07.068 
 
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे। जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥७-६८-१॥
hate sudakṣiṇe rājanvīre caiva śrutāyudhe। javenābhyadravanpārthaṃ kupitāḥ sainikāstava ॥7-68-1॥
[हते (hate) - having been killed; सुदक्षिणे (sudakṣiṇe) - Sudakshina; राजन् (rājan) - O king; वीरे (vīre) - hero; च (ca) - and; एव (eva) - indeed; श्रुतायुधे (śrutāyudhe) - Shrutayudha; जवेना (javenā) - with speed; अभ्यद्रवन् (abhyadravan) - rushed towards; पार्थम् (pārtham) - Arjuna; कुपिताः (kupitāḥ) - angry; सैनिकाः (sainikāḥ) - soldiers; तव (tava) - your;]
(Having been killed, Sudakshina, O king, and the hero Shrutayudha, with speed rushed towards Arjuna, angry were your soldiers.)
O king, after Sudakshina and the hero Shrutayudha were killed, your soldiers, filled with anger, quickly rushed towards Arjuna.
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः। अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥७-६८-२॥
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ। abhyavarṣaṃstato rājañśaravarṣairdhanañjayam ॥7-68-2॥
[अभीषाहाः (abhīṣāhāḥ) - warriors; शूरसेनाः (śūrasenāḥ) - Śūrasenas; शिबयः (śibayaḥ) - Śibis; अथ (atha) - and; वसातयः (vasātayaḥ) - Vasātayas; अभ्यवर्षन् (abhyavarṣan) - showered; ततः (tataḥ) - then; राजन् (rājan) - O king; शरवर्षैः (śaravarṣaiḥ) - with showers of arrows; धनञ्जयम् (dhanañjayam) - at Dhananjaya;]
(The warriors, Śūrasenas, Śibis, and Vasātayas then showered Dhananjaya with showers of arrows, O king.)
The warriors from the Śūrasenas, Śibis, and Vasātayas attacked Dhananjaya with a barrage of arrows, O king.
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः। ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥७-६८-३॥
teṣāṃ ṣaṣṭiśatānāryānprāmathnāt pāṇḍavaḥ śaraiḥ। te sma bhītāḥ palāyanta vyāghrātkṣudramṛgā iva ॥7-68-3॥
[तेषाम् (teṣām) - of them; षष्टि-शतान् (ṣaṣṭi-śatān) - sixty hundred; आर्यान् (āryān) - noble ones; प्रामथ्नात् (prāmathnāt) - crushed; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; शरैः (śaraiḥ) - with arrows; ते (te) - they; स्म (sma) - indeed; भीताः (bhītāḥ) - frightened; पलायन्त (palāyanta) - fled; व्याघ्रात् (vyāghrāt) - from the tiger; क्षुद्रमृगाः (kṣudramṛgāḥ) - small animals; इव (iva) - like;]
(Of them, the Pāṇḍava crushed sixty hundred noble ones with arrows. They indeed, frightened, fled like small animals from the tiger.)
The Pāṇḍava, with his arrows, crushed six thousand noble warriors. Frightened, they fled like small animals from a tiger.
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन्। रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ॥७-६८-४॥
te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan। raṇe sapatnān nighnantaṃ jigīṣantan parān yudhi ॥7-68-4॥
[ते (te) - they; निवृत्य (nivṛtya) - having returned; पुनः (punaḥ) - again; पार्थम् (pārtham) - Arjuna; सर्वतः (sarvataḥ) - from all sides; पर्यवारयन् (paryavārayan) - surrounded; रणे (raṇe) - in battle; सपत्नान् (sapatnān) - enemies; निघ्नन्तम् (nighnantam) - slaying; जिगीषन्तम् (jigīṣantam) - desiring victory; परान् (parān) - others; युधि (yudhi) - in war;]
(They, having returned, again surrounded Arjuna from all sides in battle, slaying enemies, desiring victory over others in war.)
They returned and surrounded Arjuna from all sides in the battle, aiming to defeat the enemies and achieve victory over others in the war.
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः। शिरांसि पातयामास बाहूंश्चैव धनञ्जयः ॥७-६८-५॥
teṣām āpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ। śirāṃsi pātayāmāsa bāhūṃścaiva dhanañjayaḥ ॥7-68-5॥
[तेषाम् (teṣām) - of them; आपतताम् (āpatatām) - approaching; तूर्णम् (tūrṇam) - quickly; गाण्डीव (gāṇḍīva) - Gandiva; प्रेषितैः (preṣitaiḥ) - dispatched; शरैः (śaraiḥ) - with arrows; शिरांसि (śirāṃsi) - heads; पातयामास (pātayāmāsa) - caused to fall; बाहून् (bāhūn) - arms; च (ca) - and; एव (eva) - also; धनञ्जयः (dhanañjayaḥ) - Dhananjaya;]
(Of them approaching quickly, Dhananjaya caused the heads and arms to fall with arrows dispatched from Gandiva.)
As they approached swiftly, Dhananjaya, with arrows shot from Gandiva, swiftly struck down their heads and arms.
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा। अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ॥७-६८-६॥
śirobhiḥ patitaistatra bhūmirāsīnnirantarā। abhracchāyeva caivāsīddhvāṅkṣagṛdhravaḍairyudhi ॥7-68-6॥
[शिरोभिः (śirobhiḥ) - with heads; पतितैः (patitaiḥ) - fallen; तत्र (tatra) - there; भूमिः (bhūmiḥ) - ground; आसीत् (āsīt) - was; निरन्तरा (nirantarā) - continuous; अभ्रच्छाया (abhracchāyā) - cloud shadow; इव (iva) - like; च (ca) - and; एव (eva) - indeed; आसीत् (āsīt) - was; ध्वाङ्क्ष (dhvāṅkṣa) - vultures; गृध्र (gṛdhra) - eagles; वडैः (vaḍaiḥ) - and jackals; युधि (yudhi) - in battle;]
(The ground there was continuous with fallen heads, like a cloud shadow, and indeed was with vultures, eagles, and jackals in battle.)
The battlefield was strewn with fallen heads, resembling a continuous shadow of clouds, and was populated by vultures, eagles, and jackals.
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ। श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ॥७-६८-७॥
teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau। śrutāyuścācyutāyuśca dhanañjayamayudhyatām ॥7-68-7॥
[तेषु (teṣu) - among them; तू (tū) - indeed; उत्साद्यमानेषु (utsādyamāneṣu) - being destroyed; क्रोध (krodha) - anger; अमर्ष (amarṣa) - intolerance; समन्वितौ (samanvitau) - endowed with; श्रुतायुः (śrutāyuḥ) - Śrutāyu; च (ca) - and; अच्युतायुः (acyutāyuḥ) - Acyutāyu; च (ca) - and; धनञ्जयम् (dhanañjayam) - Dhanañjaya; अयुध्यताम् (ayudhyatām) - fought;]
(Among them, indeed, being destroyed, endowed with anger and intolerance, Śrutāyu and Acyutāyu fought Dhanañjaya.)
Amidst the destruction, Śrutāyu and Acyutāyu, filled with anger and intolerance, engaged in battle with Dhanañjaya.
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ। तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥७-६८-८॥
balinau spardhinau vīrau kulajau bāhuśālinau। tāvenaṃ śaravarṣāṇi savyadakṣiṇamasyatām ॥7-68-8॥
[बलिनौ (balinau) - strong; स्पर्धिनौ (spardhinau) - competitive; वीरौ (vīrau) - heroes; कुलजौ (kulajau) - noble-born; बाहुशालिनौ (bāhuśālinau) - strong-armed; तौ (tau) - they; एनम् (enam) - this; शरवर्षाणि (śaravarṣāṇi) - arrow showers; सव्यदक्षिणम् (savyadakṣiṇam) - left and right; अस्यताम् (asyatām) - let them shoot;]
(Strong, competitive heroes, noble-born and strong-armed, let them shoot this arrow showers left and right.)
The strong and competitive heroes, noble-born and strong-armed, should shoot their arrows in showers from both the left and right sides.
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः। अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥७-६८-९॥
tvarāyuktau mahārāja prārthayanau mahadyaśaḥ। arjunasya vadha-prepsū putrārthe tava dhanvinau ॥7-68-9॥
[त्वरा (tvarā) - speed; युक्तौ (yuktau) - joined; महाराज (mahārāja) - O great king; प्रार्थयानौ (prārthayanau) - desiring; महत् (mahat) - great; यशः (yaśaḥ) - fame; अर्जुनस्य (arjunasya) - of Arjuna; वध (vadha) - killing; प्रेप्सू (prepsū) - wishing; पुत्रार्थे (putrārthe) - for the sake of the son; तव (tava) - your; धन्विनौ (dhanvinau) - archers;]
(Joined with speed, O great king, desiring great fame, wishing for the killing of Arjuna for the sake of your son, the archers.)
O great king, the archers, eager and swift, sought great fame and desired to kill Arjuna for the sake of your son.
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्। पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ॥७-६८-१०॥
tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām। pūrayāmāsatuḥ kruddhau taḍāgaṃ jaladau yathā ॥7-68-10॥
[तौ (tau) - they; अर्जुनम् (arjunam) - Arjuna; सहस्रेण (sahasreṇa) - with a thousand; पत्रिणाम् (patriṇām) - of arrows; नतपर्वणाम् (nataparvaṇām) - bent-jointed; पूरयामासतुः (pūrayāmāsatuḥ) - filled; क्रुद्धौ (kruddhau) - angry; तडागम् (taḍāgam) - lake; जलदौ (jaladau) - clouds; यथा (yathā) - like;]
(They filled Arjuna with a thousand bent-jointed arrows, like angry clouds fill a lake.)
In their anger, they showered a thousand bent-jointed arrows upon Arjuna, as clouds fill a lake with water.
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम्। आजघान रथश्रेष्ठः पीतेन निशितेन च ॥७-६८-११॥
śrutāyuśca tataḥ kruddhastomareṇa dhanañjayam। ājaghāna rathaśreṣṭhaḥ pītena niśitena ca ॥7-68-11॥
[श्रुतायुः (śrutāyuḥ) - Śrutayu; च (ca) - and; ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; तोमरेण (tomareṇa) - with a spear; धनञ्जयम् (dhanañjayam) - Dhananjaya; आजघान (ājaghāna) - struck; रथश्रेष्ठः (rathaśreṣṭhaḥ) - the best of chariots; पीतेन (pītena) - with a yellow; निशितेन (niśitena) - sharp; च (ca) - and;]
(Śrutayu, then angry, struck Dhananjaya with a spear, the best of chariots, with a yellow sharp one.)
Śrutayu, in his anger, struck Dhananjaya with a sharp yellow spear, being the best among charioteers.
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः। आजगाम परं मोहं मोहयन्केशवं रणे ॥७-६८-१२॥
so'tividdho balavatā śatruṇā śatrukarśanaḥ। ājagāma paraṃ mohaṃ mohayankeśavaṃ raṇe ॥7-68-12॥
[सः (saḥ) - he; अतिविद्धः (atividdhaḥ) - pierced; बलवता (balavatā) - by the strong; शत्रुणा (śatruṇā) - by the enemy; शत्रुकर्शनः (śatrukarśanaḥ) - destroyer of enemies; आजगाम (ājagāma) - attained; परम् (param) - extreme; मोहम् (moham) - confusion; मोहयन् (mohayan) - bewildering; केशवम् (keśavam) - Keshava; रणे (raṇe) - in battle;]
(He, pierced by the strong enemy, the destroyer of enemies, attained extreme confusion, bewildering Keshava in battle.)
Pierced by the strong enemy, the destroyer of enemies fell into great confusion, bewildering Keshava on the battlefield.
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः। शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥७-६८-१३॥
etasmínneva kāle tu so'cyutāyurmahārathaḥ। śūlena bhṛśatīkṣṇena tāḍayāmāsa pāṇḍavam ॥7-68-13॥
[एतस्मिन् (etasmín) - at this; एव (eva) - indeed; काले (kāle) - time; तु (tu) - but; सः (saḥ) - he; अच्युतायुः (acyutāyuḥ) - Acyutayu; महारथः (mahārathaḥ) - great chariot warrior; शूलेन (śūlena) - with a spear; भृश (bhṛśa) - very; तीक्ष्णेन (tīkṣṇena) - sharp; ताडयामास (tāḍayāmāsa) - struck; पाण्डवम् (pāṇḍavam) - Pāṇḍava;]
(At this very time, Acyutayu, the great chariot warrior, struck the Pāṇḍava with a very sharp spear.)
At that moment, Acyutayu, a great warrior, attacked the Pāṇḍava with a very sharp spear.
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः। पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥७-६८-१४॥
kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ। pārtho'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ ॥7-68-14॥
[क्षते (kṣate) - wounded; क्षारं (kṣāraṃ) - saline; स (sa) - he; हि (hi) - indeed; ददौ (dadau) - gave; पाण्डवस्य (pāṇḍavasya) - of the Pandava; महात्मनः (mahātmanaḥ) - great soul; पार्थः (pārthaḥ) - Arjuna; अपि (api) - also; भृशसंविद्धः (bhṛśasaṃviddhaḥ) - severely wounded; ध्वजयष्टिं (dhvajayaṣṭiṃ) - flagstaff; समाश्रितः (samāśritaḥ) - leaned on;]
(Wounded, he indeed gave saline to the great-souled Pandava. Arjuna, also severely wounded, leaned on the flagstaff.)
When wounded, he indeed gave saline to the noble Pandava. Arjuna, though severely wounded, leaned on the flagstaff for support.
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते। सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥७-६८-१५॥
tataḥ sarvasya sainyasya tāvakasya viśāṃ pate। siṃhanādo mahānāsīddhataṃ matvā dhanañjayam ॥7-68-15॥
[ततः (tataḥ) - then; सर्वस्य (sarvasya) - of all; सैन्यस्य (sainyasya) - of the army; तावकस्य (tāvakasya) - of yours; विशां (viśāṃ) - of the people; पते (pate) - O lord; सिंहनादः (siṃhanādaḥ) - lion's roar; महान् (mahān) - great; आसीत् (āsīt) - there was; हतम् (hatam) - killed; मत्वा (matvā) - thinking; धनञ्जयम् (dhanañjayam) - Dhananjaya (Arjuna);]
(Then, O lord of the people, there was a great lion's roar from all your army, thinking Dhananjaya (Arjuna) was killed.)
Then, O lord of the people, a great roar like that of a lion arose from all your troops, believing that Dhananjaya (Arjuna) had been slain.
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम्। आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥७-६८-१६॥
kṛṣṇaśca bhṛśasantapto dṛṣṭvā pārthaṃ vicetasam। āśvāsayatsuhṛdyābhirvāgbhistatra dhanañjayam ॥7-68-16॥
[कृष्णः (kṛṣṇaḥ) - Krishna; च (ca) - and; भृशसन्तप्तः (bhṛśasantaptaḥ) - deeply aggrieved; दृष्ट्वा (dṛṣṭvā) - seeing; पार्थम् (pārtham) - Arjuna; विचेतसम् (vicetasam) - unconscious; आश्वासयत् (āśvāsayat) - consoled; सुहृद्याभिः (suhṛdyābhiḥ) - with kind; वाग्भिः (vāgbhiḥ) - words; तत्र (tatra) - there; धनञ्जयम् (dhanañjayam) - Dhananjaya (Arjuna);]
(Krishna, deeply aggrieved, seeing Arjuna unconscious, consoled him there with kind words.)
Krishna, seeing Arjuna unconscious and deeply aggrieved, consoled him there with kind words.
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम्। वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥७-६८-१७॥
tatastau rathināṃ śreṣṭhau labdhalakṣau dhanañjayam। vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ ॥7-68-17॥
[ततः (tataḥ) - then; तौ (tau) - those two; रथिनाम् (rathinām) - of charioteers; श्रेष्ठौ (śreṣṭhau) - the best; लब्धलक्षौ (labdhalakṣau) - having obtained their aim; धनञ्जयम् (dhanañjayam) - Dhananjaya; वासुदेवम् (vāsudevam) - Vasudeva; च (ca) - and; वार्ष्णेयम् (vārṣṇeyam) - the descendant of Vrishni; शरवर्षैः (śaravarṣaiḥ) - with showers of arrows; समन्ततः (samantataḥ) - from all sides;]
(Then those two best of charioteers, having obtained their aim, surrounded Dhananjaya and Vasudeva, the descendant of Vrishni, with showers of arrows from all sides.)
Then, those two foremost charioteers, having achieved their objective, surrounded Arjuna (Dhananjaya) and Krishna (Vasudeva), the descendant of Vrishni, with a barrage of arrows from every direction.
सचक्रकूबररथं साश्वध्वजपताकिनम्। अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥७-६८-१८॥
sacakrakūbararathaṃ sāśvadhvajapatākinam। adṛśyaṃ cakraturyuddhe tadadbhutamivābhavat ॥7-68-18॥
[सचक्रकूबररथम् (sacakrakūbararatham) - with chariot having wheels and axles; साश्वध्वजपताकिनम् (sāśvadhvajapatākinam) - with horses, flags, and banners; अदृश्यम् (adṛśyam) - invisible; चक्रतु (cakratu) - they made; युद्धे (yuddhe) - in battle; तत् (tat) - that; अद्भुतम् (adbhutam) - wonderful; इव (iva) - like; अभवत् (abhavat) - became;]
(They made the chariot with wheels and axles, with horses, flags, and banners invisible in battle; that became like a wonder.)
In the battle, they made the chariot with wheels, axles, horses, flags, and banners invisible; it appeared as a wonder.
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत। प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥७-६८-१९॥
pratyāśvastastu bībhatsuḥ śanakairiva bhārata। pretarājapuraṃ prāpya punaḥ pratyāgato yathā ॥7-68-19॥
[प्रत्याश्वस्तः (pratyāśvastaḥ) - reassured; तु (tu) - but; बीभत्सुः (bībhatsuḥ) - Bibhatsu (Arjuna); शनकैः (śanakaiḥ) - slowly; इव (iva) - like; भारत (bhārata) - O Bharata; प्रेतराजपुरं (pretarājapuram) - city of the king of the dead; प्राप्य (prāpya) - having reached; पुनः (punaḥ) - again; प्रत्यागतः (pratyāgataḥ) - returned; यथा (yathā) - as; ७-६८-१९ (7-68-19) - (verse number);]
(Reassured but Bibhatsu (Arjuna), slowly like O Bharata, having reached the city of the king of the dead, returned again as.)
Reassured, Bibhatsu (Arjuna) slowly returned as if he had reached the city of the king of the dead, O Bharata.
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम्। शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥७-६८-२०॥
sañchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam। śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau ॥7-68-20॥
[सञ्छन्नं (sañchannam) - covered; शरजालेन (śarajālena) - by a net of arrows; रथं (ratham) - chariot; दृष्ट्वा (dṛṣṭvā) - having seen; सकेशवम् (sakeśavam) - with Keshava; शत्रू (śatrū) - enemies; च (ca) - and; अभिमुखौ (abhimukhau) - facing; दृष्ट्वा (dṛṣṭvā) - having seen; दीप्यमानौ (dīpyamānau) - shining; इव (iva) - like; अनलौ (analau) - fires;]
(Having seen the chariot covered by a net of arrows with Keshava, and the enemies facing, shining like fires.)
Seeing the chariot covered with a net of arrows along with Keshava, and the enemies facing them, shining like blazing fires.
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः। तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥७-६८-२१॥
prāduścakre tataḥ pārthaḥ śākramastraṃ mahārathaḥ। tasmādāsansahasrāṇi śarāṇāṃ nataparvaṇām ॥7-68-21॥
[प्रादुश्चक्रे (prāduścakre) - manifested; ततः (tataḥ) - then; पार्थः (pārthaḥ) - Arjuna; शाक्रमस्त्रं (śākramastraṃ) - Indra's weapon; महारथः (mahārathaḥ) - great warrior; तस्मात् (tasmāt) - from that; आसन् (āsan) - were; सहस्राणि (sahasrāṇi) - thousands; शराणां (śarāṇāṃ) - of arrows; नतपर्वणाम् (nataparvaṇām) - bent-jointed;]
(Then Arjuna, the great warrior, manifested Indra's weapon. From that, thousands of bent-jointed arrows were.)
Arjuna, the great warrior, then manifested Indra's weapon, and from it emerged thousands of bent-jointed arrows.
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान्। विचेरुराकाशगताः पार्थबाणविदारिताः ॥७-६८-२२॥
te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān। vicerurākāśagatāḥ pārthabāṇavidāritāḥ ॥7-68-22॥
[ते (te) - they; जघ्नुः (jaghnuḥ) - killed; तौ (tau) - those two; महेष्वासौ (maheṣvāsau) - great archers; ताभ्यां (tābhyāṃ) - by them; सृष्टान् (sṛṣṭān) - released; च (ca) - and; सायकान् (sāyakān) - arrows; विचेरुः (viceruḥ) - moved; आकाशगताः (ākāśagatāḥ) - in the sky; पार्थ (pārtha) - Arjuna's; बाण (bāṇa) - arrows; विदारिताः (vidāritāḥ) - pierced;]
(They killed those two great archers with arrows released by them. Pierced by Arjuna's arrows, they moved in the sky.)
They killed those two great archers with arrows released by them. Pierced by Arjuna's arrows, they moved through the sky.
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः। प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ॥७-६८-२३॥
pratihitya śarāṁstūrṇaṁ śaravegena pāṇḍavaḥ। pratasṭhe tatra tatraiva yodhayanvai mahārathān ॥7-68-23॥
[प्रतिहत्य (pratihitya) - having countered; शरान् (śarān) - arrows; तूर्णम् (tūrṇam) - swiftly; शरवेगेन (śaravegena) - with the speed of arrows; पाण्डवः (pāṇḍavaḥ) - the son of Pandu; प्रतस्थे (pratasṭhe) - set out; तत्र (tatra) - there; तत्रैव (tatraiva) - in that very place; योधयन् (yodhayan) - fighting; वै (vai) - indeed; महारथान् (mahārathān) - great charioteers;]
(Having countered the arrows swiftly with the speed of arrows, the son of Pandu set out there, fighting indeed with the great charioteers.)
The son of Pandu swiftly countered the arrows and set out to fight the great charioteers at that very place.
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ। वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥७-६८-२४॥
tau ca phalgunabāṇaughairvibāhuśirasau kṛtau। vasudhāmanvapadyetāṃ vātanunnāviva drumau ॥7-68-24॥
[तौ (tau) - they; च (ca) - and; फल्गुन (phalguṇa) - Arjuna; बाणौघैः (bāṇaughaiḥ) - by the multitude of arrows; विबाहु (vibāhu) - arms; शिरसौ (śirasau) - heads; कृतौ (kṛtau) - made; वसुधाम् (vasudhām) - earth; अन्वपद्येताम् (anvapadyetām) - fell; वातनुन्नौ (vātanunnau) - blown by the wind; इव (iva) - like; द्रुमौ (drumau) - trees;]
(They, with their arms and heads severed by Arjuna's multitude of arrows, fell to the earth like trees blown by the wind.)
They fell to the ground, their arms and heads severed by Arjuna's arrows, resembling trees felled by the wind.
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः। लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥७-६८-२५॥
śrutāyuṣaśca nidhanaṃ vadhaścaivācyutāyuṣaḥ। lokavismāpanamabhūtsamudrasyeva śoṣaṇam ॥7-68-25॥
[श्रुतायुषः (śrutāyuṣaḥ) - Śrutāyuṣa; च (ca) - and; निधनं (nidhanaṃ) - death; वधः (vadhaḥ) - killing; च (ca) - and; एव (eva) - indeed; अच्युतायुषः (acyutāyuṣaḥ) - Acyutāyuṣa; लोक (loka) - world; विस्मापनम् (vismāpanam) - astonishment; अभूत् (abhūt) - became; समुद्रस्य (samudrasya) - of the ocean; इव (iva) - like; शोषणम् (śoṣaṇam) - drying up;]
(The death and killing of Śrutāyuṣa and Acyutāyuṣa indeed became an astonishment to the world, like the drying up of the ocean.)
The demise of Śrutāyuṣa and Acyutāyuṣa was a marvel to the world, akin to the ocean drying up.
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान्। अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥७-६८-२६॥
tayoḥ padānugānhatvā punaḥ pañcaśatānrathān। abhyagādbhāratīṃ senāṃ nighnanpārtho varānvarān ॥7-68-26॥
[तयोः (tayoḥ) - of them; पदानुगान् (padānugān) - followers; हत्वा (hatvā) - having killed; पुनः (punaḥ) - again; पञ्चशतान् (pañcaśatān) - five hundred; रथान् (rathān) - chariots; अभ्यगात् (abhyagāt) - approached; भारतीं (bhāratīṃ) - Bharata's; सेनां (senāṃ) - army; निघ्नन् (nighnan) - slaying; पार्थः (pārthaḥ) - Arjuna; वरान् (varān) - heroes; वरान् (varān) - heroes;]
(Of them, having killed the followers, again five hundred chariots, approached Bharata's army, slaying, Arjuna, heroes, heroes.)
Arjuna, having slain the followers and five hundred chariots, approached the Bharata army, slaying the best of the heroes.
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्। अयुतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥७-६८-२७॥
śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam। ayutāyuśca saṅkruddho dīrghāyuścaiva bhārata ॥7-68-27॥
[श्रुतायुषम् (śrutāyuṣam) - Śrutayush; च (ca) - and; निहतम् (nihatam) - slain; प्रेक्ष्य (prekṣya) - seeing; च (ca) - and; एव (eva) - indeed; अच्युतायुषम् (acyutāyuṣam) - Acyutayush; अयुतायुः (ayutāyuḥ) - Ayutayush; च (ca) - and; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; दीर्घायुः (dīrghāyuḥ) - Dirghayush; च (ca) - and; एव (eva) - indeed; भारत (bhārata) - O Bharata;]
(Seeing Śrutayush slain and indeed Acyutayush, Ayutayush, enraged, and indeed Dirghayush, O Bharata.)
O Bharata, upon seeing Śrutayush slain and Acyutayush, Ayutayush became enraged, along with Dirghayush.
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः। किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥७-६८-२८॥
putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ। kirantau vividhān bāṇān pitṛvyasanakarśitau ॥7-68-28॥
[पुत्रौ (putrau) - sons; तयोः (tayoḥ) - of them; नरश्रेष्ठौ (naraśreṣṭhau) - best among men; कौन्तेयं (kaunteyam) - Kunti's son; प्रतिजग्मतुः (pratijagmatuḥ) - returned; किरन्तौ (kirantau) - showering; विविधान् (vividhān) - various; बाणान् (bāṇān) - arrows; पितृव्यसनकर्शितौ (pitṛvyasanakarśitau) - afflicted by the sorrow of their father;]
(The sons of them, the best among men, Kunti's son, returned, showering various arrows, afflicted by the sorrow of their father.)
The sons of the two, the best among men, Kunti's son, returned, showering various arrows, afflicted by the sorrow of their father.
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः। प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥७-६८-२९॥
tāvarjuno muhūrtena śaraiḥ saṁnataparvabhiḥ। preṣayatparamakruddho yamasya sadanaṁ prati ॥7-68-29॥
[तावत् (tāvat) - then; अर्जुनः (arjunaḥ) - Arjuna; मुहूर्तेन (muhūrtena) - in a moment; शरैः (śaraiḥ) - with arrows; संनतपर्वभिः (saṁnataparvabhiḥ) - with bent joints; प्रेषयत् (preṣayat) - sent; परमक्रुद्धः (paramakruddhaḥ) - extremely angry; यमस्य (yamasya) - of Yama; सदनं (sadanaṁ) - abode; प्रति (prati) - towards;]
(Then Arjuna, in a moment, with arrows with bent joints, sent (them) extremely angry towards the abode of Yama.)
In a moment, Arjuna, extremely angry, sent his arrows with bent joints towards the abode of Yama.
लोडयन्तमनीकानि द्विपं पद्मसरो यथा। नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥७-६८-३०॥
loḍayantamanīkāni dvipaṃ padmasaro yathā। nāśaknuvanvārayituṃ pārthaṃ kṣatriyapuṅgavāḥ ॥7-68-30॥
[लोडयन्तम् (loḍayantam) - shaking; अनीकानि (anīkāni) - troops; द्विपम् (dvipam) - elephant; पद्मसरः (padmasaraḥ) - lotus-lake; यथा (yathā) - like; न (na) - not; अशक्नुवन् (aśaknuvan) - being able; वारयितुम् (vārayitum) - to stop; पार्थम् (pārtham) - Arjuna; क्षत्रियपुङ्गवाः (kṣatriyapuṅgavāḥ) - warrior chiefs;]
(Shaking the troops like an elephant shakes a lotus-lake, the warrior chiefs were not able to stop Arjuna.)
The warrior chiefs could not stop Arjuna, who was shaking the troops like an elephant shakes a lotus-lake.
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन्। क्रुद्धाः सहस्रशो राजञ्शिखिता हस्तिसादिनः ॥७-६८-३१॥
aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan। kruddhāḥ sahasraśo rājañśikhitā hastisādinaḥ ॥7-68-31॥
[अङ्गाः (aṅgāḥ) - Angas; तु (tu) - but; गजवारेण (gajavāreṇa) - with an elephant division; पाण्डवम् (pāṇḍavam) - Pāṇḍava; पर्यवारयन् (paryavārayan) - surrounded; क्रुद्धाः (kruddhāḥ) - angry; सहस्रशः (sahasraśaḥ) - in thousands; राजन् (rājan) - O king; शिखिताः (śikhitāḥ) - adorned; हस्तिसादिनः (hastisādinaḥ) - elephant riders;]
(The Angas, with an elephant division, surrounded the Pāṇḍava. Angry, in thousands, O king, adorned elephant riders.)
The Angas, with their division of elephants, surrounded the Pāṇḍava. Thousands of angry elephant riders, adorned and ready, encircled him, O king.
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः। प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥७-६८-३२॥
duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ। prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ ॥7-68-32॥
[दुर्योधन (duryodhana) - Duryodhana; समादिष्टाः (samādiṣṭāḥ) - ordered; कुञ्जरैः (kuñjaraiḥ) - by elephants; पर्वत (parvata) - mountain; उपमैः (upamaiḥ) - like; प्राच्याः (prācyāḥ) - eastern; च (ca) - and; दाक्षिणात्याः (dākṣiṇātyāḥ) - southern; च (ca) - and; कलिङ्ग (kaliṅga) - Kalinga; प्रमुखाः (pramukhāḥ) - headed by; नृपाः (nṛpāḥ) - kings;]
(Ordered by Duryodhana, the kings from the east and south, headed by Kalinga, with elephants like mountains.)
The kings from the eastern and southern regions, led by Kalinga, were commanded by Duryodhana and accompanied by elephants resembling mountains.
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः। निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ॥७-६८-३३॥
teṣām āpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ। nicakarta śirāṃsy ugrau bāhūn api subhūṣaṇān ॥7-68-33॥
[तेषाम् (teṣām) - of them; आपतताम् (āpatatām) - approaching; शीघ्रम् (śīghram) - quickly; गाण्डीवप्रेषितैः (gāṇḍīvapreṣitaiḥ) - dispatched by Gandiva; शरैः (śaraiḥ) - with arrows; निचकर्त (nicakarta) - cut off; शिरांसि (śirāṃsi) - heads; उग्रौ (ugrau) - fierce; बाहून् (bāhūn) - arms; अपि (api) - also; सुभूषणान् (subhūṣaṇān) - well-adorned;]
(Of them approaching quickly, with arrows dispatched by Gandiva, cut off the fierce heads and also the well-adorned arms.)
As they approached swiftly, their fierce heads and well-adorned arms were severed by arrows shot from Gandiva.
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः। बभौ कनकपाषाणा भुजगैरिव संवृता ॥७-६८-३४॥
taiḥ śirobhirmahī kīrṇā bāhubhiśca sahāṅgadaiḥ। babhau kanakapāṣāṇā bhujagairiva saṃvṛtā ॥7-68-34॥
[तैः (taiḥ) - by them; शिरोभिः (śirobhiḥ) - with heads; मही (mahī) - earth; कीर्णा (kīrṇā) - covered; बाहुभिः (bāhubhiḥ) - with arms; च (ca) - and; सह (saha) - with; अङ्गदैः (aṅgadaiḥ) - bracelets; बभौ (babhau) - appeared; कनक (kanaka) - golden; पाषाणा (pāṣāṇā) - rocks; भुजगैः (bhujagaiḥ) - with serpents; इव (iva) - like; संवृता (saṃvṛtā) - covered;]
(The earth was covered with their heads and arms along with bracelets, appearing like golden rocks covered with serpents.)
The earth was strewn with their heads and arms adorned with bracelets, resembling golden rocks enveloped by serpents.
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च। च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥७-६८-३५॥
bāhavo viśikhaịśchinnāḥ śirāṃsyunmathitāni ca। cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ ॥7-68-35॥
[बाहवः (bāhavaḥ) - arms; विशिखैः (viśikhaiḥ) - by arrows; छिन्नाः (chinnāḥ) - cut; शिरांसि (śirāṃsi) - heads; उन्मथितानि (unmathitāni) - smashed; च (ca) - and; च्यवमानानि (cyavamānāni) - falling; अदृश्यन्त (adṛśyanta) - were seen; द्रुमेभ्यः (drumebhyaḥ) - from trees; इव (iva) - like; पक्षिणः (pakṣiṇaḥ) - birds;]
(Arms cut by arrows, heads smashed and falling were seen like birds from trees.)
Arms severed by arrows and heads smashed were seen falling like birds from trees.
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः। व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥७-६८-३६॥
śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ। vyadṛśyantādrayaḥ kāle gairikāmbusravā iva ॥7-68-36॥
[शरैः (śaraiḥ) - with arrows; सहस्रशः (sahasraśaḥ) - by thousands; विद्धाः (viddhāḥ) - pierced; द्विपाः (dvipāḥ) - elephants; प्रस्रुतशोणिताः (prasrutaśoṇitāḥ) - bleeding; व्यदृश्यन्त (vyadṛśyanta) - were seen; अद्रयः (adrayaḥ) - mountains; काले (kāle) - in time; गैरिकाम्बुस्रवाः (gairikāmbusravāḥ) - oozing red liquid; इव (iva) - like;]
(Elephants pierced by thousands of arrows, bleeding, were seen like mountains oozing red liquid in time.)
The elephants, pierced by thousands of arrows and bleeding profusely, appeared like mountains oozing red liquid over time.
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः। गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥७-६८-३७॥
nihatāḥ śerate smānye bībhatsorniśitaiḥ śaraiḥ। gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ ॥7-68-37॥
[निहताः (nihatāḥ) - killed; शेरते (śerate) - lie; स्म (sma) - indeed; अन्ये (anye) - others; बीभत्सोः (bībhatsor) - of the terrible one; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; गजपृष्ठगता (gajapṛṣṭhagatā) - mounted on elephants; म्लेच्छा (mlecchā) - foreigners; नानाविकृतदर्शनाः (nānāvikṛtadarśanāḥ) - of various distorted appearances;]
(Killed, they indeed lie, others by the sharp arrows of the terrible one; foreigners mounted on elephants of various distorted appearances.)
The foreigners of various distorted appearances, mounted on elephants, lie killed by the sharp arrows of the terrible one.
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः। रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥७-६८-३८॥
nānāveṣadharā rājannānāśastraaughasaṁvṛtāḥ। rudhireṇānuliptāṅgā bhānti citraiḥ śarairhatāḥ ॥7-68-38॥
[नाना (nānā) - various; वेष (veṣa) - attires; धरा (dharā) - wearing; राजन् (rājan) - O king; नाना (nānā) - various; शस्त्र (śastra) - weapons; ओघ (augha) - multitude; संवृताः (saṁvṛtāḥ) - covered; रुधिरेण (rudhireṇa) - with blood; अनुलिप्त (anulipta) - smeared; अङ्गा (aṅgā) - limbs; भान्ति (bhānti) - shine; चित्रैः (citraiḥ) - with variegated; शरैः (śaraiḥ) - arrows; हताः (hatāḥ) - struck;]
(Wearing various attires, O king, covered with a multitude of various weapons, smeared with blood, their limbs shine, struck by variegated arrows.)
O king, those wearing various attires and covered with a multitude of weapons, smeared with blood, appear striking as they are hit by variegated arrows.
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः। सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥७-६८-३९॥
śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ। sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ ॥7-68-39॥
[शोणितं (śoṇitam) - blood; निर्वमन्ति (nirvamanti) - pouring out; स्म (sma) - indeed; द्विपाः (dvipāḥ) - elephants; पार्थशराहताः (pārthaśarāhatāḥ) - struck by Arjuna's arrows; सहस्रशः (sahasraśaḥ) - in thousands; छिन्नगात्राः (chinnagātrāḥ) - with severed limbs; सारोहाः (sārohāḥ) - with riders; सपदानुगाः (sapadānugāḥ) - with followers;]
(The elephants struck by Arjuna's arrows were indeed pouring out blood, with severed limbs, in thousands, with riders and followers.)
The elephants, struck by Arjuna's arrows, poured out blood as they moved, their limbs severed, accompanied by their riders and followers, numbering in thousands.
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः। भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ॥ सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ॥७-६८-४०॥
cukruśuśca nipetuśca babhramuścāpare diśaḥ। bhṛśaṃ trastāśca bahudhā svānena mamṛdurgajāḥ ॥ sāntarāyudhikā mattā dvipastīkṣṇaviṣopamāḥ ॥7-68-40॥
[चुक्रुशुः (cukruśuḥ) - cried out; च (ca) - and; निपेतुः (nipetuḥ) - fell down; च (ca) - and; बभ्रमुः (babhramuḥ) - wandered; च (ca) - and; अपरे (apare) - others; दिशः (diśaḥ) - directions; भृशम् (bhṛśam) - greatly; त्रस्ताः (trastāḥ) - frightened; च (ca) - and; बहुधा (bahudhā) - in many ways; स्वानेन (svānena) - by the sound; ममृदुः (mamṛduḥ) - crushed; गजाः (gajāḥ) - elephants; सान्तरायुधिकाः (sāntarāyudhikāḥ) - with weapons; मत्ताः (mattāḥ) - intoxicated; द्विपाः (dvipāḥ) - elephants; तीक्ष्णविषोपमाः (tīkṣṇaviṣopamāḥ) - like sharp poison;]
(They cried out and fell down, others wandered in different directions. Greatly frightened, the elephants crushed in many ways by the sound. The intoxicated elephants with weapons were like sharp poison.)
The elephants, greatly frightened by the sound, cried out, fell down, and wandered in different directions. Intoxicated and armed, they were like sharp poison.
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः। यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ॥७-६८-४१॥
vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ। yavanāḥ pāradāścaiva śakāśca sunikaiḥ saha ॥7-68-41॥
[विदन्ति (vidanti) - know; असुरमायाम् (asuramāyām) - in the demon's illusion; ये (ye) - who; सुघोराः (sughorāḥ) - very fierce; घोरचक्षुषः (ghoracakṣuṣaḥ) - with terrible eyes; यवनाः (yavanāḥ) - Yavanas; पारदाः (pāradāḥ) - Paradas; च (ca) - and; एव (eva) - indeed; शकाः (śakāḥ) - Sakas; च (ca) - and; सुनिकैः (sunikaiḥ) - with Sunikas; सह (saha) - together;]
(Those who know the demon's illusion, very fierce with terrible eyes, the Yavanas, Paradas, and indeed the Sakas together with the Sunikas.)
The Yavanas, Paradas, and Sakas, known for their fierce and terrible eyes, are aware of the demon's illusion, and they are together with the Sunikas.
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः। दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ॥७-६८-४२॥
goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ। dārvābhisārā daradāḥ puṇḍrāśca saha bāhlikaiḥ ॥7-68-42॥
[गोयोनिप्रभवाः (goyoniprabhavāḥ) - born of cow lineage; म्लेच्छाः (mlecchāḥ) - barbarians; कालकल्पाः (kālakalpāḥ) - like death; प्रहारिणः (prahāriṇaḥ) - strikers; दार्वाभिसाराः (dārvābhisārāḥ) - from the region of Darva; दरदाः (daradāḥ) - Daradas; पुण्ड्राः (puṇḍrāḥ) - Puṇḍras; च (ca) - and; सह (saha) - with; बाह्लिकैः (bāhlikaiḥ) - Bāhlikas;]
(Born of cow lineage, barbarians, like death, strikers, from the region of Darva, Daradas, Puṇḍras, and with Bāhlikas.)
The barbarians born of cow lineage, resembling death and strikers, came from the regions of Darva, including the Daradas and Puṇḍras, along with the Bāhlikas.
न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः। वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥७-६८-४३॥
na te sma śakyāḥ saṅkhyātuṃ vrātāḥ śatasahasraśaḥ। vṛṣṭistathāvidhā hyāsīcchalabhānāmivāyatiḥ ॥7-68-43॥
[न (na) - not; ते (te) - they; स्म (sma) - indeed; शक्याः (śakyāḥ) - possible; सङ्ख्यातुम् (saṅkhyātum) - to count; व्राताः (vrātāḥ) - groups; शतसहस्रशः (śatasahasraśaḥ) - by hundreds of thousands; वृष्टिः (vṛṣṭiḥ) - rain; तथाविधा (tathāvidhā) - such; हि (hi) - indeed; आसीत् (āsīt) - was; शलभानाम् (śalabhānām) - of locusts; इव (iva) - like; आयतिः (āyatiḥ) - a multitude;]
(They indeed were not possible to count, groups by hundreds of thousands; such was the rain of locusts like a multitude.)
The groups were so numerous, in hundreds of thousands, that they could not be counted; it was like a vast rain of locusts.
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः। मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ॥ म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ॥७-६८-४४॥
abhrachāyāmiva śaraiḥ sainye kṛtvā dhanañjayaḥ। muṇḍārdhamuṇḍajaṭilānaśucīñjaṭilānanān ॥ mlecchānaśātayatsarvānsametānstramāyayā ॥7-68-44॥
[अभ्रच्छायाम् (abhrachāyām) - like a cloud's shadow; इव (iva) - as; शरैः (śaraiḥ) - with arrows; सैन्ये (sainye) - in the army; कृत्वा (kṛtvā) - having made; धनञ्जयः (dhanañjayaḥ) - Dhananjaya; मुण्डार्धमुण्डजटिलानशुचीन् (muṇḍārdhamuṇḍajaṭilānaśucīn) - half-shaven, unclean ascetics; जटिलाननान् (jaṭilānanān) - various ascetics; म्लेच्छान् (mlecchān) - barbarians; अशातयत् (aśātayat) - destroyed; सर्वान् (sarvān) - all; समेतान् (sametān) - assembled; अस्त्रमायया (astramāyayā) - by the weapon's illusion;]
(Dhananjaya, having made the army like a cloud's shadow with arrows, destroyed all the assembled barbarians, half-shaven, unclean ascetics, and various ascetics by the weapon's illusion.)
Dhananjaya, with his arrows, created an illusion over the army like a cloud's shadow and destroyed all the gathered barbarians and various unclean ascetics using his mystical weaponry.
शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः। प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥७-६८-४५॥
śaraiśca śataśo viddhāste saṅghāḥ saṅghacāriṇaḥ। prādravanta raṇe bhītā girigahvaravāsinaḥ ॥7-68-45॥
[शरैः (śaraiḥ) - with arrows; च (ca) - and; शतशः (śataśaḥ) - by hundreds; विद्धाः (viddhāḥ) - pierced; ते (te) - they; सङ्घाः (saṅghāḥ) - groups; सङ्घचारिणः (saṅghacāriṇaḥ) - moving in groups; प्राद्रवन्त (prādravanta) - fled; रणे (raṇe) - in battle; भीताः (bhītāḥ) - fearful; गिरिगह्वरवासिनः (girigahvaravāsinaḥ) - dwellers of mountain caves;]
(Pierced by hundreds of arrows, those groups moving in groups fled in battle, fearful, dwellers of mountain caves.)
The groups, pierced by hundreds of arrows, fled the battlefield in fear, as they were dwellers of mountain caves.
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः। वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥७-६८-४६॥
gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ। vaḍāḥ kaṅkā vṛkā bhūmāvapibanrudhiraṃ mudā ॥7-68-46॥
[गज (gaja) - elephant; अश्व (aśva) - horse; सादि (sādi) - etc.; म्लेच्छानां (mlecchānāṃ) - of the barbarians; पतितानां (patitānāṃ) - fallen; शतैः (śataiḥ) - by hundreds; शरैः (śaraiḥ) - by arrows; वडाः (vaḍāḥ) - bats; कङ्का (kaṅkā) - herons; वृका (vṛkā) - wolves; भूमौ (bhūmau) - on the ground; अपिबन् (apiban) - drank; रुधिरं (rudhiraṃ) - blood; मुदा (mudā) - with joy;]
(Bats, herons, and wolves drank the blood of fallen elephants, horses, and other barbarians by hundreds of arrows on the ground with joy.)
Bats, herons, and wolves joyfully drank the blood of fallen elephants, horses, and other barbarians, struck down by hundreds of arrows, on the ground.
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम्। शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ॥ प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥७-६८-४७॥
pattyaśvarathanāgaiśca pracchannakṛtasaṅkramām। śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām ॥ prāvartayannadīṃugrāṃ śoṇitaughataraṅgiṇīm ॥7-68-47॥
[पत्त्य (pattya) - foot-soldiers; अश्व (aśva) - horses; रथ (ratha) - chariots; नागैः (nāgaiḥ) - elephants; च (ca) - and; प्रच्छन्न (pracchanna) - hidden; कृत (kṛta) - made; सङ्क्रमाम् (saṅkramām) - crossing; शर (śara) - arrows; वर्ष (varṣa) - rain; प्लवां (plavāṃ) - floating; घोरां (ghorāṃ) - terrible; केश (keśa) - hair; शैवल (śaivala) - weeds; शाड्वलाम् (śāḍvalām) - grassy; प्रावर्तयत् (prāvartayat) - set in motion; नदीम् (nadīm) - river; उग्रां (ugrāṃ) - fierce; शोणित (śoṇita) - blood; ओघ (ogha) - flood; तरङ्गिणीम् (taraṅgiṇīm) - waves;]
(The river, hidden by foot-soldiers, horses, chariots, and elephants, made a crossing. It was terrible, floating with a rain of arrows, with hair, weeds, and grass. It set in motion a fierce river with waves of blood.)
The river, obscured by foot-soldiers, horses, chariots, and elephants, became a crossing. It was dreadful, filled with a torrent of arrows, hair, weeds, and grass. It turned into a fierce river with waves of blood.
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम्। अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥ देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ॥७-६८-४८॥
śirastrāṇakṣudramatsyāṃ yugānte kālasambhṛtām। akarodgajasambādhāṃ nadīmuttaraśoṇitām ॥ dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām ॥7-68-48॥
[शिरस्त्राण (śirastrāṇa) - helmet; क्षुद्र (kṣudra) - small; मत्स्यां (matsyāṃ) - fish; युगान्ते (yugānte) - at the end of the age; काल (kāla) - time; सम्भृताम् (sambhṛtām) - collected; अकरोत् (akarot) - made; गज (gaja) - elephant; सम्बाधाम् (sambādhām) - crowded; नदीम् (nadīm) - river; उत्तर (uttara) - northern; शोणिताम् (śoṇitām) - bloody; देहेभ्यः (dehebhyaḥ) - from the bodies; राजपुत्राणाम् (rājaputrāṇām) - of the princes; नाग (nāga) - serpents; अश्व (aśva) - horses; रथ (ratha) - chariots; सादिनाम् (sādinām) - of the riders;]
(At the end of the age, the river, crowded with elephants and small fish, made bloody by time, was made from the bodies of the princes, serpents, horses, and chariots.)
At the end of the era, a river filled with elephants and small fish, turned bloody by time, was formed from the bodies of princes, serpents, horses, and chariots.
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे। तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥७-६८-४९॥
yathā sthalaṃ ca nimnaṃ ca na syādvarṣati vāsave। tathāsītpṛthivī sarvā śoṇitena pariplutā ॥7-68-49॥
[यथा (yathā) - as; स्थलं (sthalaṃ) - high ground; च (ca) - and; निम्नं (nimnaṃ) - low ground; च (ca) - and; न (na) - not; स्यात् (syāt) - would be; वर्षति (varṣati) - rains; वासवे (vāsave) - Indra; तथा (tathā) - thus; असीत् (asīt) - was; पृथिवी (pṛthivī) - earth; सर्वा (sarvā) - all; शोणितेन (śoṇitena) - with blood; परिप्लुता (pariplutā) - flooded;]
(As high ground and low ground would not be when Indra rains, thus was all the earth flooded with blood.)
Just as high and low grounds are indistinguishable when Indra pours rain, so was the entire earth flooded with blood.
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान्। प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥७-६८-५०॥
ṣaṭsahasrān varān vīrān punardaśaśatān varān। prāhiṇon mṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ ॥7-68-50॥
[षट् (ṣaṭ) - six; सहस्रान् (sahasrān) - thousands; वरान् (varān) - best; वीरान् (vīrān) - heroes; पुनः (punah) - again; दश (daśa) - ten; शतान् (śatān) - hundreds; वरान् (varān) - best; प्राहिणोत् (prāhiṇot) - sent; मृत्युलोकाय (mṛtyulokāya) - to the world of the dead; क्षत्रियान् (kṣatriyān) - warriors; क्षत्रियर्षभः (kṣatriyarṣabhaḥ) - the best among Kshatriyas;]
(The best among Kshatriyas sent six thousand best heroic warriors and again ten hundred best warriors to the world of the dead.)
The best among the Kshatriyas sent six thousand heroic warriors and another thousand to the realm of the dead.
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः। शेरते भूमिमासाद्य शैला वज्रहता इव ॥७-६८-५१॥
śaraiḥ sahasraśo viddhā vidhivatkalpitā dvipāḥ। śerate bhūmimāsādya śailā vajrahatā iva ॥7-68-51॥
[शरैः (śaraiḥ) - with arrows; सहस्रशः (sahasraśaḥ) - by thousands; विद्धाः (viddhāḥ) - pierced; विधिवत् (vidhivat) - properly; कल्पिताः (kalpitāḥ) - arranged; द्विपाः (dvipāḥ) - elephants; शेरते (śerate) - lie down; भूमिम् (bhūmim) - on the ground; आसाद्य (āsādya) - having reached; शैलाः (śailāḥ) - mountains; वज्रहताः (vajrahatāḥ) - struck by thunderbolts; इव (iva) - like;]
(The elephants, pierced by thousands of arrows and properly arranged, lie down on the ground, having reached it, like mountains struck by thunderbolts.)
The elephants, struck by thousands of arrows and properly arranged, lie on the ground like mountains hit by thunderbolts.
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः। प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ॥७-६८-५२॥
sa vājirathamātaṅgān nighnan vyacarad arjunaḥ। prabhinna iva mātaṅgo mṛdnann aḍavanaṃ yathā ॥7-68-52॥
[स (sa) - he; वाजि (vāji) - horses; रथ (ratha) - chariots; मातङ्गान् (mātaṅgān) - elephants; निघ्नन् (nighnan) - striking; व्यचरद् (vyacarad) - moved; अर्जुनः (arjunaḥ) - Arjuna; प्रभिन्नः (prabhinnaḥ) - broken; इव (iva) - like; मातङ्गः (mātaṅgaḥ) - elephant; मृद्नन् (mṛdnan) - crushing; अडवनम् (aḍavanam) - forest; यथा (yathā) - as; ७-६८-५२ (7-68-52) - (verse number);]
(He, striking horses, chariots, and elephants, moved like a broken elephant crushing the forest.)
Arjuna moved through the battlefield, striking down horses, chariots, and elephants, like a rampaging elephant crushing everything in its path.
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम्। निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥७-६८-५३॥
bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam। nirdahedanalo'raṇyaṃ yathā vāyusamīritaḥ ॥7-68-53॥
[भूरि (bhūri) - many; द्रुम (druma) - trees; लता (latā) - creepers; गुल्मं (gulmaṃ) - bushes; शुष्क (śuṣka) - dry; इन्धन (indhana) - fuel; तृण (tṛṇa) - grass; उलपम् (ulapam) - leaves; निर्दहेत् (nirdahēt) - burns; अनलः (analaḥ) - fire; अरण्यं (araṇyaṃ) - forest; यथा (yathā) - as; वायु (vāyu) - wind; समीरितः (samīritaḥ) - fanned;]
(The fire burns the forest with many trees, creepers, bushes, dry fuel, grass, and leaves, as fanned by the wind.)
The fire, when fanned by the wind, consumes the forest filled with numerous trees, creepers, bushes, dry wood, grass, and leaves.
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः। शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जयः ॥७-६८-५४॥
sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ। śarārciradahatkruddhaḥ pāṇḍavāgnirdhanañjayaḥ ॥7-68-54॥
[सैन्य (sainya) - army; अरण्यम् (araṇyam) - forest; तव (tava) - your; तथा (tathā) - thus; कृष्ण (kṛṣṇa) - dark; अनिल (anila) - wind; समीरितः (samīritaḥ) - blown; शर (śara) - arrow; अर्चिः (arciḥ) - flame; अदहत् (adahat) - burned; क्रुद्धः (kruddhaḥ) - angry; पाण्डव (pāṇḍava) - Pāṇḍava; अग्निः (agniḥ) - fire; धनञ्जयः (dhanañjayaḥ) - Dhanañjaya;]
(The army forest, thus blown by the dark wind, the arrow flame burned, angry, the Pāṇḍava fire, Dhanañjaya.)
Dhanañjaya, the Pāṇḍava, in his anger, burned the forest of the army with the flame of his arrows, blown by the dark wind.
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम्। प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ॥७-६८-५५॥
śūnyān kurvan rathopasthān mānavaiḥ sanstaran mahīm। prānṛtyad iva sambādhe cāpahasto dhanañjayaḥ ॥7-68-55॥
[शून्यान् (śūnyān) - empty; कुर्वन् (kurvan) - making; रथोपस्थान् (rathopasthān) - chariot seats; मानवैः (mānavaiḥ) - by men; संस्तरन् (sanstaran) - covering; महीम् (mahīm) - earth; प्रानृत्यत् (prānṛtyat) - danced; इव (iva) - as if; सम्बाधे (sambādhe) - in the crowd; चापहस्तः (cāpahastaḥ) - with bow in hand; धनञ्जयः (dhanañjayaḥ) - Dhananjaya;]
(Making the chariot seats empty by men, covering the earth, Dhananjaya danced as if in the crowd with bow in hand.)
Dhananjaya, with bow in hand, made the chariot seats empty by men and covered the earth, dancing as if in a crowd.
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्। प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ॥ तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥७-६८-५६॥
vajrakalpaiḥ śarairbhūmiṃ kurvannutttaraśoṇitām। prāviśadbhāratīṃ senāṃ saṅkruddho vai dhanañjayaḥ ॥ taṃ śrutāyustathāmbṣṭho vrajamānaṃ nyavārayat ॥7-68-56॥
[वज्रकल्पैः (vajrakalpaiḥ) - like thunderbolts; शरैः (śaraiḥ) - with arrows; भूमिं (bhūmiṃ) - the earth; कुर्वन् (kurvan) - making; उत्तरशोणिताम् (uttaraśoṇitām) - northern red; प्राविशत् (prāviśat) - entered; भारतीं (bhāratīṃ) - Bharata's; सेनां (senāṃ) - army; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; वै (vai) - indeed; धनञ्जयः (dhanañjayaḥ) - Dhananjaya; तं (taṃ) - him; श्रुतायुः (śrutāyuḥ) - Shrutayu; तथा (tathā) - and; अम्बष्ठः (ambaṣṭhaḥ) - Ambashtha; व्रजमानं (vrajamānaṃ) - advancing; न्यवारयत् (nyavārayat) - stopped;]
(Making the earth red with blood like thunderbolts with arrows, the angry Dhananjaya indeed entered Bharata's army. Shrutayu and Ambashtha stopped him as he was advancing.)
Dhananjaya, in his anger, entered the Bharata army, making the earth red with blood with his thunderbolt-like arrows. Shrutayu and Ambashtha stopped his advance.
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः। न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ॥ धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥७-६८-५७॥
tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ। nyapātayaddhayāñśīghraṃ yatamānasya māriṣa ॥ dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame ॥7-68-57॥
[तस्य (tasya) - his; अर्जुनः (arjunaḥ) - Arjuna; शरैः (śaraiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; कङ्कपत्रपरिच्छदैः (kaṅkapatraparicchadaiḥ) - with feathers of vultures; न्यपातयत् (nyapātayat) - felled; हयान् (hayān) - horses; शीघ्रम् (śīghram) - quickly; यतमानस्य (yatamānasya) - of the striving one; मारिष (māriṣa) - O great one; धनुः (dhanuḥ) - bow; च (ca) - and; अस्य (asya) - his; अपरैः (aparaiḥ) - by others; छित्त्वा (chittvā) - having cut; शरैः (śaraiḥ) - with arrows; पार्थः (pārthaḥ) - Pārtha; विचक्रमे (vicakrame) - moved.;]
(Arjuna, with sharp arrows equipped with vulture feathers, quickly felled the horses of the striving one, O great one. Having cut his bow with other arrows, Pārtha moved.)
Arjuna swiftly brought down the horses of the opponent with his sharp, vulture-feathered arrows, O noble one. Then, having severed his bow with other arrows, Pārtha advanced.
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः। आससाद रणे पार्थं केशवं च महारथम् ॥७-६८-५८॥
ambaṣṭhastu gadāṁ gṛhya krodhaparyākulekṣaṇaḥ। āsasāda raṇe pārthaṁ keśavaṁ ca mahāratham ॥7-68-58॥
[अम्बष्ठः (ambaṣṭhaḥ) - Ambaṣṭha; तु (tu) - but; गदां (gadām) - mace; गृह्य (gṛhya) - holding; क्रोध (krodha) - anger; पर्याकुल (paryākula) - agitated; ईक्षणः (īkṣaṇaḥ) - eyes; आससाद (āsasāda) - approached; रणे (raṇe) - in battle; पार्थं (pārthaṁ) - Arjuna; केशवं (keśavaṁ) - Krishna; च (ca) - and; महारथम् (mahāratham) - great chariot-warrior;]
(Ambaṣṭha, holding a mace, with eyes agitated by anger, approached Arjuna and Krishna in battle.)
Ambaṣṭha, with his eyes filled with rage, wielded his mace and advanced towards Arjuna and Krishna, the great chariot-warrior, in the battlefield.
ततः स प्रहसन्वीरो गदामुद्यम्य भारत। रथमावार्य गदया केशवं समताडयत् ॥७-६८-५९॥
tataḥ sa prahasanvīro gadāmudyamya bhārata। rathamāvārya gadayā keśavaṃ samatāḍayat ॥7-68-59॥
[ततः (tataḥ) - then; सः (saḥ) - he; प्रहसन (prahasan) - smiling; वीरः (vīraḥ) - hero; गदाम् (gadām) - mace; उद्यम्य (udyamya) - raising; भारत (bhārata) - O Bharata; रथम् (ratham) - chariot; आवार्य (āvārya) - blocking; गदया (gadayā) - with the mace; केशवम् (keśavam) - Keśava; समताडयत् (samatāḍayat) - struck;]
(Then, smiling, the hero raised his mace, O Bharata, and blocking the chariot, struck Keśava with the mace.)
Then, the valiant hero, with a smile, raised his mace and, blocking the chariot, struck Keśava, O Bharata.
गदया ताडितं दृष्ट्वा केशवं परवीरहा। अर्जुनो भृशसङ्क्रुद्धः सोऽम्बष्ठं प्रति भारत ॥७-६८-६०॥
gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā। arjuno bhṛśasaṅkruddhaḥ so'mbaṣṭhaṃ prati bhārata ॥7-68-60॥
[गदया (gadayā) - with a mace; ताडितं (tāḍitaṃ) - struck; दृष्ट्वा (dṛṣṭvā) - having seen; केशवं (keśavaṃ) - Keshava; परवीरहा (paravīrahā) - destroyer of enemy heroes; अर्जुनः (arjunaḥ) - Arjuna; भृशसङ्क्रुद्धः (bhṛśasaṅkruddhaḥ) - very angry; सः (saḥ) - he; अम्बष्ठं (ambaṣṭhaṃ) - towards Ambaṣṭha; प्रति (prati) - towards; भारत (bhārata) - O Bharata;]
(Seeing Keshava struck with a mace, the destroyer of enemy heroes, Arjuna, became very angry towards Ambaṣṭha, O Bharata.)
Upon witnessing Keshava being struck by a mace, Arjuna, the destroyer of enemy heroes, became intensely angry and directed his wrath towards Ambaṣṭha, O Bharata.
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्। छादयामास समरे मेघः सूर्यमिवोदितम् ॥७-६८-६१॥
tataḥ śarairhemapuṅkhaiḥ sagadaṃ rathināṃ varam। chādayāmāsa samare meghaḥ sūryamivoditam ॥7-68-61॥
[ततः (tataḥ) - then; शरैः (śaraiḥ) - with arrows; हेमपुङ्खैः (hemapuṅkhaiḥ) - golden-feathered; सगदं (sagadam) - with chariot; रथिनां (rathinām) - of charioteers; वरम् (varam) - best; छादयामास (chādayāmāsa) - covered; समरे (samare) - in battle; मेघः (meghaḥ) - cloud; सूर्यम् (sūryam) - sun; इव (iva) - like; उदितम् (uditam) - rising;]
(Then, with golden-feathered arrows, he covered the best of charioteers with chariot in battle, like a cloud covers the rising sun.)
Then, in the battle, he covered the best of charioteers and their chariot with golden-feathered arrows, just as a cloud covers the rising sun.
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः। अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ॥७-६८-६२॥
tato'paraiḥ śaraiścāpi gadāṃ tasya mahātmanaḥ। acūrṇayattadā pārthastadadbhutamivābhavat ॥7-68-62॥
[ततः (tataḥ) - then; अपरैः (aparaiḥ) - with other; शरैः (śaraiḥ) - arrows; च (ca) - and; अपि (api) - also; गदाम् (gadām) - mace; तस्य (tasya) - his; महात्मनः (mahātmanaḥ) - of the great soul; अचूर्णयत् (acūrṇayat) - smashed; तदा (tadā) - then; पार्थः (pārthaḥ) - Arjuna; तत् (tad) - that; अद्भुतम् (adbhutam) - wonderful; इव (iva) - as if; अभवत् (abhavat) - became;]
(Then with other arrows, Arjuna smashed his mace, and it seemed wonderful.)
Then Arjuna, with other arrows, smashed the mace of the great soul, and it appeared as if it was a wonderful feat.
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम्। अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥७-६८-६३॥
atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām। arjunaṃ vāsudevaṃ ca punaḥ punaratāḍayat ॥7-68-63॥
[अथ (atha) - then; तां (tāṃ) - her; पतितां (patitāṃ) - fallen; दृष्ट्वा (dṛṣṭvā) - having seen; गृह्य (gṛhya) - taking; अन्यां (anyāṃ) - another; महतीं (mahatīṃ) - great; गदाम् (gadām) - mace; अर्जुनं (arjunaṃ) - Arjuna; वासुदेवं (vāsudevaṃ) - Vasudeva; च (ca) - and; पुनः (punaḥ) - again; पुनः (punaḥ) - again; अताडयत् (atāḍayat) - struck; ॥७-६८-६३॥ (॥7-68-63॥) - (verse number);]
(Then, having seen her fallen, taking another great mace, he struck Arjuna and Vasudeva again and again.)
Then, seeing her fallen, he picked up another great mace and repeatedly struck Arjuna and Vasudeva.
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ। चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥७-६८-६४॥
tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau। cicchedendradhvajākārau śiraścānyena patriṇā ॥7-68-64॥
[तस्य (tasya) - his; अर्जुनः (arjunaḥ) - Arjuna; क्षुरप्राभ्यां (kṣuraprābhyāṃ) - with sharp arrows; सगदौ (sagadau) - with mace; उद्यतौ (udyatau) - raised; भुजौ (bhujau) - arms; चिच्छेद (ciccheda) - cut off; इन्द्रध्वजाकारौ (indradhvajākārau) - like Indra's flag; शिरः (śiraḥ) - head; च (ca) - and; अन्येन (anyena) - with another; पत्रिणा (patriṇā) - arrow;]
(Arjuna cut off his arms raised with mace with sharp arrows, and the head with another arrow, like Indra's flag.)
Arjuna, with his sharp arrows, severed the arms that were raised with a mace, and with another arrow, he cut off the head, resembling Indra's flag.
स पपात हतो राजन्वसुधामनुनादयन्। इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥७-६८-६५॥
sa papāta hato rājanvasudhāmanunādayan। indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ ॥7-68-65॥
[स (sa) - he; पपात (papāta) - fell; हतः (hataḥ) - struck; राजन् (rājan) - O king; वसुधाम् (vasudhām) - earth; अनुनादयन् (anunādayan) - resounding; इन्द्रध्वजः (indradhvajaḥ) - Indra's banner; इव (iva) - like; उत्सृष्टः (utsṛṣṭaḥ) - released; यन्त्र (yantra) - machine; निर्मुक्त (nirmukta) - freed; बन्धनः (bandhanaḥ) - bondage;]
(He fell, struck, O king, resounding the earth, like Indra's banner released, freed from the bondage of the machine.)
He fell to the ground, O king, with a resounding crash, like Indra's banner released from the bondage of the machine.
रथानीकावगाढश्च वारणाश्वशतैर्वृतः। सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥७-६८-६६॥
rathānīkāvagāḍhaśca vāraṇāśvaśatairvṛtaḥ। so'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ ॥7-68-66॥
[रथ (ratha) - chariot; अनीक (anīka) - army; अवगाढ (avagāḍha) - immersed; च (ca) - and; वारण (vāraṇa) - elephants; अश्व (aśva) - horses; शतैः (śataiḥ) - by hundreds; वृतः (vṛtaḥ) - surrounded; सः (saḥ) - he; अदृश्यत (adṛśyata) - was seen; तदा (tadā) - then; पार्थः (pārthaḥ) - Arjuna; घनैः (ghanaiḥ) - by clouds; सूर्य (sūrya) - sun; इव (iva) - like; आवृतः (āvṛtaḥ) - covered;]
(Immersed in the army of chariots and surrounded by hundreds of elephants and horses, he, Arjuna, was then seen like the sun covered by clouds.)
Arjuna, immersed in the army of chariots and surrounded by hundreds of elephants and horses, appeared like the sun obscured by clouds.