07.046
Pancharatra and Core: Abhimanyu kills Brihadbala, the prince of Kosala, and ten thousand great soldiers.
धृतराष्ट्र उवाच॥
Dhritarashtra said:
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्। कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलायिनम् ॥७-४६-१॥
Thus, the young and undefeated son of Subhadra entered, acting in a manner befitting his family, and not fleeing from battles.
आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः। प्लवमानमिवाकाशे के शूराः समवारयन् ॥७-४६-२॥
Who were the heroes that stopped the chariot, yoked with strong, three-year-old horses born in Ajān, as it floated like in the sky?
सञ्जय उवाच॥
Sanjaya said:
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः। अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ॥७-४६-३॥
Abhimanyu, the son of Pandu, entered and with his sharp arrows, turned all your kings away.
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः। कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥७-४६-४॥
Droṇa, Kṛpa, Karṇa, Drauṇi, Bṛhadbala, Kṛtavarmā, and the son of Hṛdika surrounded him with their six chariots.
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्। सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥७-४६-५॥
Upon observing the excessive burden placed on Saindhava, your army, O great king, launched an attack on Yudhishthira.
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः। तालमात्राणि चापानि विकर्षन्तो महारथाः ॥७-४६-६॥
The great warriors, with their mighty bows, rained arrows upon the brave son of Subhadra.
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्। व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥७-४६-७॥
Saubhadra, known for his prowess in battle, skillfully restrained all the great archers who were masters of all skills, using his arrows.
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम्। अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥७-४६-८॥
Arjuna skillfully struck Drona with fifty arrows, Brihadbala with twenty, Kritavarma with eighty, and Kripa with sixty arrows, demonstrating his prowess in battle.
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः। अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥७-४६-९॥
Arjuna's son shot ten arrows with golden feathers and great speed, accurately hitting Aśvatthāmā.
स कर्णं कर्णिना कर्णे पीतेन निशितेन च। फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥७-४६-१०॥
Arjuna, in the midst of his enemies, pierced Karna in the ear with a sharp yellow arrow.
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी। अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥७-४६-११॥
After felling Kṛpa's horses and both charioteers, he then pierced him in the chest with ten arrows.
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्। पुत्राणां तव वीराणां पश्यतामवधीद्बली ॥७-४६-१२॥
Then Bali, the mighty warrior, killed Vṛndāraka, the heroic enhancer of the Kurus' fame, while your valiant sons watched.
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्। वरं वरममित्राणामारुजन्तमभीतवत् ॥७-४६-१३॥
Drona's son fearlessly offered him, along with twenty-five of the small ones, as a boon to the enemies who were attacking.
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष। पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥७-४६-१४॥
In the presence of the sons of Dhritarashtra, the son of Arjuna swiftly struck Ashwatthama with sharp arrows, O great one.
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः। उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥७-४६-१५॥
Drona's son, with sixty sharp and well-feathered arrows, could not shake the fierce one, just as one cannot shake the mountain Mainaka.
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः। प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥७-४६-१६॥
He, the mighty and strong one, pierced Drona's son with seventy-three straight-flying golden shafts, punishing the wrongdoer.
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्। अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ॥७-४६-१७॥
In that situation, Droṇa, eager for his son, released a hundred arrows. Ashwatthama, wishing to protect his father, also released eight arrows in the battle.
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश। बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥७-४६-१८॥
Karna shot twenty-two arrows, Kritavarma shot fourteen, Brihadbala shot fifty, and Kripa, the son of Sharadvata, shot ten.
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः। तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥७-४६-१९॥
Saubhadra, despite being tormented from all sides by sharp arrows, managed to kill all of them with ten arrows each.
तं कोसलानामधिपः कर्णिनाताडयद्धृदि। स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥७-४६-२०॥
The king of Kosala struck his enemy in the heart with an arrow, causing his horses, banner, bow, and charioteer to fall to the ground.
अथ कोसलराजस्तु विरथः खड्गचर्मधृत्। इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥७-४६-२१॥
Then the king of Kosala, though without a chariot and armed with a sword and shield, sought to sever Arjuna's head adorned with earrings from his body.
स कोसलानां भर्तारं राजपुत्रं बृहद्बलम्। हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥७-४६-२२॥
He shot an arrow into the heart of Brihadbala, the prince of the Kosalas, causing him to fall with a broken heart.
बभञ्ज च सहस्राणि दश राजन्महात्मनाम्। सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥७-४६-२३॥
O king, he broke ten thousand great souls who were uttering inauspicious words, wielding swords and bows.
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे। विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ॥७-४६-२४॥
After slaying Brihadbala, Abhimanyu, the son of Subhadra, maneuvered through the battlefield, holding back your great archers with his arrows.