Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.070
सञ्जय उवाच॥
Sanjaya said:
प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा। दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥७-७०-१॥
O great king, when Arjuna and Krishna entered, and Duryodhana left, they were followed by the best of men.
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च। पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥७-७०-२॥
The Pāṇḍavas, accompanied by the Somakas, swiftly attacked Droṇa with great noise, and thus the battle began.
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम्। पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ॥७-७०-३॥
The battle that ensued was a terrifying and tumultuous spectacle, causing one's hair to stand on end, as it unfolded in front of the formations of the Pāñcālas and the Kurus.
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम्। यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ॥७-७०-४॥
O king, we have neither seen nor heard of such a battle when the sun was in the middle, O lord of men.
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः। द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥७-७०-५॥
The sons of Pṛthā, led by Dhṛṣṭadyumna and arranged in a strategic formation, launched a fierce attack, showering Droṇa's army with a barrage of arrows.
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्। पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥७-७०-६॥
We positioned Droṇa, the foremost among all warriors, at the front and launched a barrage of arrows at the Pāṇḍavas led by Pārṣata.
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये। सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ॥७-७०-७॥
At the end of winter, like great clouds and mixed winds, the front of the army shines beautifully, adorned with chariots.
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्। जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥७-७०-८॥
Having gathered with the mighty army, they advanced with great speed, resembling the fierce waters of the Ganges and Yamuna during the monsoon season.
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः। गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥७-७०-९॥
The battlefield was like a great and terrible storm cloud, filled with the sounds of various weapons, surrounded by elephants, horses, and chariots, and flashing with the light of maces and lightning.
भारद्वाजानिलोद्धूतः शरधारासहस्रवान्। अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ॥७-७०-१०॥
The fierce storm of arrows, stirred by the wind of Bharadvaja, rained down in thousands upon the blazing Pandava army.
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः। व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥७-७०-११॥
O best of the twice-born, like a terrible great wind at the end of summer, the sky completely agitated the armies of the Pandavas.
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्। बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥७-७०-१२॥
They too, with all their might, rushed towards Drona, intending to break the great bridge, like powerful floods of water.
वारयामास तान्द्रोणो जलौघानचलो यथा। पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥७-७०-१३॥
Droṇa, like an immovable mountain holding back streams of water, restrained the furious Pāṇḍavas, Pāñcālas, and Kekayas in the battle.
अथापरेऽपि राजानः परावृत्य समन्ततः। महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥७-७०-१४॥
Then other kings, who were very strong and heroic in battle, turned back and surrounded the Pāñcālas, restraining them.
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह। सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥७-७०-१५॥
Then, in the battle, the valiant son of Prishata, along with the Pandavas, repeatedly attacked Drona, aiming to defeat the enemy forces.
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते। तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ॥७-७०-१६॥
Droṇa showered arrows on Pārṣata, and in return, Dhṛṣṭadyumna showered arrows back.
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः। ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ॥७-७०-१७॥
Dhṛṣṭadyumna, like a cloud, advanced with swords, spears, javelins, and arrows, his bowstring crackling like lightning and his bow roaring.
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम्। निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ॥७-७०-१८॥
The army was covered by streams of arrows and rains of stones released in all directions, striking the excellent chariots and multitudes of horses.
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्। ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥७-७०-१९॥
Droṇa attacked the chariot group of the Pāṇḍavas with his arrows, but the son of Pr̥ṣata countered and drove Droṇa away with his own arrows.
तथा तु यतमानस्य द्रोणस्य युधि भारत। धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥७-७०-२०॥
In the battle, O Bhārata, despite Droṇa's efforts, upon approaching Dhṛṣṭadyumna, the army was divided into three parts.
भोजमेके न्यवर्तन्त जलसन्धमथापरे। पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ॥७-७०-२१॥
Some of the Bhojas retreated to Jalasandha, while others, being attacked by the Pandavas, went to Drona.
सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः। व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥७-७०-२२॥
Droṇa, the foremost among charioteers, organized the armies, but Dhṛṣṭadyumna, the great chariot-warrior, scattered them.
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः। अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥७-७०-२३॥
The sons of Dhritarashtra are being slaughtered in three divisions by the Pandavas and the Srinjayas, just as unprotected animals are hunted by numerous predators in the forest.
कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान्। सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥७-७०-२४॥
The people concluded that time was consuming the warriors who were deluded by Dhrishtadyumna in the tumultuous battle.
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः। द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥७-७०-२५॥
Just as a wicked king's kingdom suffers from famine, disease, and thieves, your army is similarly beset by the Pandavas.
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च। चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ॥७-७०-२६॥
The eyes are blinded by the dust raised by the army, as the sun's rays penetrate the weapons and armors.
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः। अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥७-७०-२७॥
As the armies were divided into three parts and being slain by the Pandavas, the angered Drona then scattered the Panchalas with his arrows.
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः। बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥७-७०-२८॥
As Drona crushed those armies and slew with his arrows, his form appeared like the blazing fire of time.
रथं नागं हयं चापि पत्तिनश्च विशां पते। एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥७-७०-२९॥
The great chariot-warrior skillfully struck down each chariot, elephant, horse, and foot-soldier with a single arrow in the battle, O lord of men.
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत। दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ॥७-७०-३०॥
But, O Bharata, in the armies of the Pandavas, there was no one who could withstand the sharp arrows released from Drona's bow in battle.
तत्पच्यमानमर्केण द्रोणसायकतापितम्। बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥७-७०-३१॥
The army of the Parshata, being scorched by the sun and heated by Drona's arrows, wandered aimlessly here and there, O Bharata.
तथैव पार्षतेनापि काल्यमानं बलं तव। अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥७-७०-३२॥
In the same way, your forces, tormented by Pārṣata, blazed all around like a dry forest set on fire.
वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः। त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ॥७-७०-३३॥
As the soldiers were being slain by the arrows of Drona and Parshata, they fought with all their might, having already given up their lives.
तावकानां परेषां च युध्यतां भरतर्षभ। नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥७-७०-३४॥
O great king, among both your warriors and the enemies, there was no one who fled the battlefield out of fear, O best of the Bharatas.
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्। विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥७-७०-३५॥
Bhimasena, the son of Kunti, was surrounded by his brothers Vivinshati, Citrasena, and Vikarna, who were all great warriors.
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्। त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥७-७०-३६॥
Vinda, Anuvinda, the two princes of Avanti, Kṣemadhūrti, and the valiant one are the followers of your three sons.
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः। सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥७-७०-३७॥
The illustrious King Bahlika, a noble-born and mighty warrior, along with his army and ministers, halted the advance of Draupadi's sons.
शैब्यो गोवासनो राजा योधैर्दशशतावरैः। काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥७-७०-३८॥
King Shaibya, adorned in a cow-hide, along with a thousand warriors, halted the brave son of the conqueror of Kashi.
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्। मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥७-७०-३९॥
King Shalya, the lord of the Madras, covered the son of Kunti, who was blazing like fire, and whose enemies are unborn.
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः। सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥७-७०-४०॥
Duhshasana, in a fit of anger, stationed his army and furiously approached Satyaki, the heroic warrior, in the midst of the battle, riding his finest chariot.
स्वकेनाहमनीकेन संनद्धकवचावृतः। चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥७-७०-४१॥
I, with my own army, fully armed and covered in armor, halted Cekitana along with four hundred great archers.
शकुनिस्तु सहानीको माद्रीपुत्रमवारयत्। गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ॥७-७०-४२॥
Shakuni, leading an army, confronted the son of Madri with seven hundred Gandharan warriors armed with bows and arrows.
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम्। प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ॥७-७०-४३॥
Vinda and Anuvinda, the two princes of Avanti, attacked King Virata and his ally Matsya, sacrificing their lives as the great archers engaged in battle for the sake of friendship.
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम्। बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥७-७०-४४॥
Bahlika, ready and courageous, halted the undefeated Shikhandi and Yajnaseni who were obstructing.
धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः। आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥७-७०-४५॥
Dhṛṣṭadyumna and Pāñcālya, along with the fierce Prabhadrakas, and the Avantis with the Sauviras, blocked the path in anger.
घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम्। अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥७-७०-४६॥
Alayudha quickly rushed towards the fierce and heroic demon Ghatotkacha, who was approaching angrily in the battle.
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः। सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥७-७०-४७॥
Kuntibhoja, a great warrior, with his formidable army, confronted the demon king Alambusa in a fierce manner.
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत। रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥७-७०-४८॥
The Sindhu king was positioned at the rear of the entire army, O Bharata, and was protected by great archers such as Kripa and others, all in chariots.
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ। द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥७-७०-४९॥
Her two greatest chariot protectors were Drona's son on the right and Karna on the left, O king.
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः। कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥७-७०-५०॥
The rear-guards of his army were led by Saumadatti, with Kṛpa, Vṛṣasena, Śala, Śalya, and Durjaya accompanying them.
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः। सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ॥७-७०-५१॥
The wise and great archers, all skilled in warfare, arranged the protection of Saindhava and then fought.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.