07.052 
 Pancharatra and Core: Both Duryodhana and Drona assure Saindhava of protection and prepare him for the next day's war. 
सञ्जय उवाच॥
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम्। चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥७-५२-१॥
शोकसंमूढहृदयो दुःखेनाभिहतो भृशम्। मज्जमान इवागाधे विपुले शोकसागरे ॥७-५२-२॥
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु। स तेषां नरदेवानां सकाशे परिदेवयन् ॥७-५२-३॥
अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत्। योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥७-५२-४॥
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्। तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ॥७-५२-५॥
अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः। पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ॥७-५२-६॥
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः। दुःशासनादयः शक्तास्त्रातुमप्यन्तकाद्रितम् ॥७-५२-७॥
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता। न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥७-५२-८॥
प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम्। सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः ॥७-५२-९॥
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना। तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥७-५२-१०॥
न देवा न च गन्धर्वा नासुरोरगराक्षसाः। उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥७-५२-११॥
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः। अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥७-५२-१२॥
एवं विलपमानं तं भयाद्व्याकुलचेतसम्। आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥७-५२-१३॥
न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ। मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥७-५२-१४॥
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः। भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥७-५२-१५॥
पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः। सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः ॥७-५२-१६॥
दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः। विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ॥७-५२-१७॥
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः। स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥७-५२-१८॥
अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे। यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥७-५२-१९॥
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः। दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥७-५२-२०॥
उपसङ्ग्रहणं कृत्वा द्रोणाय स विशां पते। उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ॥७-५२-२१॥
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने। मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥७-५२-२२॥
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः। ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे ॥७-५२-२३॥
द्रोण उवाच॥
सममाचार्यकं तात तव चैवार्जुनस्य च। योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥७-५२-२४॥
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन। अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥७-५२-२५॥
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि। व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ॥७-५२-२६॥
तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय। पितृपैतामहं मार्गमनुयाहि नराधिप ॥७-५२-२७॥
अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया। इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् ॥७-५२-२८॥
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु। भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥७-५२-२९॥
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः। अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ॥७-५२-३०॥
पर्यायेण वयं सर्वे कालेन बलिना हताः। परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ॥७-५२-३१॥
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः। क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् ॥७-५२-३२॥
सञ्जय उवाच॥
एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः। अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥७-५२-३३॥