07.051
Pancharatra and Core: Listening to Yudhisthira, Arjuna vows to kill Jayadratha before the next day's sun sets, else he will enter the blazing fire.
युधिष्ठिर उवाच॥
Yudhishthira spoke:
त्वयि याते महाबाहो संशप्तकबलं प्रति। प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥७-५१-१॥
When you, O mighty-armed, went towards the Saṃśaptaka army, the teacher made a great effort to capture me.
व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः। प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥७-५१-२॥
We chose Drona to lead our entire army, arrayed and counter-arrayed against the chariot army, striving thus in battle.
स वार्यमाणो रथिभी रक्षितेन मया तथा। अस्मानपि जघानाशु पीडयन्निशितैः शरैः ॥७-५१-३॥
Despite being restrained by the charioteers and protected by me, he swiftly attacked us, causing torment with his sharp arrows.
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः। प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥७-५१-४॥
They are so oppressed by Droṇa that they cannot even look back at his army in battle, let alone break it.
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्। उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ॥७-५१-५॥
We, all unmatched in valor, addressed you, dear father, saying, "O lord, break the formation."
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्। असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥७-५१-६॥
He, being urged by us, like a powerful horse, began to bear that unbearable burden.
स तवास्त्रोपदेशेन वीर्येण च समन्वितः। प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥७-५१-७॥
He, equipped with the instruction of your weapon and strength, entered that army like a young Garuda would enter the ocean.
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे। प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥७-५१-८॥
They followed us, the hero, the son of Satyavati, into battle, desiring to enter the army by the same path he did.
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः। वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥७-५१-९॥
Then the insignificant king of Sindhu, Jayadratha, empowered by Rudra's boon, held us all back.
ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः। कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥७-५१-१०॥
Then Drona, Kripa, Karna, Drauni, Brihadbala, and Kritavarma surrounded Saubhadra with six chariots.
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः। यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥७-५१-११॥
The young warrior, though surrounded by all the great warriors in battle and striving with all his might, was ultimately deprived of his chariot by many.
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्। संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥७-५१-१२॥
Then Duhshasana, having been deprived of his chariot by them, quickly engaged in battle, filled with great doubt due to fate.
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम्। राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥७-५१-१३॥
He, however, after slaying thousands of elephants, horses, chariots, riders, and a hundred of the foremost princes along with many unseen heroes, stood victorious.
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह। ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ॥७-५१-१४॥
Brihadbala and the king, having used heavenly means in battle, indeed met their end. Then, the supremely righteous soul attained his destined end.
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्। स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥७-५१-१५॥
This much indeed has happened, increasing our grief. And thus, the tiger among men has attained the heavenly world.
सञ्जय उवाच॥
Sanjaya said:
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्। हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥७-५१-१६॥
Upon hearing the words spoken by Dharmaraja, Arjuna, overwhelmed with distress, exclaimed 'Alas, son!' and collapsed to the ground.
विषण्णवदनाः सर्वे परिगृह्य धनञ्जयम्। नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ॥७-५१-१७॥
All, with dejected faces, surrounded Dhananjaya. They looked at each other with unblinking, miserable eyes.
प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः। कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥७-५१-१८॥
Indra, having regained his senses, was filled with rage and trembled as if he had a fever, breathing heavily over and over.
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्। उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥७-५१-१९॥
Crushing his hand in his own, breathing heavily with tear-filled eyes, he looked around like a madman and spoke these words.
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्। न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥७-५१-२०॥
I assure you truly, tomorrow I will kill Jayadratha. If he does not, out of fear of death, abandon the sons of Dhritarashtra.
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्। भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥७-५१-२१॥
And he should not seek refuge in us, Krishna, or the Supreme Person. O great king, tomorrow I will slay Jayadratha.
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्। पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥७-५१-२२॥
I, who have forgotten the friendship and committed the sin of killing the boy, am the slayer of Jayadratha tomorrow, which pleases Dhritarashtra's son.
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन। अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ॥७-५१-२३॥
I will cover with arrows those who protect him in battle and those who will fight me, including the heroes Droṇa and Kṛpa.
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः। मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥७-५१-२४॥
O best among men, if I do not act in this battle, I will not attain the worlds of the virtuous, which are respected by the brave.
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्। गुरुदारगामिनां ये च पिशुनानां च ये तथा ॥७-५१-२५॥
The worlds of those who kill their mothers, those who also kill their fathers, those who go to the teacher's wife, and those who are deceitful.
साधूनसूयतां ये च ये चापि परिवादिनाम्। ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥७-५१-२६॥
Those who harbor envy towards the virtuous, those who slander, those who embezzle, and those who betray trust are all condemned.
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्। ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥७-५१-२७॥
The worlds of those who have previously enjoyed a woman, who are blasphemers and sinful, who have killed brahmins and cows, are described.
पायसं वा यवान्नं वा शाकं कृसरमेव वा। संयावापूपमांसानि ये च लोका वृथाश्नताम् ॥ तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥७-५१-२८॥
If I do not reach the fortunate Jayadratha by day, then I would reach those who eat milk-rice, barley-food, vegetables, porridge, thick-gruel, cakes, and meats in vain.
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्। अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ॥७-५१-२९॥
One who excessively disrespects a resolute or distinguished scholar of the Vedas, goes to the elders, saints, and teachers.
स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत्। याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः ॥ तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥७-५१-३०॥
If one touches a Brahmin, a cow, or fire with the foot, or releases phlegm, excrement, or urine in water, they would follow a terrible path, unless they are blessed like Jayadratha.
नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः। उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥ आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ॥७-५१-३१॥
The fate of those who are naked, bathing, barren guests, bribe-takers, liars, deceivers, self-stealers, and false accusers is described.
भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा। असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् ॥ तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥७-५१-३२॥
If I do not share with the petty, who are observed by servants and dependents of sons and wives, and who eat fine food, I would go to that terrible state, not the blessed state of Jayadratha.
संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम्। न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥७-५१-३३॥
A person who abandons someone who has taken refuge or a good person engaged in those words, does not support them, and criticizes the benefactor, is considered cruel-hearted.
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च। अनर्हते च यो दद्याद्वृषलीपत्युरेव च ॥७-५१-३४॥
A person who refrains from giving a funeral offering to a deserving neighbor but gives it to an undeserving one is considered to be of low character, akin to a low-born husband.
मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः। तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥७-५१-३५॥
A drunkard who breaks boundaries, is ungrateful, and criticizes his brothers; I will quickly follow their path unless blessed Jayadratha intervenes.
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः। ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् ॥ यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ॥७-५१-३६॥
Those who have strayed from righteousness and others not mentioned here by me, and those mentioned, may quickly find their path. If I do not kill Jayadratha by tomorrow morning, this night will be in vain.
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत। यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ॥ इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् ॥७-५१-३७॥
Listen to my promise once more: if the sun sets while this sinner remains unharmed, I shall enter the blazing fire right here.
असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा। चरमचरमपीदं यत्परं चापि तस्मा; त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥७-५१-३८॥
Neither demons, gods, humans, birds, serpents, ancestors, night wanderers, nor Brahma, gods, or sages, whether moving or non-moving, are capable of protecting my enemy, even if it is supreme.
यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा। तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता ॥७-५१-३९॥
If the foremost enters the netherworld, or even the sky, the city of gods, or the city of Diti, then at dawn, I shall fiercely attack and remove the enemy's head with hundreds of arrows.
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्। तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥७-५१-४०॥
After speaking thus, he threw aside the Gandiva bow, both left and right. The sound of the bow, surpassing all others, reached the sky.
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः। प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः ॥७-५१-४१॥
After Arjuna made his vow, Janardana blew the Panchajanya conch, and in response, the angry Dhananjaya blew his Devadatta conch.
स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः। जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा ॥७-५१-४२॥
The Panchajanya conch, blown by the breath of Acyuta, emitted a sound so profound that it shook the entire universe, including the netherworld, sky, and the guardians of the directions, as if signaling the end of an era.
ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः। सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥७-५१-४३॥
Then, the sounds of musical instruments and the lion-like roars of the Pandavas echoed all around, as pledged by the great soul.