Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.039
Pancharatra and Core: Abhimanyu defeats Dhushasana and makes him retreat. Karna engages with Abhimanyu.
sañjaya uvāca॥
Sanjaya said:
śaravikṣatagātrastu pratyamitramavasthitam। abhimanyuḥ smayandhīmānduḥśāsanamathābravīt ॥7-39-1॥
Abhimanyu, though wounded by arrows, stood bravely facing his enemy, Duhshasana, and with a smile, he addressed him.
diṣṭyā paśyāmi saṅgrāme māninaṃ śatrumāgatam। niṣṭhuraṃ tyaktadharmāṇamākrośanaparāyaṇam ॥7-39-2॥
By good fortune, I see the proud enemy who has arrived in battle; he is cruel, has abandoned righteousness, and is given to shouting.
yatsabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ। kopitaḥ paruṣairvākyairdharma rājō yudhiṣṭhiraḥ ॥ jayōnmattēna bhīmaśca bahvabad'dhaṃ prabhāṣatā ॥7-39-3॥
In the assembly, while King Dhritarashtra was listening, Dharmaraja Yudhishthira was angered by your harsh words, and Bhima, intoxicated by victory, spoke much unrestrained.
paravittāpahārasya krodhasyāpraśamasya ca। lobhasya jñānanāśasya drohasyātyāhitasya ca ॥7-39-4॥
The verse speaks about the consequences of negative actions such as stealing others' wealth, harboring anger, unrest, greed, destruction of knowledge, betrayal, and excessive violence.
pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām। tattvāmidamanuprāptaṃ tatkopādvai mahātmanām ॥7-39-5॥
The taking away of my kingdom from the ancestors by the fierce bowmen has indeed reached you due to the anger of the great souls.
sadyaścogramadharmasya phalaṃ prāpnuhi durmate। śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ ॥7-39-6॥
"Immediately, O evil-minded one, face the dire consequences of your unrighteous actions. Today, I am struck down by your arrows in full view of the entire army."
adyāham anṛṇas tasya kopasya bhavitā raṇe। amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ ॥7-39-7॥
Today, I will satisfy the anger of Kṛṣṇā and my father in battle.
adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi। na hi me mokṣyase jīvanyadi notsṛjase raṇam ॥7-39-8॥
Today, O Kaurava, I will settle my debt to Bhima in battle. Indeed, you will not escape alive if you do not leave the battlefield.
evamuktvā mahābāhur bāṇaṃ duḥśāsanāntakam। saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam ॥7-39-9॥
Having spoken thus, the mighty-armed warrior prepared the arrow destined to end Duhshasana, a weapon with the brilliance of time, fire, and wind, capable of destroying enemy heroes.
tasyorastūrṇamāsādya jatrudeśe vibhidya tam। athainaṃ pañcaviṃśatyā punaścaiva samarpayat ॥7-39-10॥
He swiftly reached his chest and pierced him at the collarbone, then offered him again with twenty-five.
sa gāḍhaviddho vyathito rathopastha upāviśat। duḥśāsano mahārāja kaśmalaṃ cāviśanmahat ॥7-39-11॥
He was deeply wounded and distressed, so he sat down on the chariot seat. Duḥśāsana, O great king, was overtaken by a great faintness.
sārathistvaramāṇastu duḥśāsanamacetasam। raṇamadhyādapovāha saubhadraśarapīḍitam ॥7-39-12॥
The charioteer quickly took the unconscious Duḥśāsana away from the battlefield, as he was severely wounded by Saubhadra's arrows.
pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam। pāñcālāḥ kekayāścaiva siṃhanādamathānadan ॥7-39-13॥
The Pandavas, the sons of Draupadi, along with Virata, upon seeing him, were joined by the Panchalas and Kekayas in roaring like lions.
vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ। prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ ॥7-39-14॥
The soldiers of the Pandavas joyfully played all kinds of musical instruments everywhere there.
paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam। atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam ॥7-39-15॥
They watched with smiles as Saubhadra's actions unfolded, witnessing the defeat of the arrogant and extreme enemy.
dharmamārutaśakrāṇāmāśvinoḥ pratimāstathā। dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ ॥7-39-16॥
The sons of Draupadi, who were great charioteers, carried images of Dharma, the wind god, Indra, and the Ashvins on the tops of their flags.
sātyakiś cekitānaś ca dhṛṣṭadyumnaśikhaṇḍinau। kekayā dhṛṣṭaketuś ca matsyapāñcālasṛñjayāḥ ॥7-39-17॥
Satyaki, Chekitana, Dhrishtadyumna, Shikhandi, the Kekayas, Dhrishtaketu, and the Matsyas, Panchalas, and Srinjayas were present.
pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ। abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ ॥7-39-18॥
The Pandavas, joyfully led by Yudhishthira, moved together towards Drona's army with the intent to conquer.
tato'bhavanmahadyuddhaṁ tvadīyānāṁ paraiḥ saha। jayamākāṅkṣamāṇānāṁ śūrāṇāmanivartinām ॥7-39-19॥
Then a great battle ensued between your forces and the enemies, with the brave warriors on your side eager for victory, who never retreat.
duryodhano mahārāja rādheyamidamabravīt। paśya duḥśāsanaṃ vīramabhimanyuvaśaṃ gatam ॥7-39-20॥
Duryodhana, the great king, addressed Karna, saying: "Look, Duhshasana, the valiant warrior, has fallen under Abhimanyu's sway."
pratapantamivādityaṃ nighnantaṃ śātravānraṇe। saubhadramudyatāstrātumabhidhāvanti pāṇḍavāḥ ॥7-39-21॥
The Pandavas, seeing Abhimanyu shining like the sun and slaying his enemies in battle, rush to his aid.
tataḥ karṇaḥ śaraistīkṣṇairabhimanyuṃ durāsadam। abhyavarṣata saṅkruddhaḥ putrasya hitakṛttava ॥7-39-22॥
Then, in a fit of anger, Karna showered sharp arrows on the unassailable Abhimanyu, acting as a well-wisher for your son.
tasya cānucarāṁstīkṣṇairvivyādha parameṣubhiḥ। avajñāpūrvakaṁ vīraḥ saubhadrasya raṇājire ॥7-39-23॥
The hero disdainfully pierced the followers with sharp, excellent arrows in the battlefield of Saubhadra.
abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ। avidhyattvarito rājandroṇaṃ prepsurmahāmanāḥ ॥7-39-24॥
Abhimanyu swiftly pierced Karna with seventy-three arrows, O king, as he desired to reach Drona, the great-minded one.
taṁ tadā nāśakatkaściddroṇādvārayituṁ raṇe। ārujantaṁ rathaśreṣṭhānvajrahastamivāsurān ॥7-39-25॥
At that time, no one could stop him from Drona in the battle, as he attacked the best of chariots like a god with a thunderbolt in hand against the demons.
tataḥ karṇo jayaprepsur mānī sarvadhanuḥbhṛtām। saubhadraṃ śataśo'vidhyad uttamāstrāṇi darśayan ॥7-39-26॥
Then, Karṇa, eager for victory and proud among all warriors, attacked Abhimanyu repeatedly, showcasing his superior weaponry.
so'strairastravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān। samare śatrudurdharṣamabhimanyumapīḍayat ॥7-39-27॥
He, the most skilled among weapon experts and the glorious disciple of Rama, tormented the invincible Abhimanyu in battle.
sa tathā pīḍyamānastu rādheyenastravṛṣṭibhiḥ। samare'marasaṅkāśaḥ saubhadro na vyaṣīdata ॥7-39-28॥
Despite being tormented by Karna's showers of arrows, Abhimanyu, resembling a god in battle, did not lose heart.
tataḥ śilāśitaistīkṣṇairbhallaiḥ saṁnataparvabhiḥ। chittvā dhanūṁṣi śūrāṇāmārjuniḥ karṇamārdayat ॥ sa dhvajaṁ kārmukaṁ cāsya chittvā bhūmau nyapātayat ॥7-39-29॥
Then Arjuna's son, using sharp arrows, cut the bows of the heroes and tormented Karna. He also cut down his flag and bow, causing them to fall to the ground.
tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇādanantaraḥ। saubhadramabhyayāttūrṇaṃ dṛḍhamudyamya kārmukam ॥7-39-30॥
Then, seeing Karṇa in difficulty, Abhimanyu quickly approached after Karṇa, firmly raising his bow.
tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ। vāditrāṇi ca sañjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ ॥7-39-31॥
Then the sons of Pritha and their followers shouted in joy. The people played musical instruments and praised Saubhadra as well.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.