Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.029
Pancharatra and Core: Vṛṣaka and Achala, two brothers of Shakuni killed by Arjuna. Shakuni engages in an illusory battle with Arjuna. Arjuna fights and Kaurava army retreats.
सञ्जय उवाच॥
प्रियमिन्द्रस्य सततं सखायममितौजसम्। हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥७-२९-१॥
ततो गान्धारराजस्य सुतौ परपुरञ्जयौ। आर्छेतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ॥७-२९-२॥
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ। अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥७-२९-३॥
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्। तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥७-२९-४॥
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि। गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥७-२९-५॥
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्। प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ॥७-२९-६॥
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः। आरुरोह रथं भ्रातुरन्यच्च धनुराददे ॥७-२९-७॥
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ। शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ॥७-२९-८॥
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ। भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥७-२९-९॥
लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः। निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ॥७-२९-१०॥
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ। संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ॥७-२९-११॥
तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ। गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ ॥७-२९-१२॥
तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ। यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥७-२९-१३॥
दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ। भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ॥७-२९-१४॥
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः। कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ॥७-२९-१५॥
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः। गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः ॥७-२९-१६॥
सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः। क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसन्धिनः ॥७-२९-१७॥
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च। प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥७-२९-१८॥
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः। ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ॥७-२९-१९॥
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति। सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ॥७-२९-२०॥
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः। विसृजन्निषुजालानि सहसा तान्यताडयत् ॥७-२९-२१॥
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः। विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥७-२९-२२॥
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति। तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ॥७-२९-२३॥
तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत्। हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ॥७-२९-२४॥
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः। प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥७-२९-२५॥
एवं बहुविधा मायाः सौबलस्य कृताः कृताः। जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ॥७-२९-२६॥
ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु। अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ॥७-२९-२८॥
सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी। द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥७-२९-२९॥
द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः। केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥७-२९-३०॥
नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम्। गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥७-२९-३१॥
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम्। गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥७-२९-३२॥
ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम्। सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ॥७-२९-३३॥
नानाविधान्यनीकानि पुत्राणां तव भारत। अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥७-२९-३४॥
तं वासवमिवायान्तं भूरिवर्षशरौघिणम्। महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ॥७-२९-३५॥
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्। स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥७-२९-३६॥
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः। शलभा इव सम्पेतुः संवृण्वाना दिशो दश ॥७-२९-३७॥
तुरगं रथिनं नागं पदातिमपि मारिष। विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥७-२९-३८॥
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः। पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥७-२९-३९॥
हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः। तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह ॥७-२९-४०॥
पिता सुतं त्यजति सुहृद्वरं सुहृ; त्तथैव पुत्रः पितरं शरातुरः। स्वरक्षणे कृतमतयस्तदा जना; स्त्यजन्ति वाहानपि पार्थपीडिताः ॥७-२९-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.