07.033
Pancharatra and Core: Circular military formation of the Kaurava Army.
सञ्जय उवाच॥
Sanjaya said:
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः। सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥७-३३-१॥
In the battle, the five Pandavas, along with Krishna, known for their fierce deeds and manifesting fatigue through their actions, are formidable and difficult to approach even by the gods.
सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया। नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ॥७-३३-२॥
There has never been nor will there be a man whose qualities are equal to those of Krishna, through goodness, action, intelligence, nature, fame, or wealth.
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः। सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥७-३३-३॥
King Yudhishthira, who was dedicated to truth and righteousness and honored the learned and others with virtues, always attained heaven.
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान्। रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥७-३३-४॥
At the end of an age, O king, it is said that the powerful son of Jamadagni, the ender, and Bhimasena, standing in battle, are similar, these three.
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः। उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥७-३३-५॥
I find no one on earth who can match Partha, the skilled bowman with the Gandiva, in fulfilling vows and actions in battle.
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः। नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ॥७-३३-६॥
The teacher's extreme affection, humility, modesty, and self-control, along with Nakula's unattractiveness and valor, are the six fixed qualities.
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः। सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥७-३३-७॥
Sahadeva, known for his profound depth, sweetness, essence, strength, and valor, is indeed comparable to the divine Ashvins.
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः। अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः ॥७-३३-८॥
The abundant qualities found in Krishna and the Pandavas are indeed seen collectively united in Abhimanyu.
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च। कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ॥७-३३-९॥
The courage of Yudhishthira, the conduct of Krishna, and the deeds of Bhimasena are like those of a person who performs mighty deeds.
धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च। विनयात्सहदेवस्य सदृशो नकुलस्य च ॥७-३३-१०॥
He was like Dhananjaya in form, valor, and learning, and like Sahadeva in humility, similar to Nakula.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
अभिमन्युमहं सूत सौभद्रमपराजितम्। श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥७-३३-११॥
I wish to hear in detail, O charioteer, how the invincible son of Subhadra, Abhimanyu, was killed in the battle.
सञ्जय उवाच॥
Sanjaya said:
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः। तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ॥७-३३-१२॥
O great king, the teacher devised the circular formation where all the kings, comparable to Indra, were strategically positioned.
सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा। कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ॥७-३३-१३॥
At that time, all the princes gathered together, having made agreements, and they all had banners made of gold.
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः। सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ॥७-३३-१४॥
They were all dressed in red garments, adorned with red ornaments, carrying red banners, and wearing golden garlands.
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम्। पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ॥७-३३-१५॥
Ten thousand strong archers, led by your pleasing grandson Lakshmana, came into being.
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः। अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ॥७-३३-१६॥
They share each other's sorrows and efforts equally, compete with one another, and are dedicated to each other's well-being.
कर्णदुःशासनकृपैर्वृतो राजा महारथैः। देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ॥ चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥७-३३-१७॥
The king, surrounded by great charioteers like Karna, Duhshasana, and Kripa, appeared glorious, comparable to the king of gods, covered with a white umbrella, and with fans and whisks waving, he rose like the sun.
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके। सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ॥७-३३-१८॥
At the forefront of his army, Drona stood as the commander. Similarly, the Sindhu king stood there, majestic like the mountain Meru.
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः। सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ॥७-३३-१९॥
O great king, your sons, thirty in number and resembling the gods, stood beside Sindhuraja, led by Ashwatthama.
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा। पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥७-३३-२०॥
The King of Gandhara, Shalya the gambler, and Bhūrishravas stood out prominently beside the King of Sindhu as great warriors.