07.066 
 
सञ्जय उवाच॥
दुःशासनबलं हत्वा सव्यसाची धनञ्जयः। सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥७-६६-१॥
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्। कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥७-६६-२॥
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे। भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ॥७-६६-३॥
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च। तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥७-६६-४॥
अश्वत्थामा यथा तात रक्षणीयस्तवानघ। तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥७-६६-५॥
तव प्रसादादिच्छामि सिन्धुराजानमाहवे। निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ॥७-६६-६॥
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव। मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥७-६६-७॥
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत्। सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥७-६६-८॥
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः। द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ॥७-६६-९॥
विव्याध च रणे द्रोणमनुमान्य विशां पते। क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥७-६६-१०॥
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ। विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥७-६६-११॥
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्। तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ॥ द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ॥७-६६-१२॥
विव्याध च हयानस्य ध्वजं सारथिमेव च। अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ॥७-६६-१३॥
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः। विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ॥ मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥७-६६-१४॥
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम्। चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥७-६६-१५॥
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना। मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥७-६६-१६॥
विद्रुताश्च रणे पेतुः सञ्छिन्नायुधजीविताः। रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ॥७-६६-१७॥
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः। तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥७-६६-१८॥
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः। हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥७-६६-१९॥
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः। युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ॥७-६६-२०॥
तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम्। स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन् ॥७-६६-२१॥
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना। आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ॥७-६६-२२॥
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः। धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥७-६६-२३॥
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्। अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥७-६६-२४॥
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी। अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥७-६६-२५॥
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान्। मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥७-६६-२६॥
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ। द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥७-६६-२७॥
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा। वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥७-६६-२८॥
ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः। पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥७-६६-२९॥
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम्। पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ॥७-६६-३०॥
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः। परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥७-६६-३१॥
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते। ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥७-६६-३२॥
अर्जुन उवाच॥
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते। न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥७-६६-३३॥
सञ्जय उवाच॥
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः। त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ॥७-६६-३४॥
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ। अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥७-६६-३५॥
ततो जयो महाराज कृतवर्मा च सात्त्वतः। काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् ॥७-६६-३६॥
तेषां दशसहस्राणि रथानामनुयायिनाम्। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥७-६६-३७॥
माचेल्लका ललित्थाश्च केकया मद्रकास्तथा। नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ॥७-६६-३८॥
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः। भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ॥७-६६-३९॥
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्। त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ॥७-६६-४०॥
गाहमानमनीकानि मातङ्गमिव यूथपम्। महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥७-६६-४१॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्। अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥७-६६-४२॥
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्। न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥७-६६-४३॥