07.024 
 Core and Pancharatra: Description of how the Kauravas defended against the rallying Pandava army. 
सञ्जय उवाच॥
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु। दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥७-२४-१॥
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव। ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥७-२४-२॥
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः। दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥७-२४-३॥
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः। वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥७-२४-४॥
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव। आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥७-२४-५॥
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे। तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥७-२४-६॥
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः। बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥७-२४-७॥
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते। पर्यवारयदायान्तं शूरं समितिशोभनम् ॥७-२४-८॥
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्। कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥७-२४-९॥
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम्। उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥७-२४-१०॥
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके। नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥७-२४-११॥
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्। विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥७-२४-१२॥
युयुत्सुं पाण्डवार्थाय यतमानं महारथम्। सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥७-२४-१३॥
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ। युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥७-२४-१४॥
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्। वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ॥७-२४-१५॥
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्। मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥७-२४-१६॥
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम्। क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥७-२४-१७॥
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः। आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥७-२४-१८॥
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः। यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ॥७-२४-१९॥
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्। सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥७-२४-२०॥
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्। मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥७-२४-२१॥
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः। अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥७-२४-२२॥
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः। चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥७-२४-२३॥
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम्। द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥७-२४-२४॥
सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः। विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥७-२४-२५॥
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः। षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥७-२४-२६॥
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः। चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥७-२४-२७॥
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ। पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥७-२४-२८॥
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे। द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥७-२४-२९॥
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥७-२४-३०॥
प्रवपन्निव बीजानि बीजकाले नरर्षभ। द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥७-२४-३१॥
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः। तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥७-२४-३२॥
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत। लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥७-२४-३३॥
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्। पर्यवारयदायान्तं युवानं समरे युवा ॥७-२४-३४॥
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्। विधूय तद्बाणजालं बभौ तव सुतो बली ॥७-२४-३५॥
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे। द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥७-२४-३६॥
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः। सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥७-२४-३७॥
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली। द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥७-२४-३८॥
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत्। तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥७-२४-३९॥
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्। द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥७-२४-४०॥
ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन्। स च तांश्छादयामास शरजालैः पुनः पुनः ॥७-२४-४१॥
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः। साश्वसूतध्वजरथाः परस्परशराचिताः ॥७-२४-४२॥
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह। नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥७-२४-४३॥
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम्। सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥७-२४-४४॥
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि। द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥७-२४-४५॥
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्। सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥७-२४-४६॥
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्। चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥७-२४-४७॥
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया। स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥७-२४-४८॥
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः। अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥७-२४-४९॥
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ। ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥७-२४-५०॥
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्। पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥७-२४-५१॥
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने। पुनः पताकां सूतं च छत्रं चापातयद्रथात् ॥७-२४-५२॥
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा। साश्वसूतध्वजरथं तं चकर्त वरासिना ॥७-२४-५३॥
रथं च स्वं समास्थाय धनुरादाय चापरम्। स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥७-२४-५४॥
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः। पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥७-२४-५५॥
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्। सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥७-२४-५६॥
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः। राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥७-२४-५७॥
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः। तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ॥७-२४-५८॥
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम्। पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् ॥७-२४-५९॥
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः। द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥७-२४-६०॥
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो। तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥७-२४-६१॥