07.052 
 Pancharatra and Core: Both Duryodhana and Drona assure Saindhava of protection and prepare him for the next day's war. 
sañjaya uvāca॥
Sanjaya said:
śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām। cāraiḥ pravedite tatra samutthāya jayadrathaḥ ॥7-52-1॥
Upon hearing the great noise made by the Pandavas, who were eager for their sons, Jayadratha, having been informed by spies, rose up there.
śokasaṁmūḍhahṛdayo duḥkhenābhihato bhṛśam। majjamāna ivāgādhe vipule śokasāgare ॥7-52-2॥
His heart, overwhelmed by grief, was deeply afflicted by sorrow, as if he were sinking in a vast and unfathomable ocean of grief.
jagāma samitiṃ rājñāṃ saindhavo vimṛśanbahu। sa teṣāṃ naradevānāṃ sakāśe paridevayan ॥7-52-3॥
The Sindhu prince, after much contemplation, went to the assembly of kings and lamented before them.
abhimanyoḥ piturbhītaḥ savrīḍo vākyamabravīt। yo'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā ॥7-52-4॥
Fearful and ashamed, Abhimanyu's father spoke, referring to the one who was indeed born in the field of Pandu by Indra with desire.
sa ninīṣati durbuddhirmāṃ kilaikaṃ yamakṣayam। tatsvasti vo'stu yāsyāmi svagṛhaṃ jīvitepsayā ॥7-52-5॥
The evil-minded one indeed wishes to take me alone to the abode of Yama. Therefore, may welfare be to you all; I shall return to my home with the hope of preserving my life.
atha vā stha pratibalāstrātuṃ māṃ kṣatriyarṣabhāḥ। pārthena prārthitaṃ vīrāste dadantu mamābhayam ॥7-52-6॥
Now, if you are equal in strength, O best of the warriors, let those heroes requested by Arjuna grant me protection.
droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ। duḥśāsanādayaḥ śaktāstrātumapyantakādritam ॥7-52-7॥
Drona, Duryodhana, Kripa, Karna, the King of Madra, Bahlika, Duhshasana, and others are capable of protecting the truth even from death.
kimaṅga punarekena phalgunena jighāṁsatā। na trāyeyurbhavanto māṁ samastāḥ patayaḥ kṣiteḥ ॥7-52-8॥
What indeed, if Arjuna alone desires to kill, would you all, the lords of the earth, not protect me?
praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahadbhayam। sīdantīva ca me'ṅgāni mumūrṣoriva pārthivāḥ ॥7-52-9॥
Upon hearing the joy of the Pandavas, I felt immense fear. My limbs seem to be sinking as if I were a dying king.
vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā। tathā hi hṛṣṭāḥ krośanti śokakāle'pi pāṇḍavāḥ ॥7-52-10॥
The Pandavas, confident in the promise made by the wielder of the Gandiva bow, are expressing their joy even during this time of sorrow.
na devā na ca gandharvā nāsuroragarākṣasāḥ। utsahante'nyathā kartuṃ kuta eva narādhipāḥ ॥7-52-11॥
Neither gods, celestial beings, demons, serpents, nor ogres can act otherwise; how then can kings?
tasmān māmanujānīta bhadraṃ vo'stu nararṣabhāḥ। adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ ॥7-52-12॥
Therefore, O best among men, permit me to leave. May your welfare be ensured. I shall become invisible, and the Pandavas will not see me.
evaṁ vilapamānaṁ taṁ bhayādvyākulacetasam। ātmakāryagarīyastvādrājā duryodhano'bravīt ॥7-52-13॥
Seeing him lamenting and distressed out of fear, King Duryodhana spoke to emphasize the importance of his own duty.
na bhetavyaṁ naravyāghra ko hi tvā puruṣarṣabha। madhye kṣatriyavīrāṇāṁ tiṣṭhantaṁ prārthayed yudhi ॥7-52-14॥
"Do not be afraid, O tiger among men, for who would dare challenge you, O bull among men, as you stand among the warrior kshatriyas in battle?"
ahaṁ vaikartanaḥ karṇaścitraseno viviṁśatiḥ। bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ ॥7-52-15॥
I am Karṇa, the son of Vikartana, along with Citrasena, Viviṁśati, Bhūriśravā, Śala, Śalya, Vṛṣasena, and Durāsadaḥ.
purumitro jayo bhojaḥ kāmbojaśca sudakṣiṇaḥ। satyavrato mahābāhurvikarṇo durmukhaḥ sahaḥ ॥7-52-16॥
Purumitra, Jaya, Bhoja, Kamboja, Sudakshina, Satyavrata the mighty-armed, Vikarna, Durmukha, and Saha were present.
duḥśāsanaḥ subāhuśca kaliṅgaścāpyudāyudhaḥ। vindānuvindāvāvantyau droṇo drauṇiḥ sasaubalaḥ ॥7-52-17॥
Duhshasana, Subahu, Kalinga, Udayudha, Vindanuvinda, the princes of Avanti, Drona, Drauni, and Saubala were present.
tvaṁ cāpi rathināṁ śreṣṭhaḥ svayaṁ śūro'mitadyutiḥ। sa kathaṁ pāṇḍaveyebhyo bhayaṁ paśyasi saindhava ॥7-52-18॥
You, who are the best among charioteers, heroic and of immeasurable splendor, how can you, O Saindhava, perceive fear from the Pandavas?
akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe। yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam ॥7-52-19॥
My eleven armies are prepared to fight for your protection. Do not fear, O Saindhava, let your fear be dispelled.
evam āśvāsito rājanputreṇa tava saindhavaḥ। duryodhanena sahito droṇaṃ rātrāvupāgamat ॥7-52-20॥
Thus reassured by your son, O king, Saindhava, along with Duryodhana, went to meet Drona during the night.
upasaṅgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate। upopaviśya praṇataḥ paryapṛcchadidaṃ tadā ॥7-52-21॥
After approaching and paying respects to Droṇa, he, the lord of men, sat down nearby, bowed, and then inquired about this.
nimitte dūrapātitve laghutve dṛḍhavedhane। mama bravītu bhagavānviśeṣaṃ phalgunasya ca ॥7-52-22॥
May the revered one explain the unique qualities of myself and Arjuna in terms of cause, long-distance striking, lightness, and firm piercing.
vidyāviśeṣamicchāmi jñātumācārya tattvataḥ। mamārjunasya ca vibho yathātattvaṃ pracakṣva me ॥7-52-23॥
I wish to truly understand the specific knowledge, O teacher. O lord, please explain to me the true nature concerning my Arjuna.
droṇa uvāca॥
Drona said:
samamācāryakaṃ tāta tava caivārjunasya ca। yogādduḥkhocitatvācca tasmāttvatto'dhiko'rjunaḥ ॥7-52-24॥
O father, both you and Arjuna have been equally instructed. However, due to his practice and the appropriateness of suffering, Arjuna has become greater than you.
na tu te yudhi santrāsaḥ kāryaḥ pārthātkathañcana। ahaṃ hi rakṣitā tāta bhayāttvāṃ nātra saṃśayaḥ ॥7-52-25॥
"Do not fear Arjuna in battle, for I am your protector, dear one. There is no doubt about it."
na hi madbāhuguptasya prabhavantyamarā api। vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati ॥7-52-26॥
Even the gods cannot overcome the one protected by my arms. I will arrange a formation that Arjuna cannot penetrate.
tasmādyudhyasva mā bhaistvaṃ svadharmamanu pālaya। pitṛpaitāmahaṃ mārgam anuyāhi narādhipa ॥7-52-27॥
Therefore, O king, do not fear and engage in battle. Uphold your duty and follow the path of your ancestors.
adhītya vidhivadvedānagnayaḥ suhutāstvayā। iṣṭaṃ ca bahubhiryañjñairna te mṛtyubhayādbhayam ॥7-52-28॥
Having properly studied the Vedas and offered sacrifices, you have worshipped the fires well. Therefore, you have no fear from the fear of death.
durlabhaṁ mānuṣairmandairmahābhāgyamavāpya tu। bhujavīryārjitām̐llokāndivyānprāpsyasyanuttamān ॥7-52-29॥
Though great fortune is difficult to obtain by the slow-witted humans, by the strength of your arms, you will attain the unsurpassed divine worlds.
kuravaḥ pāṇḍavāścaiva vṛṣṇayo'nye ca mānavāḥ। ahaṃ ca saha putreṇa adhruvā iti cintyatām ॥7-52-30॥
The Kurus, Pāṇḍavas, Vṛṣṇis, and other humans, including myself and my son, should be considered as impermanent. This is a reflection on the transient nature of life.
paryāyeṇa vayaṃ sarve kālena balinā hatāḥ। paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhiranvitāḥ ॥7-52-31॥
In due course, we all are overpowered by time and shall proceed to the other world, each accompanied by our own deeds.
tapastaptvā tu yāṁllokānprāpnuvanti tapasvinaḥ। kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān ॥7-52-32॥
The worlds attained by ascetics through austerity are also reached by brave warriors who adhere to their warrior duties.
sañjaya uvāca॥
Sanjaya said:
evam āśvāsito rājanbhāradvājena saindhavaḥ। apānudadbhayaṃ pārthādyuddhāya ca mano dadhe ॥7-52-33॥
Encouraged by Bharadvaja, Saindhava overcame his fear of Partha and prepared himself for the battle.