07.033 
 Pancharatra and Core: Circular military formation of the Kaurava Army. 
sañjaya uvāca॥
Sanjaya said:
samare'tyugrakarmāṇaḥ karmabhirvyañjitaśramāḥ। sakṛṣṇāḥ pāṇḍavāḥ pañca devairapi durāsadāḥ ॥7-33-1॥
In the battle, the five Pandavas, along with Krishna, known for their fierce deeds and manifesting fatigue through their actions, are formidable and difficult to approach even by the gods.
sattvakarmānvayairbuddhyā prakṛtyā yaśasā śriyā। naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān ॥7-33-2॥
There has never been nor will there be a man whose qualities are equal to those of Krishna, through goodness, action, intelligence, nature, fame, or wealth.
satyadharmaparo dātā viprapūjādibhirguṇaiḥ। sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ ॥7-33-3॥
King Yudhishthira, who was dedicated to truth and righteousness and honored the learned and others with virtues, always attained heaven.
yugānte cāntako rājañjāmadagnyaśca vīryavān। raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ ॥7-33-4॥
At the end of an age, O king, it is said that the powerful son of Jamadagni, the ender, and Bhimasena, standing in battle, are similar, these three.
pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ। upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau ॥7-33-5॥
I find no one on earth who can match Partha, the skilled bowman with the Gandiva, in fulfilling vows and actions in battle.
guruvātsalyamatyantaṃ naibhṛtyaṃ vinayo damaḥ। nakule'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ ॥7-33-6॥
The teacher's extreme affection, humility, modesty, and self-control, along with Nakula's unattractiveness and valor, are the six fixed qualities.
śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ। sadṛśo devayorvīraḥ sahadevaḥ kilāśvinoḥ ॥7-33-7॥
Sahadeva, known for his profound depth, sweetness, essence, strength, and valor, is indeed comparable to the divine Ashvins.
ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ। abhimanyau kilaikasthā dṛśyante guṇasañcayāḥ ॥7-33-8॥
The abundant qualities found in Krishna and the Pandavas are indeed seen collectively united in Abhimanyu.
yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca। karmabhirbhīmasenasya sadṛśo bhīmakarmaṇaḥ ॥7-33-9॥
The courage of Yudhishthira, the conduct of Krishna, and the deeds of Bhimasena are like those of a person who performs mighty deeds.
dhanañjayasya rūpeṇa vikrameṇa śrutena ca। vinayātsahadevasya sadṛśo nakulasya ca ॥7-33-10॥
He was like Dhananjaya in form, valor, and learning, and like Sahadeva in humility, similar to Nakula.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
abhimanyumahaṃ sūta saubhadramaparājitam। śrotumicchāmi kārtsnyena kathamayodhane hataḥ ॥7-33-11॥
I wish to hear in detail, O charioteer, how the invincible son of Subhadra, Abhimanyu, was killed in the battle.
sañjaya uvāca॥
Sanjaya said:
cakravyūho mahārāja ācāryeṇābhikalpitaḥ। tatra śakropamāḥ sarve rājāno viniveśitāḥ ॥7-33-12॥
O great king, the teacher devised the circular formation where all the kings, comparable to Indra, were strategically positioned.
saṅghāto rājaputrāṇāṃ sarveṣām abhavat tadā। kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ ॥7-33-13॥
At that time, all the princes gathered together, having made agreements, and they all had banners made of gold.
raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ। sarve raktapatākāśca sarve vai hemamālinaḥ ॥7-33-14॥
They were all dressed in red garments, adorned with red ornaments, carrying red banners, and wearing golden garlands.
teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām। pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam ॥7-33-15॥
Ten thousand strong archers, led by your pleasing grandson Lakshmana, came into being.
anyonyasamaduḥkhāste anyonyasamasāhasāḥ। anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ ॥7-33-16॥
They share each other's sorrows and efforts equally, compete with one another, and are dedicated to each other's well-being.
karṇaduḥśāsanakṛpairvṛto rājā mahārathaiḥ। devarājopamaḥ śrīmāñśvetacchatrābhisaṁvṛtaḥ ॥ cāmaravyajanākṣepairudayanniva bhāskaraḥ ॥7-33-17॥
The king, surrounded by great charioteers like Karna, Duhshasana, and Kripa, appeared glorious, comparable to the king of gods, covered with a white umbrella, and with fans and whisks waving, he rose like the sun.
pramukhe tasya sainyasya droṇo'vasthitanāyake। sindhurājastathātiṣṭhacchrīmānmerurivācalaḥ ॥7-33-18॥
At the forefront of his army, Drona stood as the commander. Similarly, the Sindhu king stood there, majestic like the mountain Meru.
sindhurājasya pārśvasthā aśvatthāmapurogamāḥ। sutāstava mahārāja triṁśattridaśasaṁnibhāḥ ॥7-33-19॥
O great king, your sons, thirty in number and resembling the gods, stood beside Sindhuraja, led by Ashwatthama.
gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā। pārśvataḥ sindhurājasya vyarājanta mahārathāḥ ॥7-33-20॥
The King of Gandhara, Shalya the gambler, and Bhūrishravas stood out prominently beside the King of Sindhu as great warriors.