दुर्योधनः (duryodhanaḥ) - Duryodhana; तूर्णम् (tūrṇam) - quickly; स्वसैन्यम् (svasainyam) - his own army; समचूचुदत् (samacūcudat) - urged;]
(But having seen those heroes, great archers, desiring to perform a cruel act, Duryodhana quickly urged his own army.)
Duryodhana, upon seeing those valiant warriors and great archers eager to commit a cruel deed, swiftly rallied his troops.
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः। वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥७-२४-४॥
yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ। vārayadhvaṃ yathāyogaṃ pāṇḍavānāmanīkinīm ॥7-24-4॥
[यथाशक्ति (yathāśakti) - according to ability; यथोत्साहम् (yathotsāham) - according to enthusiasm; यथासत्त्वम् (yathāsattvam) - according to strength; नराधिपाः (narādhipāḥ) - O kings; वारयध्वम् (vārayadhvam) - restrain; यथायोगम् (yathāyogam) - as appropriate; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; अनीकिनीम् (anīkinīm) - army;]
(According to ability, enthusiasm, and strength, O kings, restrain the army of the Pandavas as appropriate.)
O kings, restrain the Pandavas' army with all your ability, enthusiasm, and strength, as deemed appropriate.
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव। आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥७-२४-५॥
tato durmarṣaṇo bhīmamabhyagacchatsutastava। ārāddṛṣṭvā kiranbāṇairicchandroṇasya jīvitam ॥7-24-5॥
[ततः (tataḥ) - then; दुर्मर्षणः (durmarṣaṇaḥ) - Durmarshana; भीमम् (bhīmam) - Bhima; अभ्यगच्छत् (abhyagacchat) - approached; सुतः (sutaḥ) - son; तव (tava) - your; आरात् (ārāt) - from a distance; दृष्ट्वा (dṛṣṭvā) - seeing; किरन् (kiran) - showering; बाणैः (bāṇaiḥ) - with arrows; इच्छन् (icchan) - desiring; द्रोणस्य (droṇasya) - of Drona; जीवितम् (jīvitam) - life;]
(Then Durmarshana, your son, approached Bhima from a distance, showering arrows, desiring the life of Drona.)
Then, your son Durmarshana approached Bhima from afar, showering arrows with the intent to take Drona's life.
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे। तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥७-२४-६॥
taṁ bāṇairavatastāra kruddho mṛtyumivāhave। taṁ ca bhīmo'tudadbāṇaistadāsīttumulaṁ mahat ॥7-24-6॥
[तं (taṁ) - him; बाणैः (bāṇaiḥ) - with arrows; अवतस्तार (avatastāra) - pierced; क्रुद्धः (kruddhaḥ) - angry; मृत्युम् (mṛtyum) - death; इव (iva) - like; अहवे (ahave) - in battle; तम् (tam) - him; च (ca) - and; भीमः (bhīmaḥ) - Bhima; अतुदत् (atudat) - struck; बाणैः (bāṇaiḥ) - with arrows; तत् (tat) - that; आसीत् (āsīt) - became; तुमुलम् (tumulam) - tumultuous; महत् (mahat) - great;]
(Angry, he pierced him with arrows like death in battle. And Bhima struck him with arrows; it became a great tumult.)
In the battle, the angry warrior pierced his opponent with arrows, resembling death itself. Bhima also struck him with arrows, leading to a great tumultuous scene.
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः। बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥७-२४-७॥
ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ। bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhanparānyudhi ॥7-24-7॥
[त (ta) - they; ईश्वर (īśvara) - lord; समादिष्टाः (samādiṣṭāḥ) - commanded; प्राज्ञाः (prājñāḥ) - wise; शूराः (śūrāḥ) - brave; प्रहारिणः (prahāriṇaḥ) - strikers; बाह्यं (bāhyaṃ) - external; मृत्यु (mṛtyu) - death; भयं (bhayaṃ) - fear; कृत्वा (kṛtvā) - having made; प्रत्यतिष्ठन् (pratyatiṣṭhan) - stood firm; परान् (parān) - enemies; युधि (yudhi) - in battle;]
(They, commanded by the lord, wise, brave, strikers, having made external death fear, stood firm against enemies in battle.)
Commanded by the lord, the wise and brave strikers overcame their fear of death and stood firm against their enemies in battle.
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते। पर्यवारयदायान्तं शूरं समितिशोभनम् ॥७-२४-८॥
kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate। paryavārayadāyāntaṃ śūraṃ samitiśobhanam ॥7-24-8॥
[कृतवर्मा (kṛtavarmā) - Kritavarma; शिनेः (śineḥ) - of Shini; पुत्रं (putraṃ) - son; द्रोणप्रेप्सुं (droṇaprepsuṃ) - desiring Drona; विशां (viśāṃ) - of the people; पते (pate) - lord; पर्यवारयत् (paryavārayat) - surrounded; आयान्तं (āyāntaṃ) - approaching; शूरं (śūraṃ) - hero; समितिशोभनम् (samitiśobhanam) - glorious in battle;]
(Kritavarma, the son of Shini, desiring Drona, surrounded the lord of the people, the approaching hero, glorious in battle.)
Kritavarma, the son of Shini, eager to support Drona, surrounded the lord of the people, who was approaching as a hero, shining in the battle.
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्। कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥७-२४-९॥
taṁ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddhamavārayat। kṛtavarmā ca śaineyaṁ matto mattamiva dvipam ॥7-24-9॥
[तं (taṁ) - him; शैनेयः (śaineyaḥ) - son of Śinī; शरव्रातैः (śaravrātaiḥ) - with volleys of arrows; क्रुद्धः (kruddhaḥ) - angry; क्रुद्धम् (kruddham) - angry one; अवारयत् (avārayat) - stopped; कृतवर्मा (kṛtavarmā) - Kṛtavarmā; च (ca) - and; शैनेयं (śaineyaṁ) - son of Śinī; मत्तः (mattaḥ) - intoxicated; मत्तम् (mattam) - intoxicated one; इव (iva) - like; द्विपम् (dvipam) - elephant;]
(The son of Śinī, angry, stopped the angry one with volleys of arrows. Kṛtavarmā, like an intoxicated elephant, and the son of Śinī.)
The son of Śinī, in his anger, stopped the furious one with volleys of arrows. Kṛtavarmā, like an enraged elephant, and the son of Śinī.
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम्। उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥७-२४-१०॥
saindhavaḥ kṣatradharmāṇam āpatantaṃ śaraughiṇam। ugradhanvā maheṣvāsaṃ yatto droṇād avārayat ॥7-24-10॥
[सैन्धवः (saindhavaḥ) - the Sindhu prince; क्षत्रधर्माणम् (kṣatradharmāṇam) - the warrior's duty; आपतन्तम् (āpatantam) - approaching; शरौघिणम् (śaraughiṇam) - with a shower of arrows; उग्रधन्वा (ugradhanvā) - fierce bowman; महेष्वासम् (maheṣvāsam) - great archer; यत्तः (yattaḥ) - attentive; द्रोणात् (droṇāt) - from Drona; अवारयत् (avārayat) - warded off;]
(The Sindhu prince, approaching with a shower of arrows, the fierce bowman, great archer, attentively warded off from Drona.)
The Sindhu prince, a fierce bowman and great archer, attentively warded off the approaching shower of arrows from Drona.
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके। नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥७-२४-११॥
kṣatradharmā sindhupateśchittvā ketanakārmuke। nārācairbahubhiḥ kruddhaḥ sarvamarmasvatāḍayat ॥7-24-11॥
[क्षत्रधर्मा (kṣatradharmā) - one who follows the duty of a warrior; सिन्धुपतेः (sindhupateḥ) - of the lord of the ocean; छित्त्वा (chittvā) - having cut; केतनकार्मुके (ketanakārmuke) - the bow of the banner; नाराचैः (nārācaiḥ) - with arrows; बहुभिः (bahubhiḥ) - many; क्रुद्धः (kruddhaḥ) - angry; सर्वमर्मसु (sarvamarmasu) - at all vital parts; अताडयत् (atāḍayat) - struck;]
(The warrior, having cut the bow of the lord of the ocean's banner with many arrows, angrily struck at all vital parts.)
The warrior, in his anger, severed the bow of the ocean lord's banner with numerous arrows, striking at all the vital points.
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्। विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥७-२४-१२॥
athānyaddhanurādāya saindhavaḥ kṛtahastavat। vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ ॥7-24-12॥
[अथ (atha) - then; अन्यत् (anyat) - another; धनुः (dhanuḥ) - bow; आदाय (ādāya) - taking; सैन्धवः (saindhavaḥ) - the Sindhu prince; कृतहस्तवत् (kṛtahastavat) - ready-handed; विव्याध (vivyādha) - pierced; क्षत्रधर्माणम् (kṣatradharmāṇam) - the warrior; रणे (raṇe) - in battle; सर्वायसैः (sarvāyasaiḥ) - with iron; शरैः (śaraiḥ) - arrows;]
(Then, taking another bow, the Sindhu prince, ready-handed, pierced the warrior in battle with iron arrows.)
Then the Sindhu prince, having taken another bow and being ready-handed, pierced the warrior in the battle with iron arrows.
युयुत्सुं पाण्डवार्थाय यतमानं महारथम्। सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥७-२४-१३॥
yuyutsuṁ pāṇḍavārthāya yatamānaṁ mahāratham। subāhubhrātaraṁ śūraṁ yatto droṇādavārayat ॥7-24-13॥
[युयुत्सुम् (yuyutsum) - desiring to fight; पाण्डव-अर्थाय (pāṇḍava-arthāya) - for the sake of the Pāṇḍavas; यतमानम् (yatamānam) - striving; महारथम् (mahāratham) - great chariot-warrior; सुबाहुः (subāhuḥ) - Subāhu; भ्रातरम् (bhrātaram) - brother; शूरम् (śūram) - heroic; यत्तः (yattaḥ) - prepared; द्रोणात् (droṇāt) - from Droṇa; अवारयत् (avārayat) - warded off;]
(Desiring to fight for the sake of the Pāṇḍavas, the great chariot-warrior Subāhu, the heroic brother, prepared, warded off from Droṇa.)
Subāhu, the heroic brother, striving for the sake of the Pāṇḍavas, courageously warded off Droṇa.
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ। युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥७-२४-१४॥
subāhoḥ sadhanurbāṇāvasyataḥ parighopamau। yuyutsuḥ śitapītābhyāṃ kṣurābhyāmacchinadbhujau ॥7-24-14॥
[सुबाहोः (subāhoḥ) - of Subahu; सधनुः (sadhanuh) - with bow; बाणौ (bāṇau) - arrows; अस्यतः (asyataḥ) - shooting; परिघोपमौ (parighopamau) - like iron clubs; युयुत्सुः (yuyutsuḥ) - desiring to fight; शितपीताभ्यां (śitapītābhyāṃ) - with sharp and yellow; क्षुराभ्याम् (kṣurābhyām) - with razors; अच्छिनत् (acchinat) - cut off; भुजौ (bhujau) - arms;]
(Subahu, with bow and arrows shooting like iron clubs, desiring to fight, cut off the arms with sharp and yellow razors.)
Subahu, armed with a bow and arrows that resembled iron clubs, eager for battle, severed the arms with sharp, yellow razors.
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्। वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ॥७-२४-१५॥
rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram। veleva sāgaraṃ kṣubdhaṃ madrarāṭsamavārayat ॥7-24-15॥
[राजानम् (rājānam) - king; पाण्डवश्रेष्ठम् (pāṇḍavaśreṣṭham) - best of the Pandavas; धर्मात्मानम् (dharmātmānam) - virtuous soul; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira; वेलेव (veleva) - like the shore; सागरम् (sāgaram) - ocean; क्षुब्धम् (kṣubdham) - agitated; मद्रराट् (madrarāṭ) - king of Madra; समवारयत् (samavārayat) - restrained;]
(The king, the best of the Pandavas, the virtuous soul Yudhishthira, like the shore restrains the agitated ocean, was restrained by the king of Madra.)
The king of Madra restrained Yudhishthira, the virtuous soul and best of the Pandavas, like the shore restrains the agitated ocean.
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्। मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥७-२४-१६॥
taṁ dharmarājo bahubhirmarmabhidbhiravākirat। madreśastaṁ catuḥṣaṣṭyā śarairviddhvānadadbhr̥śam ॥7-24-16॥
[तं (taṁ) - that; धर्मराजः (dharmarājaḥ) - Dharmaraja; बहुभिः (bahubhiḥ) - with many; मर्मभिद्भिः (marmabhidbhiḥ) - piercing; अवाकिरत् (avākirat) - showered; मद्रेशः (madreśaḥ) - the king of Madra; तं (taṁ) - that; चतुःषष्ट्या (catuḥṣaṣṭyā) - with sixty-four; शरैः (śaraiḥ) - arrows; विद्ध्वा (viddhvā) - having pierced; अनदत् (anadat) - roared; भृशम् (bhṛśam) - loudly;]
(Dharmaraja showered that with many piercing arrows. The king of Madra, having pierced that with sixty-four arrows, roared loudly.)
Dharmaraja attacked fiercely with numerous piercing arrows. The king of Madra, after striking with sixty-four arrows, let out a loud roar.
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम्। क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥७-२४-१७॥
tasya nānadataḥ ketumuccakarta sakārmukam। kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśurjanāḥ ॥7-24-17॥
[तस्य (tasya) - his; नानदतः (nānadataḥ) - roaring; केतुम् (ketum) - banner; उच्चकर्त (uccakarta) - cut off; सकार्मुकम् (sakārmukam) - along with the bow; क्षुराभ्यां (kṣurābhyāṃ) - with razors; पाण्डवश्रेष्ठः (pāṇḍavaśreṣṭhaḥ) - the best of the Pandavas; तत (tata) - then; उच्चुक्रुशुः (uccukruśuḥ) - shouted; जनाः (janāḥ) - people;]
(The best of the Pandavas cut off his roaring banner along with the bow with razors. Then the people shouted.)
The best of the Pandavas cut off the roaring banner along with the bow using razors, and then the people shouted in response.
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः। आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥७-२४-१८॥
tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ। ādravantaṃ sahānīkaṃ sahānīko nyavārayat ॥7-24-18॥
[तथैव (tathaiva) - in the same way; राजा (rājā) - king; बाह्लीकः (bāhlīkaḥ) - Bahlika; राजानम् (rājānam) - king; द्रुपदम् (drupadam) - Drupada; शरैः (śaraiḥ) - with arrows; आद्रवन्तम् (ādravantam) - charging; सहानीकम् (sahānīkam) - with his troops; सहानीकः (sahānīkaḥ) - Sahanika; न्यवारयत् (nyavārayat) - stopped;]
(In the same way, King Bahlika stopped King Drupada, who was charging with his troops, with arrows.)
Similarly, King Bahlika halted King Drupada, who was advancing with his army, using arrows.
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः। यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ॥७-२४-१९॥
tadyuddhamabhavadghoraṃ vṛddhayoḥ sahasenayoḥ। yathā mahāyūthapayordvipayoḥ samprabhinnayoḥ ॥7-24-19॥
[तत् (tat) - that; युद्धम् (yuddham) - battle; अभवत् (abhavat) - became; घोरम् (ghoram) - terrible; वृद्धयोः (vṛddhayoḥ) - of the elders; सह (saha) - with; सेनयोः (senayoḥ) - of the armies; यथा (yathā) - as; महायूथपयोः (mahāyūthapayoḥ) - of the great leaders; द्विपयोः (dvipayoḥ) - of the elephants; सम्प्रभिन्नयोः (samprabhinnayoḥ) - clashing;]
(That battle became terrible with the elders of the armies, as the clashing of the great leaders of the elephants.)
The battle became fierce between the elder leaders of the armies, resembling the clash of two mighty elephant chiefs.
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्। सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥७-२४-२०॥
vindānuvindāvāvantyau virāṭaṃ matsyamārcchatām। sahasainyau sahānīkaṃ yathendrāgnī purā balim ॥7-24-20॥
[विन्द (vinda) - Vinda; अनुविन्द (anuvinda) - Anuvinda; आवावन्त्यौ (āvāvantyau) - the two Avanti princes; विराटम् (virāṭam) - Virata; मत्स्यम् (matsyam) - Matsya; आर्च्छताम् (ārcchatām) - attacked; सह (saha) - with; सैन्यौ (sainyau) - armies; सह (saha) - with; अनीकम् (anīkam) - troops; यथा (yathā) - as; इन्द्र (indra) - Indra; अग्नी (agnī) - Agni; पुरा (purā) - in ancient times; बलिम् (balim) - Bali;]
(Vinda and Anuvinda, the two Avanti princes, attacked Virata and Matsya with their armies and troops, as Indra and Agni did to Bali in ancient times.)
Vinda and Anuvinda, the princes of Avanti, launched an attack on Virata and Matsya with their combined forces, reminiscent of how Indra and Agni once confronted Bali in the past.
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्। मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥७-२४-२१॥
tadutpiñjalakaṃ yuddhamāsīddevāsuropamam। matsyānāṃ kekayaiḥ sārdhamabhītāśvarathadvipam ॥7-24-21॥
[तत् (tat) - that; उत्पिञ्जलकम् (utpiñjalakam) - fierce; युद्धम् (yuddham) - battle; आसीत् (āsīt) - was; देव (deva) - gods; असुर (asura) - demons; उपमम् (upamam) - like; मत्स्यानाम् (matsyānām) - of the Matsyas; केकयैः (kekayaiḥ) - with the Kekayas; सार्धम् (sārdham) - together; अभीत (abhīta) - fearless; अश्व (aśva) - horses; रथ (ratha) - chariots; द्विपम् (dvipa) - elephants;]
(That fierce battle was like the gods and demons, of the Matsyas together with the Kekayas, with fearless horses, chariots, and elephants.)
The fierce battle resembled the legendary wars between gods and demons, fought by the Matsyas alongside the Kekayas, with fearless horses, chariots, and elephants.
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः। अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥७-२४-२२॥
nākuliṁ tu śatānīkaṁ bhūtakarmā sabhāpatiḥ। asyantamiṣujālāni yāntaṁ droṇādavārayat ॥7-24-22॥
[नाकुलिम् (nākulim) - Nakula; तु (tu) - but; शतानीकम् (śatānīkam) - Śatānīka; भूतकर्मा (bhūtakarmā) - one who performs magical deeds; सभापतिः (sabhāpatiḥ) - the lord of the assembly; अस्यन्तम् (asyantam) - hurling; इषुजालानि (iṣujālāni) - nets of arrows; यान्तम् (yāntam) - going; द्रोणात् (droṇāt) - from Droṇa; अवारयत् (avārayat) - prevented;]
(Nakula, but Śatānīka, the lord of the assembly who performs magical deeds, prevented the hurling nets of arrows going from Droṇa.)
Nakula, however, Śatānīka, the master of ceremonies known for his magical feats, intercepted the barrage of arrows coming from Droṇa.
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः। चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥७-२४-२३॥
tato nakuladāyādastribhirbhallaiḥ susaṃśitaiḥ। cakre vibāhuśirasaṃ bhūtakarmāṇamāhave ॥7-24-23॥
[ततः (tataḥ) - then; नकुलदायादः (nakuladāyādaḥ) - Nakula's descendant; त्रिभिः (tribhiḥ) - with three; भल्लैः (bhallaiḥ) - arrows; सुसंशितैः (susaṃśitaiḥ) - well-sharpened; चक्रे (cakre) - made; विबाहुशिरसम् (vibāhuśirasam) - Vibahu's head; भूतकर्माणम् (bhūtakarmāṇam) - Bhutakarman; आहवे (āhave) - in battle;]
(Then Nakula's descendant, with three well-sharpened arrows, made Vibahu's head and Bhutakarman in battle.)
Then Nakula's descendant skillfully shot three well-sharpened arrows, severing Vibahu's head and defeating Bhutakarman in the battle.
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम्। द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥७-२४-२४॥
sutasomaṃ tu vikrāntamāpatantaṃ śaraughiṇam। droṇāyābhimukhaṃ vīraṃ viviṃśatiravārayat ॥7-24-24॥
[सुतसोमम् (sutasomam) - Sutasoma; तु (tu) - but; विक्रान्तम् (vikrāntam) - valiant; आपतन्तम् (āpatantam) - approaching; शरौघिणम् (śaraughiṇam) - with a multitude of arrows; द्रोणाय (droṇāya) - towards Drona; अभिमुखम् (abhimukham) - facing; वीरम् (vīram) - hero; विविंशतिः (viviṃśatiḥ) - Viviṃśati; अवारयत् (avārayat) - stopped;]
(But Viviṃśati stopped the valiant Sutasoma, who was approaching with a multitude of arrows, facing Drona.)
Viviṃśati intercepted the brave Sutasoma, who was advancing with a shower of arrows towards Drona.
सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः। विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥७-२४-२५॥
sutasomastu saṅkruddhaḥ svapitṛvyamajihmagaiḥ। viviṁśatiṁ śarairviddhvā nābhyavartata daṁśitaḥ ॥7-24-25॥
[सुतसोमः (sutasomaḥ) - Sutasoma; तु (tu) - but; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; स्वपितृव्यं (svapitṛvyam) - uncle; अजिह्मगैः (ajihmagaiḥ) - with straight-going (arrows); विविंशतिं (viviṁśatiṁ) - twenty; शरैः (śaraiḥ) - with arrows; विद्ध्वा (viddhvā) - having pierced; न (na) - not; अभ्यवर्तत (abhyavartata) - retreated; दंशितः (daṁśitaḥ) - bitten (or stung).;]
(Sutasoma, however, angry, with straight-going arrows, having pierced his uncle with twenty arrows, did not retreat, being stung.)
Sutasoma, in his anger, shot twenty straight arrows at his uncle and did not retreat, as if stung.
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः। षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥७-२४-२६॥
atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ। ṣaḍbhiḥ sāśvaniyantāram anayat yamasādanam ॥7-24-26॥
[अथ (atha) - then; भीमरथः (bhīmarathaḥ) - Bhīmaratha; शाल्वम् (śālvam) - Śālva; आशुगैः (āśugaiḥ) - swift; आयसैः (āyasaiḥ) - iron; शितैः (śitaiḥ) - sharp; षड्भिः (ṣaḍbhiḥ) - with six; साश्वनियन्तारम् (sāśvaniyantāram) - with horses and charioteer; अनयत् (anayat) - led; यमसादनम् (yamasādanam) - to the abode of Yama;]
(Then Bhīmaratha led Śālva with six swift, sharp iron arrows, along with horses and charioteer, to the abode of Yama.)
Then Bhīmaratha, with six swift and sharp iron arrows, took Śālva along with his horses and charioteer to the realm of Yama, the god of death.
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः। चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥७-२४-२७॥
śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ। caitrasenir mahārāja tava pautro nyavārayat ॥7-24-27॥
[श्रुतकर्माणम् (śrutakarmāṇam) - Śrutakarmāṇa; आयान्तम् (āyāntam) - coming; मयूरसदृशैः (mayūrasadṛśaiḥ) - like peacocks; हयैः (hayaiḥ) - with horses; चैत्रसेनि (caitraseni) - Caitraseni; महाराज (mahārāja) - O great king; तव (tava) - your; पौत्रः (pautraḥ) - grandson; न्यवारयत् (nyavārayat) - stopped;]
(Śrutakarmāṇa, coming with horses like peacocks, Caitraseni, O great king, your grandson stopped.)
O great king, your grandson Caitraseni stopped Śrutakarmāṇa, who was coming with horses that resembled peacocks.
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ। पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥७-२४-२८॥
tau pautrau tava durdharṣau parasparavadha iṣinau। pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam ॥7-24-28॥
[तौ (tau) - they; पौत्रौ (pautrau) - grandsons; तव (tava) - your; दुर्धर्षौ (durdharṣau) - invincible; परस्पर (paraspara) - each other; वध (vadha) - killing; इषिणौ (iṣinau) - desiring; पितॄणाम् (pitṝṇām) - of the ancestors; अर्थ (artha) - purpose; सिद्ध्यर्थम् (siddhyartham) - for the accomplishment; चक्रतु: (cakratuḥ) - they made; युद्धम् (yuddham) - battle; उत्तमम् (uttamam) - excellent;]
(They, your grandsons, invincible, desiring to kill each other, made an excellent battle for the accomplishment of the purpose of the ancestors.)
Your grandsons, who were invincible and eager to kill each other, engaged in a great battle to fulfill the purpose of their ancestors.
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे। द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥७-२४-२९॥
tiṣṭhantamagrato dṛṣṭvā prativindhyaṃ tamāhave। drauṇirmānaṃ pituḥ kurvanmārgaṇaiḥ samavārayat ॥7-24-29॥
[तिष्ठन्तम् (tiṣṭhantam) - standing; अग्रतः (agrataḥ) - in front; दृष्ट्वा (dṛṣṭvā) - seeing; प्रतिविन्ध्यम् (prativindhyam) - Prativindhya; तम् (tam) - him; आहवे (āhave) - in battle; द्रौणिः (drauṇiḥ) - Drona's son; मानम् (mānam) - honor; पितुः (pituḥ) - of father; कुर्वन् (kurvan) - doing; मार्गणैः (mārgaṇaiḥ) - with arrows; समवारयत् (samavārayat) - restrained;]
(Seeing Prativindhya standing in front in battle, Drona's son, doing honor to his father, restrained him with arrows.)
Drona's son, upon seeing Prativindhya standing ahead in the battle, honored his father by restraining Prativindhya with arrows.
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥७-२४-३०॥
taṁ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ। siṁhalāṅgūlalakṣmāṇaṁ piturarthe vyavasthitam ॥7-24-30॥
[तं (taṁ) - him; क्रुद्धः (kruddhaḥ) - angry; प्रतिविव्याध (prativivyādha) - pierced; प्रतिविन्ध्यः (prativindhyaḥ) - Prativindhya; शितैः (śitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; सिंहलाङ्गूललक्ष्माणं (siṁhalāṅgūlalakṣmāṇam) - Simhalangula Lakshmana; पितुरर्थे (piturarthe) - for the sake of his father; व्यवस्थितम् (vyavasthitam) - standing;]
(Angry Prativindhya pierced him, Simhalangula Lakshmana, with sharp arrows, standing for the sake of his father.)
In his anger, Prativindhya shot sharp arrows at Simhalangula Lakshmana, who stood firm for his father's cause.
प्रवपन्निव बीजानि बीजकाले नरर्षभ। द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥७-२४-३१॥
pravapanniva bījāni bījakāle nararṣabha। drauṇāyanirdraupadeyaṃ śaravarṣairavākirat ॥7-24-31॥
[प्रवपन्निव (pravapanniva) - sown as if; बीजानि (bījāni) - seeds; बीजकाले (bījakāle) - at the time of sowing; नरर्षभ (nararṣabha) - O best of men; द्रौणायनिः (drauṇāyaniḥ) - Aśvatthāmā; द्रौपदेयम् (draupadeyam) - son of Draupadī; शरवर्षैः (śaravarṣaiḥ) - with showers of arrows; अवाकिरत् (avākirat) - covered;]
(O best of men, Aśvatthāmā covered the son of Draupadī with showers of arrows, as if sowing seeds at the time of sowing.)
Aśvatthāmā attacked the son of Draupadī with a barrage of arrows, resembling the act of sowing seeds during the sowing season, O best of men.
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः। तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥७-२४-३२॥
yastu śūratamo rājansenayorubhayormataḥ। taṃ paṭaccharahantāraṃ lakṣmaṇaḥ samavārayat ॥7-24-32॥
[यः (yaḥ) - who; तु (tu) - but; शूरतमः (śūratamaḥ) - most valiant; राजन् (rājan) - O king; सेनयोः (senayoḥ) - of the armies; उभयोः (ubhayor) - of both; मतः (mataḥ) - considered; तम् (tam) - him; पटच्चरहन्तारम् (paṭaccharahantāram) - slayer of the enemy; लक्ष्मणः (lakṣmaṇaḥ) - Lakshmana; समवारयत् (samavārayat) - restrained;]
(Who, O king, is considered the most valiant among both armies, Lakshmana restrained him, the slayer of the enemy.)
Lakshmana, known as the most valiant among both armies, restrained the enemy's slayer, O king.
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत। लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥७-२४-३३॥
sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata। lakṣmaṇe śarajālāni visṛjanbahvaśobhata ॥7-24-33॥
[स (sa) - he; लक्ष्मणस्य (lakṣmaṇasya) - of Lakshmana; इष्वसनं (iṣvasanaṃ) - bow; छित्त्वा (chittvā) - having cut; लक्ष्म (lakṣma) - Lakshmana; च (ca) - and; भारत (bhārata) - O Bharata; लक्ष्मणे (lakṣmaṇe) - at Lakshmana; शरजालानि (śarajālāni) - arrows; विसृजन् (visṛjan) - releasing; बह्वा (bahvā) - many; शोभत (śobhata) - shone;]
(He, having cut the bow of Lakshmana, O Bharata, releasing many arrows at Lakshmana, shone.)
He cut Lakshmana's bow and shone brightly as he released many arrows at Lakshmana, O Bharata.
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्। पर्यवारयदायान्तं युवानं समरे युवा ॥७-२४-३४॥
vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam। paryavārayadāyāntaṃ yuvānaṃ samare yuvā ॥7-24-34॥
[विकर्णः (vikarṇaḥ) - Vikarna; तु (tu) - but; महाप्राज्ञः (mahāprājñaḥ) - wise; याज्ञसेनिम् (yājñasenim) - Yajnaseni; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi; पर्यवारयत् (paryavārayat) - surrounded; आयान्तम् (āyāntam) - approaching; युवानम् (yuvānam) - youth; समरे (samare) - in battle; युवा (yuvā) - young;]
(But wise Vikarna surrounded the approaching youth Yajnaseni Shikhandi in battle.)
Vikarna, known for his wisdom, confronted the young warrior Yajnaseni Shikhandi as he approached in the battlefield.
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्। विधूय तद्बाणजालं बभौ तव सुतो बली ॥७-२४-३५॥
tatastamiṣujālena yājñaseniḥ samāvṛṇot। vidhūya tadbāṇajālaṃ babhau tava suto balī ॥7-24-35॥
[ततः (tataḥ) - then; तमिषु-जालेन (tamiṣu-jālena) - with a net of arrows; याज्ञसेनिः (yājñaseniḥ) - Yajnaseni; समावृणोत् (samāvṛṇot) - covered; विधूय (vidhūya) - shaking off; तत् (tad) - that; बाण-जालं (bāṇa-jālaṃ) - net of arrows; बभौ (babhau) - shone; तव (tava) - your; सुतः (sutaḥ) - son; बली (balī) - strong;]
(Then Yajnaseni covered with a net of arrows. Shaking off that net of arrows, your strong son shone.)
Then Yajnaseni enveloped him with a net of arrows. However, shaking off that barrage, your strong son stood radiant.
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे। द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥७-२४-३६॥
aṅgado'bhimukhaḥ śūramuttamaujasamāhave। droṇāyābhimukhaṃ yāntaṃ vatsadantairavārayat ॥7-24-36॥
[अङ्गदः (aṅgadaḥ) - Angada; अभिमुखः (abhimukhaḥ) - facing; शूरम् (śūram) - heroic; उत्तमौजसम् (uttamaujasam) - Uttamaujas; आहवे (āhave) - in battle; द्रोणाय (droṇāya) - to Drona; अभिमुखम् (abhimukham) - towards; यान्तम् (yāntam) - going; वत्सदन्तैः (vatsadantaiḥ) - by the Vatsadantas; अवारयत् (avārayat) - stopped;]
(Angada, facing the heroic Uttamaujas in battle, stopped him who was going towards Drona with the Vatsadantas.)
Angada confronted the brave Uttamaujas in the battle and halted his advance towards Drona with the help of the Vatsadantas.
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः। सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥७-२४-३७॥
sa samprahāras tumulas tayoḥ puruṣasiṃhayoḥ। sainikānāṃ ca sarveṣāṃ tayoś ca prītivardhanaḥ ॥7-24-37॥
[स (sa) - that; सम्प्रहारः (samprahāraḥ) - battle; तुमुलः (tumulaḥ) - fierce; तयोः (tayoḥ) - of those two; पुरुषसिंहयोः (puruṣasiṃhayoḥ) - of the lion-like men; सैनिकानाम् (sainikānām) - of the soldiers; च (ca) - and; सर्वेषाम् (sarveṣām) - of all; तयोः (tayoḥ) - of those two; च (ca) - and; प्रीतिवर्धनः (prītivardhanaḥ) - increasing joy;]
(That fierce battle of those two lion-like men was increasing the joy of all the soldiers and of those two.)
The fierce battle between the two lion-like warriors brought joy to all the soldiers and to the two warriors themselves.
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली। द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥७-२४-३८॥
durmukhastu maheṣvāso vīraṃ purujitaṃ balī। droṇāyābhimukhaṃ yāntaṃ kuntibhojamavārayat ॥7-24-38॥
[दुर्मुखः (durmukhaḥ) - Durmukha; तु (tu) - but; महेष्वासः (maheṣvāsaḥ) - great archer; वीरं (vīraṃ) - heroic; पुरुजितं (purujitaṃ) - Purujit; बली (balī) - strong; द्रोणाय (droṇāya) - towards Drona; अभिमुखं (abhimukhaṃ) - facing; यान्तं (yāntaṃ) - going; कुन्तिभोजम् (kuntibhojam) - Kuntibhoja; अवारयत् (avārayat) - stopped;]
(Durmukha, the great archer, stopped the heroic and strong Purujit, who was going towards Drona, facing Kuntibhoja.)
Durmukha, a great archer, intercepted the brave and strong Purujit as he advanced towards Drona, confronting Kuntibhoja.
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत्। तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥७-२४-३९॥
sa durmukhaṁ bhruvormadhye nārācena vyatāḍayat। tasya tadvibabhau vaktraṁ sanālamiva paṅkajam ॥7-24-39॥
[स (sa) - he; दुर्मुखम् (durmukham) - Durmukha; भ्रुवोः (bhruvoḥ) - between the eyebrows; मध्ये (madhye) - in the middle; नाराचेन (nārācena) - with an arrow; व्यताडयत् (vyatāḍayat) - struck; तस्य (tasya) - his; तत् (tat) - that; विबभौ (vibabhau) - shone; वक्त्रम् (vaktram) - face; सनालम् (sanālam) - with the stalk; इव (iva) - like; पङ्कजम् (paṅkajam) - lotus;]
(He struck Durmukha in the middle of the eyebrows with an arrow. His face shone like a lotus with its stalk.)
He struck Durmukha in the middle of the eyebrows with an arrow, and his face shone like a lotus with its stalk.
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्। द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥७-२४-४०॥
karṇastu kekayānbhrātṝnpañca lohitakadhvajān। droṇāyābhimukhaṃ yātāñśaravarṣairavārayat ॥7-24-40॥
[कर्णः (karṇaḥ) - Karna; तु (tu) - but; केकयान् (kekayān) - the Kekayas; भ्रातॄन् (bhrātṝn) - brothers; पञ्च (pañca) - five; लोहितकध्वजान् (lohitakadhvajān) - red-bannered; द्रोणाय (droṇāya) - to Drona; अभिमुखं (abhimukhaṃ) - towards; यातान् (yātān) - going; शरवर्षैः (śaravarṣaiḥ) - with showers of arrows; अवारयत् (avārayat) - stopped;]
(Karna, but the Kekaya brothers, five red-bannered, towards Drona going, with showers of arrows stopped.)
Karna stopped the five red-bannered Kekaya brothers, who were advancing towards Drona, with a shower of arrows.
ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन्। स च तांश्छादयामास शरजालैः पुनः पुनः ॥७-२४-४१॥
te caiṇaṃ bhṛśasaṅkruddhāḥ śaravrātairavākiran। sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ ॥7-24-41॥
[ते (te) - they; च (ca) - and; एनम् (enam) - him; भृशसङ्क्रुद्धाः (bhṛśasaṅkruddhāḥ) - very angry; शरव्रातैः (śaravrātaiḥ) - with showers of arrows; अवाकिरन् (avākiran) - covered; सः (saḥ) - he; च (ca) - and; तान् (tān) - them; छादयामास (chādayāmāsa) - covered; शरजालैः (śarajālaiḥ) - with networks of arrows; पुनः (punaḥ) - again; पुनः (punaḥ) - again;]
(They, being very angry, covered him with showers of arrows. He also covered them again and again with networks of arrows.)
The warriors, in their intense anger, showered arrows upon him. In response, he repeatedly covered them with his own volleys of arrows.
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः। साश्वसूतध्वजरथाः परस्परशराचिताः ॥७-२४-४२॥
naiva karṇo na te pañca dadṛśurbāṇasaṁvṛtāḥ। sāśvasūtadhvajarathāḥ parasparaśarācitāḥ ॥7-24-42॥
[नैव (naiva) - neither; कर्णः (karṇaḥ) - Karna; न (na) - nor; ते (te) - they; पञ्च (pañca) - five; ददृशुः (dadṛśuḥ) - saw; बाणसंवृताः (bāṇasaṁvṛtāḥ) - covered with arrows; स (sa) - with; अश्व (aśva) - horses; सूत (sūta) - charioteer; ध्वज (dhvaja) - flag; रथाः (rathāḥ) - chariots; परस्पर (paraspara) - each other; शराचिताः (śarācitāḥ) - pierced with arrows;]
(Neither Karna nor those five saw, covered with arrows, with horses, charioteer, flag, chariots, each other pierced with arrows.)
Neither Karna nor the five Pandavas could see each other as they were all covered with arrows, along with their horses, charioteers, flags, and chariots, all pierced by arrows.
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह। नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥७-२४-४३॥
putras te durjayaś caiva jayaś ca vijayaś ca ha। nīlaṃ kāśyaṃ jayaṃ śūrās trayas trīn pratyavārayan ॥7-24-43॥
[पुत्रः (putraḥ) - son; ते (te) - your; दुर्जयः (durjayaḥ) - Durjaya; च (ca) - and; एव (eva) - indeed; जयः (jayaḥ) - Jaya; च (ca) - and; विजयः (vijayaḥ) - Vijaya; च (ca) - and; ह (ha) - indeed; नीलम् (nīlam) - Nīla; काश्यम् (kāśyam) - Kāśya; जयम् (jayam) - Jaya; शूराः (śūrāḥ) - heroes; त्रयः (trayaḥ) - three; त्रीन् (trīn) - three; प्रत्यवारयन् (pratyavārayan) - blocked;]
(Your son Durjaya, and indeed Jaya and Vijaya, Nīla, Kāśya, and Jaya, the three heroes blocked the three.)
Your son Durjaya, along with Jaya and Vijaya, Nīla, Kāśya, and Jaya, the three heroes, blocked the three.
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम्। सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥७-२४-४४॥
tadyuddhamabhavadghoramīkṣitṛprītivardhanam। siṃhavyāghrataraḳṣūṇāṃ yathebhamahiṣarṣabhaiḥ ॥7-24-44॥
[तत् (tat) - that; युद्धम् (yuddham) - battle; अभवत् (abhavat) - became; घोरम् (ghoram) - terrible; ईक्षितृ (īkṣitṛ) - spectators; प्रीति (prīti) - joy; वर्धनम् (vardhanam) - increasing; सिंह (siṃha) - lions; व्याघ्र (vyāghra) - tigers; तरक्षूणाम् (taraḳṣūṇām) - and bears; यथा (yathā) - as; इभ (ibha) - elephants; महिष (mahiṣa) - buffaloes; ऋषभैः (ṛṣabhaiḥ) - and bulls;]
(That battle became terrible, increasing the joy of the spectators, like the lions, tigers, and bears against the elephants, buffaloes, and bulls.)
The battle was fierce and delighted the spectators, resembling a fight between lions, tigers, and bears against elephants, buffaloes, and bulls.
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि। द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥७-२४-४५॥
kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi। droṇāyābhimukhaṃ yāntaṃ śaraistīkṣṇaistatakṣatuḥ ॥7-24-45॥
[क्षेमधूर्तिबृहन्तौ (kṣemadhūrtibṛhantau) - Kṣemadhūrti and Bṛhantau; तौ (tau) - those two; भ्रातरौ (bhrātarau) - brothers; सात्वतम् (sātvataṃ) - Sātvata; युधि (yudhi) - in battle; द्रोणाय (droṇāya) - to Droṇa; अभिमुखम् (abhimukham) - towards; यान्तम् (yāntam) - going; शरैः (śaraiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; ततक्षतुः (tatakṣatuḥ) - pierced;]
(Kṣemadhūrti and Bṛhantau, those two brothers, pierced Sātvata, who was going towards Droṇa in battle, with sharp arrows.)
Kṣemadhūrti and Bṛhantau, the two brothers, attacked Sātvata with sharp arrows as he advanced towards Droṇa in the battle.
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्। सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥७-२४-४६॥
tayostasya ca tadyuddhamatyadbhutamivābhavat। siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane ॥7-24-46॥
[तयोः (tayoḥ) - of those two; तस्य (tasya) - of that; च (ca) - and; तत् (tat) - that; युद्धम् (yuddham) - battle; अत्यद्भुतम् (atyadbhutam) - very wonderful; इव (iva) - as if; अभवत् (abhavat) - was; सिंहस्य (siṃhasya) - of the lion; द्विपमुख्याभ्यां (dvipamukhyābhyāṃ) - with the chief elephants; प्रभिन्नाभ्यां (prabhinnābhyāṃ) - broken; यथा (yathā) - as; वने (vane) - in the forest;]
(Of those two and of that, the battle was as if very wonderful. Like a lion with the chief elephants broken in the forest.)
The battle between those two and that one was astonishing, like a lion fighting with the chief elephants in the forest, both sides being equally matched.
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्। चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥७-२४-४७॥
rājānaṃ tu tathāmbaṣṭhamekaṃ yuddhābhinandinam। cedirājaḥ śarānasyankruddho droṇādavārayat ॥7-24-47॥
[राजानम् (rājānam) - king; तु (tu) - but; तथा (tathā) - thus; अम्बष्ठम् (ambaṣṭham) - Ambashtha; एकम् (ekam) - one; युद्ध-अभिनन्दिनम् (yuddha-abhinandinam) - battle-rejoicing; चेदि-राजः (cedi-rājaḥ) - Chedi king; शरान् (śarān) - arrows; अस्यन् (asyan) - shooting; क्रुद्धः (kruddhaḥ) - angry; द्रोणात् (droṇāt) - from Drona; अवारयत् (avārayat) - warded off;]
(The king, but thus one Ambashtha, rejoicing in battle, the Chedi king, shooting arrows, angry, warded off from Drona.)
The Chedi king, in his anger, shot arrows and warded off Drona, while the king, Ambashtha, rejoiced in the battle.
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया। स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥७-२४-४८॥
tamambaṣṭho'sthibhedinyā niravidhyacchalākayā। sa tyaktvā saśaraṃ cāpaṃ rathādbhūmimathāpatat ॥7-24-48॥
[तम् (tam) - that; अम्बष्ठः (ambaṣṭhaḥ) - Ambaṣṭha; अस्थिभेदिन्या (asthibhedinyā) - bone-piercing; निरविध्यत् (niravidhyat) - pierced; शलाकया (śalākayā) - with an arrow; सः (saḥ) - he; त्यक्त्वा (tyaktvā) - having abandoned; सशरं (saśaram) - with arrow; चापं (cāpam) - bow; रथात् (rathāt) - from the chariot; भूमिम् (bhūmim) - ground; अथ (atha) - then; अपतत् (apatat) - fell;]
(That Ambaṣṭha pierced with a bone-piercing arrow. He, having abandoned the bow with the arrow, then fell to the ground from the chariot.)
Ambaṣṭha, struck by a bone-piercing arrow, abandoned his bow and arrow and fell from the chariot to the ground.
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः। अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥७-२४-४९॥
vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ। akṣudraḥ kṣudrakairdroṇātkruddharūpamavārayat ॥7-24-49॥
[वार्धक्षेमिं (vārdhakṣemiṃ) - prosperity; तु (tu) - but; वार्ष्णेयं (vārṣṇeyaṃ) - descendant of Vṛṣṇi; कृपः (kṛpaḥ) - Kṛpa; शारद्वतः (śāradvataḥ) - son of Śaradvat; शरैः (śaraiḥ) - with arrows; अक्षुद्रः (akṣudraḥ) - noble; क्षुद्रकैः (kṣudrakaiḥ) - by the small ones; द्रोणात् (droṇāt) - from Droṇa; क्रुद्धरूपम् (kruddharūpam) - angry form; अवारयत् (avārayat) - restrained;]
(But Kṛpa, the son of Śaradvat, restrained the descendant of Vṛṣṇi's prosperity with arrows, noble by the small ones, from Droṇa's angry form.)
Kṛpa, the son of Śaradvat, with his arrows, nobly restrained the descendant of Vṛṣṇi from Droṇa's wrathful form.
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ। ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥७-२४-५०॥
yudhyantau kṛpavārṣṇeyau ye'paśyaṃścitrayodhinau। te yuddhasaktamanaso nānyā bubudhire kriyāḥ ॥7-24-50॥
[युध्यन्तौ (yudhyantau) - fighting; कृपवार्ष्णेयौ (kṛpavārṣṇeyau) - Kṛpa and Vārṣṇeya; ये (ye) - who; अपश्यन् (apaśyan) - saw; चित्रयोधिनौ (citriyodhinau) - brilliant warriors; ते (te) - they; युद्धसक्तमनसः (yuddhasaktamanasaḥ) - minds attached to battle; न (na) - not; अन्या (anyā) - other; बुबुधिरे (bubudhire) - understood; क्रियाः (kriyāḥ) - actions;]
(Fighting, Kṛpa and Vārṣṇeya, who saw the brilliant warriors, they, with minds attached to battle, did not understand other actions.)
Kṛpa and Vārṣṇeya, engaged in battle, saw the brilliant warriors and were so absorbed in the fight that they did not comprehend any other actions.
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्। पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥७-२४-५१॥
saumadattistu rājānaṃ maṇimantamatandritam। paryavārayadāyāntaṃ yaśo droṇasya vardhayan ॥7-24-51॥
[सौमदत्तिः (saumadattiḥ) - Saumadatti; तु (tu) - but; राजानम् (rājānam) - king; मणिमन्तम् (maṇimantam) - Manimant; अतन्द्रितम् (atandritam) - untiring; पर्यवारयत् (paryavārayat) - surrounded; आयान्तम् (āyāntam) - approaching; यशः (yaśaḥ) - fame; द्रोणस्य (droṇasya) - of Drona; वर्धयन् (vardhayan) - increasing;]
(But Saumadatti surrounded the untiring king Manimant, who was approaching, increasing the fame of Drona.)
Saumadatti, however, surrounded the tireless King Manimant as he approached, thereby enhancing Drona's fame.
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने। पुनः पताकां सूतं च छत्रं चापातयद्रथात् ॥७-२४-५२॥
sa saumadattestvaritaśchittveṣvasanakētanē। punaḥ patākāṁ sūtaṁ ca chatraṁ cāpātayadrathāt ॥7-24-52॥
[स (sa) - he; सौमदत्तेः (saumadatteḥ) - of Saumadatta; त्वरितः (tvaritaḥ) - quickly; छित्त्वा (chittvā) - having cut; इषु-असन-केतने (iṣu-asana-kētane) - the bow and the banner; पुनः (punaḥ) - again; पताकां (patākāṁ) - the flag; सूतं (sūtaṁ) - the charioteer; च (ca) - and; छत्रं (chatraṁ) - the umbrella; च (ca) - and; अपातयत् (apātayat) - knocked down; रथात् (rathāt) - from the chariot;]
(He quickly cut off the bow and the banner of Saumadatta. Again, he knocked down the flag, the charioteer, and the umbrella from the chariot.)
He swiftly severed the bow and banner of Saumadatta, then proceeded to knock down the flag, charioteer, and umbrella from the chariot.
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा। साश्वसूतध्वजरथं तं चकर्त वरासिना ॥७-२४-५३॥
athāplutya rathāttūrṇaṃ yūpaketuramitrahā। sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā ॥7-24-53॥
[अथ (atha) - then; आप्लुत्य (āplutya) - having jumped; रथात् (rathāt) - from the chariot; तूर्णम् (tūrṇam) - quickly; यूपकेतुः (yūpaketuḥ) - Yūpaketu; अमित्रहा (amitrahā) - destroyer of enemies; स (sa) - with; अश्व (aśva) - horses; सूत (sūta) - charioteer; ध्वज (dhvaja) - flag; रथम् (ratham) - chariot; तम् (tam) - that; चकर्त (cakarta) - cut; वर (vara) - excellent; असिना (asinā) - with sword;]
(Then, having jumped quickly from the chariot, Yūpaketu, the destroyer of enemies, cut that chariot with horses, charioteer, and flag with an excellent sword.)
Then Yūpaketu, the destroyer of enemies, swiftly leaped from his chariot and with his excellent sword, cut down the enemy's chariot along with its horses, charioteer, and flag.
रथं च स्वं समास्थाय धनुरादाय चापरम्। स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥७-२४-५४॥
rathaṁ ca svaṁ samāsthāya dhanurādāya cāparam। svayaṁ yacchanhayānrājanvyadhamatpāṇḍavīṁ camūm ॥7-24-54॥
[रथम् (ratham) - chariot; च (ca) - and; स्वम् (svam) - own; समास्थाय (samāsthāya) - having mounted; धनुः (dhanuḥ) - bow; आदाय (ādāya) - taking; च (ca) - and; अपरम् (aparam) - another; स्वयम् (svayam) - himself; यच्छन् (yacchan) - controlling; हयान् (hayān) - horses; राजन् (rājan) - O king; व्यधमत् (vyadhamat) - dispersed; पाण्डवीम् (pāṇḍavīm) - of the Pandavas; चमूम् (camūm) - army;]
(Having mounted his own chariot and taking another bow, controlling the horses himself, O king, he dispersed the army of the Pandavas.)
He mounted his chariot, took another bow, and controlling the horses himself, O king, he scattered the Pandava army.
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः। पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥७-२४-५५॥
musalairmudgaraizcakrairbhiṇḍipālaiḥ paraśvadhaiḥ। pāṃsuvātāgnisalilairbhasmaloṣṭhatṛṇadrumaiḥ ॥7-24-55॥
[मुसलैः (musalaiḥ) - with pestles; मुद्गरैः (mudgaraiḥ) - with hammers; चक्रैः (cakraiḥ) - with discs; भिण्डिपालैः (bhiṇḍipālaiḥ) - with clubs; परश्वधैः (paraśvadhaiḥ) - with axes; पांसु (pāṃsu) - sand; वात (vāta) - wind; अग्नि (agni) - fire; सलिलैः (salilaiḥ) - with water; भस्म (bhasma) - ashes; लोष्ठ (loṣṭha) - clods; तृण (tṛṇa) - grass; द्रुमैः (drumaiḥ) - with trees;]
(With pestles, hammers, discs, clubs, axes, sand, wind, fire, water, ashes, clods, grass, and trees.)
Armed with pestles, hammers, discs, clubs, and axes, and using elements like sand, wind, fire, water, ashes, clods, grass, and trees as weapons.
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्। सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥७-२४-५६॥
ārujanprarujanbhañjannighnanvidrāvayankṣipan। senāṃ vibhīṣayannāyāddroṇaprepsurghaṭotkacaḥ ॥7-24-56॥
[आरुजन् (ārujan) - tearing apart; प्ररुजन् (prarujan) - breaking; भञ्जन् (bhañjan) - shattering; निघ्नन् (nighnan) - killing; विद्रावयन् (vidrāvayan) - scattering; क्षिपन् (kṣipan) - throwing; सेनां (senāṃ) - army; विभीषयन् (vibhīṣayan) - terrifying; आयात् (āyāt) - came; द्रोणप्रेप्सुः (droṇaprepsuḥ) - desiring Drona; घटोत्कचः (ghaṭotkacaḥ) - Ghatotkacha;]
(Tearing apart, breaking, shattering, killing, scattering, throwing, terrifying the army, Ghatotkacha came desiring Drona.)
Ghatotkacha, in his fierce form, came tearing apart, breaking, shattering, killing, scattering, and terrifying the army, with the intent to confront Drona.
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः। राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥७-२४-५७॥
taṁ tu nānāpraharaṇairnānāyuddhaviśeṣaṇaiḥ। rākṣasaṁ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ ॥7-24-57॥
[तं (taṁ) - him; तु (tu) - but; नानाप्रहरणैः (nānāpraharaṇaiḥ) - with various weapons; नानायुद्धविशेषणैः (nānāyuddhaviśeṣaṇaiḥ) - with various war techniques; राक्षसं (rākṣasaṁ) - demon; राक्षसः (rākṣasaḥ) - demon; क्रुद्धः (kruddhaḥ) - angry; समाजघ्ने (samājaghne) - attacked; हि (hi) - indeed; अलम्बुसः (alambusaḥ) - Alambusa;]
(But the demon Alambusa, angry, attacked the demon with various weapons and various war techniques.)
The angry demon Alambusa attacked the other demon using a variety of weapons and war techniques.
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः। तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ॥७-२४-५८॥
tayostadabhavadyuddhaṁ rakṣogrāmaṇimukhyayoḥ। tādṛgyādṛkpurā vṛttaṁ śambarāmararājayoḥ ॥7-24-58॥
[तयोः (tayoḥ) - of those two; तत् (tat) - that; अभवत् (abhavat) - happened; युद्धं (yuddhaṁ) - battle; रक्षोग्रामणि (rakṣogrāmaṇi) - chief of the demons; मुख्ययोः (mukhyayoḥ) - of the leaders; तादृक् (tādṛk) - such; यादृक् (yādṛk) - as; पुरा (purā) - formerly; वृत्तं (vṛttaṁ) - happened; शम्बर (śambara) - Shambara; अमरराजयोः (amararājayoḥ) - of the king of the gods;]
(Of those two, that battle happened between the chief of the demons and the leaders, just as it had formerly happened between Shambara and the king of the gods.)
A battle occurred between the two leaders, the chief of the demons, just as it had in the past between Shambara and the king of the gods.
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम्। पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् ॥७-२४-५९॥
evaṁ dvaṁdvaśatānyāsanrathavāraṇavājinām। padātīnāṁ ca bhadraṁ te tava teṣāṁ ca saṅkulam ॥7-24-59॥
[एवं (evaṁ) - thus; द्वंद्व (dvaṁdva) - pairs; शतानि (śatāni) - hundreds; आसन (āsan) - were; रथ (ratha) - chariots; वारण (vāraṇa) - elephants; वाजिनाम् (vājinām) - horses; पदातीनां (padātīnāṁ) - foot soldiers; च (ca) - and; भद्रं (bhadraṁ) - auspicious; ते (te) - your; तव (tava) - of you; तेषां (teṣāṁ) - of them; च (ca) - and; सङ्कुलम् (saṅkulam) - crowded;]
(Thus, there were hundreds of pairs of chariots, elephants, and horses, and also foot soldiers, auspicious for you and them, crowded.)
Thus, there were hundreds of pairs of chariots, elephants, and horses, along with foot soldiers, all auspiciously gathered for you and them, creating a crowded scene.
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः। द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥७-२४-६०॥
naitādṛśo dṛṣṭapūrvaḥ saṅgrāmo naiva ca śrutaḥ। droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat ॥7-24-60॥
[न (na) - not; एतादृशः (etādṛśaḥ) - like this; दृष्टपूर्वः (dṛṣṭapūrvaḥ) - seen before; सङ्ग्रामः (saṅgrāmaḥ) - battle; न (na) - not; एव (eva) - indeed; च (ca) - and; श्रुतः (śrutaḥ) - heard; द्रोणस्य (droṇasya) - of Drona; अभावभावेषु (abhāvabhāveṣu) - in the states of absence; प्रसक्तानाम् (prasaktānām) - of those engaged; यथा (yathā) - as; अभवत् (abhavat) - it happened;]
(Such a battle has neither been seen nor heard of before, as it happened among those engaged in the states of absence of Drona.)
This battle was unprecedented and unheard of, occurring as it did among those who were engaged in the absence of Drona.
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो। तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥७-२४-६१॥
idaṁ ghoramidaṁ citramidaṁ raudramiti prabho। tatra yuddhānyadṛśyanta pratatāni bahūni ca ॥7-24-61॥
[इदं (idaṁ) - this; घोरम् (ghoram) - terrible; इदं (idaṁ) - this; चित्रम् (citram) - wonderful; इदं (idaṁ) - this; रौद्रम् (raudram) - fierce; इति (iti) - thus; प्रभो (prabho) - O lord; तत्र (tatra) - there; युद्धानि (yuddhāni) - battles; अदृश्यन्त (adṛśyanta) - were seen; प्रतातानि (pratatāni) - spread out; बहूनि (bahūni) - many; च (ca) - and;]
(This is terrible, this is wonderful, this is fierce, thus, O lord. There, many battles were seen spread out.)
"This is terrible, wonderful, and fierce, O lord." There, many battles were seen spread out.