07.039 
 Pancharatra and Core: Abhimanyu defeats Dhushasana and makes him retreat. Karna engages with Abhimanyu. 
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्। अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥७-३९-१॥
śaravikṣatagātrastu pratyamitramavasthitam। abhimanyuḥ smayandhīmānduḥśāsanamathābravīt ॥7-39-1॥
[शर (śara) - arrow; विक्षत (vikṣata) - wounded; गात्रः (gātraḥ) - body; तु (tu) - but; प्रति (prati) - towards; अमित्रम् (amitram) - enemy; अवस्थितम् (avasthitam) - standing; अभिमन्युः (abhimanyuḥ) - Abhimanyu; स्मयन् (smayan) - smiling; धीमान् (dhīmān) - wise; दुःशासनम् (duḥśāsanam) - Duhshasana; अथ (atha) - then; अब्रवीत् (abravīt) - spoke;]
(The wise Abhimanyu, with his body wounded by arrows, stood facing the enemy, smiling, and then spoke to Duhshasana.)
Abhimanyu, though wounded by arrows, stood bravely facing his enemy, Duhshasana, and with a smile, he addressed him.
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम्। निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥७-३९-२॥
diṣṭyā paśyāmi saṅgrāme māninaṃ śatrumāgatam। niṣṭhuraṃ tyaktadharmāṇamākrośanaparāyaṇam ॥7-39-2॥
[दिष्ट्या (diṣṭyā) - by fortune; पश्यामि (paśyāmi) - I see; सङ्ग्रामे (saṅgrāme) - in battle; मानिनं (māninaṃ) - proud; शत्रुम् (śatrum) - enemy; आगतम् (āgatam) - arrived; निष्ठुरं (niṣṭhuraṃ) - cruel; त्यक्तधर्माणम् (tyaktadharmāṇam) - abandoned righteousness; आक्रोशनपरायणम् (ākrośanaparāyaṇam) - given to shouting;]
(By fortune, I see the proud enemy arrived in battle; cruel, having abandoned righteousness, given to shouting.)
By good fortune, I see the proud enemy who has arrived in battle; he is cruel, has abandoned righteousness, and is given to shouting.
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः। कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥ जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ॥७-३९-३॥
yatsabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ। kopitaḥ paruṣairvākyairdharma rājō yudhiṣṭhiraḥ ॥ jayōnmattēna bhīmaśca bahvabad'dhaṃ prabhāṣatā ॥7-39-3॥
[यत् (yat) - which; सभायाम् (sabhāyām) - in the assembly; त्वया (tvayā) - by you; राज्ञः (rājñaḥ) - of the king; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhritarashtra; शृण्वतः (śṛṇvataḥ) - hearing; कोपितः (kopitaḥ) - angered; परुषैः (paruṣaiḥ) - harsh; वाक्यैः (vākyaiḥ) - words; धर्मराजः (dharmarājaḥ) - Dharmaraja; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; जय (jaya) - victory; उन्मत्तेन (unmattena) - by the intoxicated; भीमः (bhīmaḥ) - Bhima; च (ca) - and; बहु (bahu) - much; अबद्धम् (abad'dham) - unrestrained; प्रभाषता (prabhāṣatā) - speaking;]
(In the assembly, by you, of the king Dhritarashtra hearing, angered by harsh words, Dharmaraja Yudhishthira and Bhima, intoxicated by victory, speaking much unrestrained.)
In the assembly, while King Dhritarashtra was listening, Dharmaraja Yudhishthira was angered by your harsh words, and Bhima, intoxicated by victory, spoke much unrestrained.
परवित्तापहारस्य क्रोधस्याप्रशमस्य च। लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ॥७-३९-४॥
paravittāpahārasya krodhasyāpraśamasya ca। lobhasya jñānanāśasya drohasyātyāhitasya ca ॥7-39-4॥
[परवित्तापहारस्य (paravittāpahārasya) - of stealing others' wealth; क्रोधस्य (krodhasya) - of anger; अप्रशमस्य (apraśamasya) - of unrest; च (ca) - and; लोभस्य (lobhasya) - of greed; ज्ञाननाशस्य (jñānanāśasya) - of destruction of knowledge; द्रोहस्य (drohasya) - of betrayal; अत्याहितस्य (atyāhitasya) - of excessive violence; च (ca) - and;]
(Of stealing others' wealth, of anger, of unrest, and of greed, of destruction of knowledge, of betrayal, and of excessive violence.)
The verse speaks about the consequences of negative actions such as stealing others' wealth, harboring anger, unrest, greed, destruction of knowledge, betrayal, and excessive violence.
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्। तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ॥७-३९-५॥
pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām। tattvāmidamanuprāptaṃ tatkopādvai mahātmanām ॥7-39-5॥
[पितॄणां (pitṝṇāṃ) - of the ancestors; मम (mama) - my; राज्यस्य (rājyasya) - of the kingdom; हरणस्य (haraṇasya) - of the taking away; उग्रधन्विनाम् (ugradhanvinām) - of the fierce bowmen; तत् (tat) - that; त्वाम् (tvām) - you; इदम् (idam) - this; अनुप्राप्तम् (anuprāptam) - has reached; तत् (tat) - that; कोपात् (kopāt) - from the anger; वै (vai) - indeed; महात्मनाम् (mahātmanām) - of the great souls;]
(Of the ancestors, my kingdom, of the taking away, of the fierce bowmen, that you, this has reached, that from the anger indeed of the great souls.)
The taking away of my kingdom from the ancestors by the fierce bowmen has indeed reached you due to the anger of the great souls.
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते। शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥७-३९-६॥
sadyaścogramadharmasya phalaṃ prāpnuhi durmate। śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ ॥7-39-6॥
[सद्यः (sadyaḥ) - immediately; च (ca) - and; उग्रम् (ugram) - terrible; अधर्मस्य (adharmasya) - of unrighteousness; फलम् (phalam) - fruit; प्राप्नुहि (prāpnuhi) - receive; दुर्मते (durmate) - O evil-minded one; शासितः (śāsitaḥ) - punished; अस्मि (asmi) - I am; अद्य (adya) - today; ते (te) - your; बाणैः (bāṇaiḥ) - by arrows; सर्वसैन्यस्य (sarvasainyasya) - of the entire army; पश्यतः (paśyataḥ) - while watching;]
(Immediately, O evil-minded one, receive the terrible fruit of unrighteousness. I am punished today by your arrows while the entire army watches.)
"Immediately, O evil-minded one, face the dire consequences of your unrighteous actions. Today, I am struck down by your arrows in full view of the entire army."
अद्याहमनृणस्तस्य कोपस्य भविता रणे। अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥७-३९-७॥
adyāham anṛṇas tasya kopasya bhavitā raṇe। amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ ॥7-39-7॥
[अद्य (adya) - today; अहम् (aham) - I; अनृणः (anṛṇaḥ) - free from debt; तस्य (tasya) - his; कोपस्य (kopasya) - of anger; भविता (bhavitā) - will be; रणे (raṇe) - in battle; अमर्षितायाः (amarṣitāyāḥ) - of the angry; कृष्णायाः (kṛṣṇāyāḥ) - of Kṛṣṇā; काङ्क्षितस्य (kāṅkṣitasya) - desired; च (ca) - and; मे (me) - my; पितुः (pituḥ) - of father;]
(Today, I will be free from the debt of his anger in battle, desired by the angry Kṛṣṇā and my father.)
Today, I will satisfy the anger of Kṛṣṇā and my father in battle.
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि। न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥७-३९-८॥
adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi। na hi me mokṣyase jīvanyadi notsṛjase raṇam ॥7-39-8॥
[अद्य (adya) - today; कौरव्य (kauravya) - O Kaurava; भीमस्य (bhīmasya) - of Bhima; भविता (bhavitā) - will be; अस्मि (asmi) - I am; अनृणः (anṛṇaḥ) - free from debt; युधि (yudhi) - in battle; न (na) - not; हि (hi) - indeed; मे (me) - my; मोक्ष्यसे (mokṣyase) - you will be released; जीवन् (jīvan) - alive; यदि (yadi) - if; न (na) - not; उत्सृजसे (utsṛjase) - you abandon; रणम् (raṇam) - battle;]
(Today, O Kaurava, I will be free from debt to Bhima in battle. Indeed, you will not be released alive if you do not abandon the battle.)
Today, O Kaurava, I will settle my debt to Bhima in battle. Indeed, you will not escape alive if you do not leave the battlefield.
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्। संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥७-३९-९॥
evamuktvā mahābāhur bāṇaṃ duḥśāsanāntakam। saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam ॥7-39-9॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; महाबाहुः (mahābāhuḥ) - mighty-armed; बाणम् (bāṇam) - arrow; दुःशासन-अन्तकम् (duḥśāsana-antakam) - Duhshasana's end; संदधे (saṃdadhe) - fixed; पर-वीर-घ्नः (para-vīra-ghnaḥ) - destroyer of enemy heroes; काल-अग्नि-अनिल-वर्चसम् (kāla-agni-anila-varcasam) - having the brilliance of time, fire, and wind;]
(Thus having spoken, the mighty-armed one fixed the arrow that was the end of Duhshasana, the destroyer of enemy heroes, having the brilliance of time, fire, and wind.)
Having spoken thus, the mighty-armed warrior prepared the arrow destined to end Duhshasana, a weapon with the brilliance of time, fire, and wind, capable of destroying enemy heroes.
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्। अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ॥७-३९-१०॥
tasyorastūrṇamāsādya jatrudeśe vibhidya tam। athainaṃ pañcaviṃśatyā punaścaiva samarpayat ॥7-39-10॥
[तस्य (tasya) - his; उरः (uraḥ) - chest; तूर्णम् (tūrṇam) - quickly; आसाद्य (āsādya) - having reached; जत्रुदेशे (jatrudeśe) - at the collarbone; विभिद्य (vibhidya) - having pierced; तम् (tam) - him; अथ (atha) - then; एनम् (enam) - him; पञ्चविंशत्या (pañcaviṃśatyā) - with twenty-five; पुनः (punaḥ) - again; च (ca) - and; एव (eva) - indeed; समर्पयत् (samarpayat) - offered;]
(Having quickly reached his chest, piercing at the collarbone, then he offered him again with twenty-five.)
He swiftly reached his chest and pierced him at the collarbone, then offered him again with twenty-five.
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। दुःशासनो महाराज कश्मलं चाविशन्महत् ॥७-३९-११॥
sa gāḍhaviddho vyathito rathopastha upāviśat। duḥśāsano mahārāja kaśmalaṃ cāviśanmahat ॥7-39-11॥
[स (sa) - he; गाढविद्धः (gāḍhaviddhaḥ) - deeply wounded; व्यथितः (vyathitaḥ) - distressed; रथोपस्थ (rathopastha) - on the chariot seat; उपाविशत् (upāviśat) - sat down; दुःशासनः (duḥśāsanaḥ) - Duḥśāsana; महाराज (mahārāja) - O great king; कश्मलम् (kaśmalam) - faintness; च (ca) - and; आविशत् (āviśat) - entered; महत् (mahat) - great;]
(He, deeply wounded and distressed, sat down on the chariot seat. Duḥśāsana, O great king, was overtaken by great faintness.)
He was deeply wounded and distressed, so he sat down on the chariot seat. Duḥśāsana, O great king, was overtaken by a great faintness.
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम्। रणमध्यादपोवाह सौभद्रशरपीडितम् ॥७-३९-१२॥
sārathistvaramāṇastu duḥśāsanamacetasam। raṇamadhyādapovāha saubhadraśarapīḍitam ॥7-39-12॥
[सारथिः (sārathiḥ) - charioteer; त्वरमाणः (tvaramāṇaḥ) - hastening; तु (tu) - but; दुःशासनम् (duḥśāsanam) - Duḥśāsana; अचेतसम् (acetasam) - unconscious; रणमध्यात् (raṇamadhyāt) - from the midst of battle; अपोवाह (apovāha) - carried away; सौभद्र (saubhadra) - by Saubhadra; शर (śara) - arrows; पीडितम् (pīḍitam) - afflicted;]
(The charioteer, hastening, carried away the unconscious Duḥśāsana from the midst of battle, afflicted by Saubhadra's arrows.)
The charioteer quickly took the unconscious Duḥśāsana away from the battlefield, as he was severely wounded by Saubhadra's arrows.
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्। पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥७-३९-१३॥
pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam। pāñcālāḥ kekayāścaiva siṃhanādamathānadan ॥7-39-13॥
[पाण्डवाः (pāṇḍavāḥ) - Pandavas; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadi; च (ca) - and; विराटः (virāṭaḥ) - Virata; च (ca) - and; समीक्ष्य (samīkṣya) - having seen; तम् (tam) - him; पाञ्चालाः (pāñcālāḥ) - Panchalas; केकयाः (kekayāḥ) - Kekayas; च (ca) - and; एव (eva) - also; सिंहनादम् (siṃhanādam) - lion's roar; अथ (atha) - then; अनदन् (anadan) - roared;]
(The Pandavas, sons of Draupadi, and Virata, having seen him, the Panchalas and Kekayas also then roared a lion's roar.)
The Pandavas, the sons of Draupadi, along with Virata, upon seeing him, were joined by the Panchalas and Kekayas in roaring like lions.
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः। प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥७-३९-१४॥
vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ। prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ ॥7-39-14॥
[वादित्राणि (vāditrāṇi) - musical instruments; च (ca) - and; सर्वाणि (sarvāṇi) - all; नानालिङ्गानि (nānāliṅgāni) - various kinds; सर्वशः (sarvaśaḥ) - everywhere; प्रावादयन्त (prāvādayanta) - played; संहृष्टाः (saṃhṛṣṭāḥ) - joyfully; पाण्डूनां (pāṇḍūnāṃ) - of the Pandavas; तत्र (tatra) - there; सैनिकाः (sainikāḥ) - soldiers;]
(Musical instruments of all kinds were played everywhere joyfully by the soldiers of the Pandavas there.)
The soldiers of the Pandavas joyfully played all kinds of musical instruments everywhere there.
पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम्। अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥७-३९-१५॥
paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam। atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam ॥7-39-15॥
[पश्यन्तः (paśyantaḥ) - seeing; स्मयमानाः (smayamānāḥ) - smiling; च (ca) - and; सौभद्रस्य (saubhadrasya) - of Saubhadra; विचेष्टितम् (viceṣṭitam) - actions; अत्यन्तवैरिणम् (atyantavairiṇam) - extreme enemy; दृप्तम् (dṛptam) - arrogant; दृष्ट्वा (dṛṣṭvā) - having seen; शत्रुम् (śatrum) - enemy; पराजितम् (parājitam) - defeated;]
(Seeing and smiling at the actions of Saubhadra, having seen the arrogant extreme enemy defeated.)
They watched with smiles as Saubhadra's actions unfolded, witnessing the defeat of the arrogant and extreme enemy.
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा। धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥७-३९-१६॥
dharmamārutaśakrāṇāmāśvinoḥ pratimāstathā। dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ ॥7-39-16॥
[धर्म (dharma) - of Dharma; मारुत (māruta) - of the wind; शक्राणाम् (śakrāṇām) - of Indra; आश्विनोः (āśvinoḥ) - of the Ashvins; प्रतिमा (pratimā) - images; तथा (tathā) - thus; धारयन्तः (dhārayantaḥ) - bearing; ध्वजाग्रेषु (dhvajāgreṣu) - on the tops of the flags; द्रौपदेयाः (draupadeyāḥ) - the sons of Draupadi; महारथाः (mahārathāḥ) - great charioteers;]
(The sons of Draupadi, great charioteers, bearing images of Dharma, the wind, Indra, and the Ashvins on the tops of their flags, thus.)
The sons of Draupadi, who were great charioteers, carried images of Dharma, the wind god, Indra, and the Ashvins on the tops of their flags.
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ। केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः ॥७-३९-१७॥
sātyakiś cekitānaś ca dhṛṣṭadyumnaśikhaṇḍinau। kekayā dhṛṣṭaketuś ca matsyapāñcālasṛñjayāḥ ॥7-39-17॥
[सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; चेकितानः (cekitānaḥ) - Chekitana; च (ca) - and; धृष्टद्युम्न (dhṛṣṭadyumna) - Dhrishtadyumna; शिखण्डिनौ (śikhaṇḍinau) - Shikhandi; केकयाः (kekayāḥ) - Kekayas; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhrishtaketu; च (ca) - and; मत्स्य (matsya) - Matsyas; पाञ्चाल (pāñcāla) - Panchalas; सृञ्जयाः (sṛñjayāḥ) - Srinjayas;]
(Satyaki and Chekitana and Dhrishtadyumna and Shikhandi, the Kekayas, Dhrishtaketu and the Matsyas, Panchalas, and Srinjayas.)
Satyaki, Chekitana, Dhrishtadyumna, Shikhandi, the Kekayas, Dhrishtaketu, and the Matsyas, Panchalas, and Srinjayas were present.
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः। अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ॥७-३९-१८॥
pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ। abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ ॥7-39-18॥
[पाण्डवाः (pāṇḍavāḥ) - Pandavas; च (ca) - and; मुदा (mudā) - with joy; युक्ताः (yuktāḥ) - engaged; युधिष्ठिर (yudhiṣṭhira) - Yudhishthira; पुरोगमाः (purogamāḥ) - leading; अभ्यवर्तन्त (abhyavartanta) - advanced; सहिताः (sahitāḥ) - together; द्रोण (droṇa) - Drona's; अनीकं (anīkaṃ) - army; बिभित्सवः (bibhitsavaḥ) - desiring to conquer;]
(The Pandavas, filled with joy and led by Yudhishthira, advanced together towards Drona's army, desiring to conquer.)
The Pandavas, joyfully led by Yudhishthira, moved together towards Drona's army with the intent to conquer.
ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह। जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥७-३९-१९॥
tato'bhavanmahadyuddhaṁ tvadīyānāṁ paraiḥ saha। jayamākāṅkṣamāṇānāṁ śūrāṇāmanivartinām ॥7-39-19॥
[ततः (tataḥ) - then; अभवत् (abhavat) - there was; महत् (mahat) - great; युद्धम् (yuddham) - battle; त्वदीयानाम् (tvadīyānām) - of your side; परैः (paraiḥ) - with the enemies; सह (saha) - with; जयम् (jayam) - victory; आकाङ्क्षमाणानाम् (ākāṅkṣamāṇānām) - desiring; शूराणाम् (śūrāṇām) - of the heroes; अनिवर्तिनाम् (anivartinām) - who do not retreat;]
(Then there was a great battle between your side and the enemies, desiring victory, of the heroes who do not retreat.)
Then a great battle ensued between your forces and the enemies, with the brave warriors on your side eager for victory, who never retreat.
दुर्योधनो महाराज राधेयमिदमब्रवीत्। पश्य दुःशासनं वीरमभिमन्युवशं गतम् ॥७-३९-२०॥
duryodhano mahārāja rādheyamidamabravīt। paśya duḥśāsanaṃ vīramabhimanyuvaśaṃ gatam ॥7-39-20॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; महाराजः (mahārājaḥ) - O great king; राधेयम् (rādheyam) - to Karna; इदम् (idam) - this; अब्रवीत् (abravīt) - said; पश्य (paśya) - behold; दुःशासनम् (duḥśāsanam) - Duhshasana; वीरम् (vīram) - the hero; अभिमन्युवशम् (abhimanyuvaśam) - under Abhimanyu's control; गतम् (gatam) - gone;]
(Duryodhana, the great king, said to Karna: Behold, Duhshasana, the hero, has gone under Abhimanyu's control.)
Duryodhana, the great king, addressed Karna, saying: "Look, Duhshasana, the valiant warrior, has fallen under Abhimanyu's sway."
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे। सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ॥७-३९-२१॥
pratapantamivādityaṃ nighnantaṃ śātravānraṇe। saubhadramudyatāstrātumabhidhāvanti pāṇḍavāḥ ॥7-39-21॥
[प्रतपन्तम् (pratapantam) - shining; इव (iva) - like; आदित्यम् (ādityam) - the sun; निघ्नन्तम् (nighnantam) - slaying; शात्रवान् (śātravān) - enemies; रणे (raṇe) - in battle; सौभद्रम् (saubhadram) - Abhimanyu; उद्यताः (udyatāḥ) - prepared; त्रातुम् (trātum) - to protect; अभिधावन्ति (abhidhāvanti) - rush; पाण्डवाः (pāṇḍavāḥ) - the Pandavas;]
(Shining like the sun, slaying enemies in battle, the Pandavas rush to protect Abhimanyu.)
The Pandavas, seeing Abhimanyu shining like the sun and slaying his enemies in battle, rush to his aid.
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्। अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥७-३९-२२॥
tataḥ karṇaḥ śaraistīkṣṇairabhimanyuṃ durāsadam। abhyavarṣata saṅkruddhaḥ putrasya hitakṛttava ॥7-39-22॥
[ततः (tataḥ) - then; कर्णः (karṇaḥ) - Karna; शरैः (śaraiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; अभिमन्यम् (abhimanyum) - Abhimanyu; दुरासदम् (durāsadam) - unassailable; अभ्यवर्षत (abhyavarṣata) - showered; सङ्क्रुद्धः (saṅkruddhaḥ) - angrily; पुत्रस्य (putrasya) - for the son; हितकृत् (hitakṛt) - well-wisher; तव (tava) - your;]
(Then Karna, with sharp arrows, angrily showered the unassailable Abhimanyu, as a well-wisher for your son.)
Then, in a fit of anger, Karna showered sharp arrows on the unassailable Abhimanyu, acting as a well-wisher for your son.
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः। अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ॥७-३९-२३॥
tasya cānucarāṁstīkṣṇairvivyādha parameṣubhiḥ। avajñāpūrvakaṁ vīraḥ saubhadrasya raṇājire ॥7-39-23॥
[तस्य (tasya) - his; चानुचरान् (cānucarān) - followers; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; विव्याध (vivyādha) - pierced; परमेषुभिः (parameṣubhiḥ) - with excellent arrows; अवज्ञापूर्वकम् (avajñāpūrvakam) - disdainfully; वीरः (vīraḥ) - the hero; सौभद्रस्य (saubhadrasya) - of Saubhadra; रणाजिरे (raṇājire) - in the battlefield;]
(His followers were pierced with sharp, excellent arrows disdainfully by the hero in the battlefield of Saubhadra.)
The hero disdainfully pierced the followers with sharp, excellent arrows in the battlefield of Saubhadra.
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः। अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥७-३९-२४॥
abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ। avidhyattvarito rājandroṇaṃ prepsurmahāmanāḥ ॥7-39-24॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; तु (tu) - but; राधेयं (rādheyaṃ) - Karna; त्रिसप्तत्या (trisaptatyā) - with seventy-three; शिलीमुखैः (śilīmukhaiḥ) - arrows; अविध्यत् (avidhyat) - pierced; त्वरितः (tvaritaḥ) - swiftly; राजन् (rājan) - O king; द्रोणं (droṇaṃ) - Drona; प्रेप्सुः (prepsuḥ) - desiring; महामनाः (mahāmanāḥ) - great-minded;]
(Abhimanyu, but Karna with seventy-three arrows pierced swiftly, O king, Drona desiring great-minded.)
Abhimanyu swiftly pierced Karna with seventy-three arrows, O king, as he desired to reach Drona, the great-minded one.
तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे। आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ॥७-३९-२५॥
taṁ tadā nāśakatkaściddroṇādvārayituṁ raṇe। ārujantaṁ rathaśreṣṭhānvajrahastamivāsurān ॥7-39-25॥
[तं (taṁ) - him; तदा (tadā) - then; न (na) - not; अशकत् (aśakat) - was able; कश्चित् (kaścit) - anyone; द्रोणात् (droṇāt) - from Drona; वारयितुं (vārayituṁ) - to stop; रणे (raṇe) - in battle; आरुजन्तं (ārujantaṁ) - attacking; रथश्रेष्ठान् (rathaśreṣṭhān) - the best of chariots; वज्रहस्तम् (vajrahastam) - with a thunderbolt in hand; इव (iva) - like; असुरान् (asurān) - demons;]
(Then no one was able to stop him from Drona in battle, attacking the best of chariots like a thunderbolt in hand against demons.)
At that time, no one could stop him from Drona in the battle, as he attacked the best of chariots like a god with a thunderbolt in hand against the demons.
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम्। सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥७-३९-२६॥
tataḥ karṇo jayaprepsur mānī sarvadhanuḥbhṛtām। saubhadraṃ śataśo'vidhyad uttamāstrāṇi darśayan ॥7-39-26॥
[ततः (tataḥ) - then; कर्णः (karṇaḥ) - Karṇa; जयप्रेप्सुः (jayaprepsuḥ) - desiring victory; मानी (mānī) - proud; सर्वधनुर्भृताम् (sarvadhanuḥbhṛtām) - of all bowmen; सौभद्रम् (saubhadram) - Abhimanyu; शतशः (śataśaḥ) - hundreds of times; अविध्यत् (avidyat) - pierced; उत्तम (uttama) - excellent; अस्त्राणि (astrāṇi) - weapons; दर्शयन् (darśayan) - displaying;]
(Then Karṇa, desiring victory, proud among all bowmen, pierced Abhimanyu hundreds of times, displaying excellent weapons.)
Then, Karṇa, eager for victory and proud among all warriors, attacked Abhimanyu repeatedly, showcasing his superior weaponry.
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्। समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥७-३९-२७॥
so'strairastravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān। samare śatrudurdharṣamabhimanyumapīḍayat ॥7-39-27॥
[सः (saḥ) - he; अस्त्रैः (astraiḥ) - with weapons; अस्त्रविदाम् (astravidām) - of the experts in weapons; श्रेष्ठः (śreṣṭhaḥ) - the best; रामशिष्यः (rāmaśiṣyaḥ) - disciple of Rama; प्रतापवान् (pratāpavān) - glorious; समरे (samare) - in battle; शत्रुदुर्धर्षम् (śatrudurdharṣam) - invincible to enemies; अभिमन्युम् (abhimanyum) - Abhimanyu; अपीडयत् (apīḍayat) - tormented;]
(He, the best among the experts in weapons, the glorious disciple of Rama, tormented Abhimanyu, invincible to enemies, in battle.)
He, the most skilled among weapon experts and the glorious disciple of Rama, tormented the invincible Abhimanyu in battle.
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः। समरेऽमरसङ्काशः सौभद्रो न व्यषीदत ॥७-३९-२८॥
sa tathā pīḍyamānastu rādheyenastravṛṣṭibhiḥ। samare'marasaṅkāśaḥ saubhadro na vyaṣīdata ॥7-39-28॥
[स (sa) - he; तथा (tathā) - thus; पीड्यमानः (pīḍyamānaḥ) - being tormented; तु (tu) - but; राधेयेन (rādheyena) - by Karna; अस्त्रवृष्टिभिः (astravṛṣṭibhiḥ) - by showers of arrows; समरे (samare) - in battle; अमरसङ्काशः (amarasaṅkāśaḥ) - like a god; सौभद्रः (saubhadraḥ) - Abhimanyu; न (na) - not; व्यषीदत (vyaṣīdata) - despaired;]
(He, thus being tormented by Karna with showers of arrows, like a god in battle, Abhimanyu did not despair.)
Despite being tormented by Karna's showers of arrows, Abhimanyu, resembling a god in battle, did not lose heart.
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः। छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥ स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ॥७-३९-२९॥
tataḥ śilāśitaistīkṣṇairbhallaiḥ saṁnataparvabhiḥ। chittvā dhanūṁṣi śūrāṇāmārjuniḥ karṇamārdayat ॥ sa dhvajaṁ kārmukaṁ cāsya chittvā bhūmau nyapātayat ॥7-39-29॥
[ततः (tataḥ) - then; शिलाशितैः (śilāśitaiḥ) - stone-sharpened; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; भल्लैः (bhallaiḥ) - arrows; संनतपर्वभिः (saṁnataparvabhiḥ) - with curved joints; छित्त्वा (chittvā) - cutting; धनूंषि (dhanūṁṣi) - bows; शूराणाम् (śūrāṇām) - of the heroes; आर्जुनिः (ārjuniḥ) - Arjuna's son; कर्णम् (karṇam) - Karna; आर्दयत् (ārdayat) - tormented; सः (saḥ) - he; ध्वजम् (dhvajam) - flag; कार्मुकम् (kārmukam) - bow; च (ca) - and; अस्य (asya) - his; छित्त्वा (chittvā) - cutting; भूमौ (bhūmau) - on the ground; न्यपातयत् (nyapātayat) - caused to fall;]
(Then, with stone-sharpened, sharp arrows with curved joints, Arjuna's son, cutting the bows of the heroes, tormented Karna. He, cutting his flag and bow, caused them to fall on the ground.)
Then Arjuna's son, using sharp arrows, cut the bows of the heroes and tormented Karna. He also cut down his flag and bow, causing them to fall to the ground.
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः। सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥७-३९-३०॥
tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇādanantaraḥ। saubhadramabhyayāttūrṇaṃ dṛḍhamudyamya kārmukam ॥7-39-30॥
[ततः (tataḥ) - then; कृच्छ्रगतं (kṛcchragataṃ) - in difficulty; कर्णं (karṇam) - Karṇa; दृष्ट्वा (dṛṣṭvā) - seeing; कर्णात् (karṇāt) - from Karṇa; अनन्तरः (anantaraḥ) - after; सौभद्रम् (saubhadram) - Abhimanyu; अभ्ययात् (abhyayāt) - approached; तूर्णम् (tūrṇam) - quickly; दृढम् (dṛḍham) - firmly; उद्यम्य (udyamya) - raising; कार्मुकम् (kārmukam) - bow;]
(Then, seeing Karṇa in difficulty, after Karṇa, Abhimanyu quickly approached, firmly raising his bow.)
Then, seeing Karṇa in difficulty, Abhimanyu quickly approached after Karṇa, firmly raising his bow.
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः। वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः ॥७-३९-३१॥
tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ। vāditrāṇi ca sañjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ ॥7-39-31॥
[तत (tata) - then; उच्चुक्रुशुः (uccukruśuḥ) - shouted; पार्थाः (pārthāḥ) - sons of Pritha; तेषां (teṣāṃ) - their; च (ca) - and; अनुचराः (anucarāḥ) - followers; जनाः (janāḥ) - people; वादित्राणि (vāditrāṇi) - musical instruments; च (ca) - and; सञ्जघ्नुः (sañjaghnuḥ) - played; सौभद्रम् (saubhadram) - Saubhadra; च (ca) - and; अपि (api) - also; तुष्टुवुः (tuṣṭuvuḥ) - praised;]
(Then the sons of Pritha and their followers shouted. The people played musical instruments and also praised Saubhadra.)
Then the sons of Pritha and their followers shouted in joy. The people played musical instruments and praised Saubhadra as well.