07.039
Pancharatra and Core: Abhimanyu defeats Dhushasana and makes him retreat. Karna engages with Abhimanyu.
सञ्जय उवाच॥
Sanjaya said:
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्। अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥७-३९-१॥
Abhimanyu, though wounded by arrows, stood bravely facing his enemy, Duhshasana, and with a smile, he addressed him.
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम्। निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥७-३९-२॥
By good fortune, I see the proud enemy who has arrived in battle; he is cruel, has abandoned righteousness, and is given to shouting.
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः। कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥ जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ॥७-३९-३॥
In the assembly, while King Dhritarashtra was listening, Dharmaraja Yudhishthira was angered by your harsh words, and Bhima, intoxicated by victory, spoke much unrestrained.
परवित्तापहारस्य क्रोधस्याप्रशमस्य च। लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ॥७-३९-४॥
The verse speaks about the consequences of negative actions such as stealing others' wealth, harboring anger, unrest, greed, destruction of knowledge, betrayal, and excessive violence.
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्। तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ॥७-३९-५॥
The taking away of my kingdom from the ancestors by the fierce bowmen has indeed reached you due to the anger of the great souls.
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते। शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥७-३९-६॥
"Immediately, O evil-minded one, face the dire consequences of your unrighteous actions. Today, I am struck down by your arrows in full view of the entire army."
अद्याहमनृणस्तस्य कोपस्य भविता रणे। अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥७-३९-७॥
Today, I will satisfy the anger of Kṛṣṇā and my father in battle.
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि। न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥७-३९-८॥
Today, O Kaurava, I will settle my debt to Bhima in battle. Indeed, you will not escape alive if you do not leave the battlefield.
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्। संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥७-३९-९॥
Having spoken thus, the mighty-armed warrior prepared the arrow destined to end Duhshasana, a weapon with the brilliance of time, fire, and wind, capable of destroying enemy heroes.
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्। अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ॥७-३९-१०॥
He swiftly reached his chest and pierced him at the collarbone, then offered him again with twenty-five.
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। दुःशासनो महाराज कश्मलं चाविशन्महत् ॥७-३९-११॥
He was deeply wounded and distressed, so he sat down on the chariot seat. Duḥśāsana, O great king, was overtaken by a great faintness.
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम्। रणमध्यादपोवाह सौभद्रशरपीडितम् ॥७-३९-१२॥
The charioteer quickly took the unconscious Duḥśāsana away from the battlefield, as he was severely wounded by Saubhadra's arrows.
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्। पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥७-३९-१३॥
The Pandavas, the sons of Draupadi, along with Virata, upon seeing him, were joined by the Panchalas and Kekayas in roaring like lions.
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः। प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥७-३९-१४॥
The soldiers of the Pandavas joyfully played all kinds of musical instruments everywhere there.
पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम्। अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥७-३९-१५॥
They watched with smiles as Saubhadra's actions unfolded, witnessing the defeat of the arrogant and extreme enemy.
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा। धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥७-३९-१६॥
The sons of Draupadi, who were great charioteers, carried images of Dharma, the wind god, Indra, and the Ashvins on the tops of their flags.
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ। केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ॥७-३९-१७॥
Satyaki, Chekitana, Dhrishtadyumna, Shikhandi, the Kekayas, Dhrishtaketu, and the Matsyas, Panchalas, and Srinjayas were present.
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः। अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ॥७-३९-१८॥
The Pandavas, joyfully led by Yudhishthira, moved together towards Drona's army with the intent to conquer.
ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह। जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥७-३९-१९॥
Then a great battle ensued between your forces and the enemies, with the brave warriors on your side eager for victory, who never retreat.
दुर्योधनो महाराज राधेयमिदमब्रवीत्। पश्य दुःशासनं वीरमभिमन्युवशं गतम् ॥७-३९-२०॥
Duryodhana, the great king, addressed Karna, saying: "Look, Duhshasana, the valiant warrior, has fallen under Abhimanyu's sway."
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे। सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ॥७-३९-२१॥
The Pandavas, seeing Abhimanyu shining like the sun and slaying his enemies in battle, rush to his aid.
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्। अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥७-३९-२२॥
Then, in a fit of anger, Karna showered sharp arrows on the unassailable Abhimanyu, acting as a well-wisher for your son.
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः। अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ॥७-३९-२३॥
The hero disdainfully pierced the followers with sharp, excellent arrows in the battlefield of Saubhadra.
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः। अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥७-३९-२४॥
Abhimanyu swiftly pierced Karna with seventy-three arrows, O king, as he desired to reach Drona, the great-minded one.
तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे। आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ॥७-३९-२५॥
At that time, no one could stop him from Drona in the battle, as he attacked the best of chariots like a god with a thunderbolt in hand against the demons.
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम्। सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥७-३९-२६॥
Then, Karṇa, eager for victory and proud among all warriors, attacked Abhimanyu repeatedly, showcasing his superior weaponry.
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्। समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥७-३९-२७॥
He, the most skilled among weapon experts and the glorious disciple of Rama, tormented the invincible Abhimanyu in battle.
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः। समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ॥७-३९-२८॥
Despite being tormented by Karna's showers of arrows, Abhimanyu, resembling a god in battle, did not lose heart.
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः। छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥ स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ॥७-३९-२९॥
Then Arjuna's son, using sharp arrows, cut the bows of the heroes and tormented Karna. He also cut down his flag and bow, causing them to fall to the ground.
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः। सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥७-३९-३०॥
Then, seeing Karṇa in difficulty, Abhimanyu quickly approached after Karṇa, firmly raising his bow.
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः। वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ॥७-३९-३१॥
Then the sons of Pritha and their followers shouted in joy. The people played musical instruments and praised Saubhadra as well.