07.065 
 
धृतराष्ट्र उवाच॥
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना। के नु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥७-६५-१॥
आहो स्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः। द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥७-६५-२॥
सञ्जय उवाच॥
तथार्जुनेन सम्भग्ने तस्मिंस्तव बले तदा। हतवीरे हतोत्साहे पलायनकृतक्षणे ॥७-६५-३॥
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः। न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ॥७-६५-४॥
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम्। दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥७-६५-५॥
स काञ्चनविचित्रेण कवचेन समावृतः। जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥७-६५-६॥
नागानीकेन महता ग्रसन्निव महीमिमाम्। दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥७-६५-७॥
ह्रादेन गजघण्टानां शङ्खानां निनदेन च। ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥७-६५-८॥
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम्। स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥७-६५-९॥
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्। व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥७-६५-१०॥
सिंहनादेन महता नरसिंहो धनञ्जयः। गजानीकममित्राणामभितो व्यधमच्छरैः ॥७-६५-११॥
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्। किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥७-६५-१२॥
काष्ठातीत इवादित्यः प्रतपन्युगसङ्क्षये। ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ॥७-६५-१३॥
खुरशब्देन चाश्वानां नेमिघोषेण तेन च। तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ॥ देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥७-६५-१४॥
मन्दवेगतरा नागा बभूवुस्ते विचेतसः। शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥७-६५-१५॥
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः। अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥७-६५-१६॥
आरावं परमं कृत्वा वध्यमानाः किरीटिना। निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥७-६५-१७॥
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च। शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥७-६५-१८॥
गजस्कन्धगतानां च पुरुषाणां किरीटिना। आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥७-६५-१९॥
सकुण्डलानां पततां शिरसां धरणीतले। पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ॥७-६५-२०॥
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः। भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥७-६५-२१॥
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा। द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥७-६५-२२॥
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च। रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥७-६५-२३॥
न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन्। मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥७-६५-२४॥
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः। मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥७-६५-२५॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः। अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥७-६५-२६॥
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे। अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥७-६५-२७॥
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः। चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ॥७-६५-२८॥
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः। स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥७-६५-२९॥
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः। अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥७-६५-३०॥
एवं दुःशासनबलं वध्यमानं किरीटिना। सम्प्राद्रवन्महाराज व्यथितं वै सनायकम् ॥७-६५-३१॥
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः। द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥७-६५-३२॥