07.072
सञ्जय उवाच॥
Sanjaya said:
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे। कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥७-७२-१॥
In the intense and hair-raising battle that commenced, the Pandavas attacked the Kauravas, who were divided into three groups.
जलसन्धं महाबाहुर्भीमसेनो न्यवारयत्। युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥७-७२-२॥
The mighty-armed Bhimasena halted Jalasandha, while Yudhishthira, along with his forces, faced Kritavarma in the battle.
किरन्तं शरवर्षाणि रोचमान इवांशुमान्। धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥७-७२-३॥
Dhṛṣṭadyumna, shining like the sun and showering arrows, attacked Droṇa in the battle, O great king.
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्। कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ॥७-७२-४॥
Then the battle began between the eager archers of the Kurus and the Somakas, both sides enraged with each other.
सङ्क्षये तु तथा भूते वर्तमाने महाभये। द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥७-७२-५॥
In the midst of destruction, when great danger was present, the armies were engaged in dual combat, fighting fearlessly.
द्रोणः पाञ्चालपुत्रेण बली बलवता सह। विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ॥७-७२-६॥
Drona, along with the mighty son of Panchala, released a torrent of arrows, which seemed almost miraculous.
पुण्डरीकवनानीव विध्वस्तानि समन्ततः। चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥७-७२-७॥
Drona and the son of Panchala scattered the heads of men all around, as if they were destroying lotus forests.
विनिकीर्णानि वीराणामनीकेषु समन्ततः। वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥७-७२-८॥
Garments, ornaments, weapons, flags, armors, and arms were scattered all around in the armies of the heroes.
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च। संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥७-७२-९॥
The clouds, with their golden and variegated limbs, appear as if sprinkled with blood and attached, accompanied by lightning.
कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः। तालमात्राणि चापानि विकर्षन्तो महारथाः ॥७-७२-१०॥
In the battle, the great charioteers, with their bows as large as palm trees, were causing elephants, horses, and men to fall with their arrows.
असिचर्माणि चापानि शिरांसि कवचानि च। विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥७-७२-११॥
In the fierce battle, the swords, shields, bows, heads, and armors of the great warriors were scattered all around.
उत्थितान्यगणेयानि कबन्धानि समन्ततः। अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥७-७२-१२॥
O great king, countless headless trunks were seen rising all around in that great confusion.
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा। बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥७-७२-१३॥
O gentle one, there were many vultures, herons, bats, hawks, crows, jackals, and other flesh-eating creatures visible.
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम्। विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ॥७-७२-१४॥
They were consuming flesh and drinking blood, plundering hair and marrow in various ways, O king.
आकर्षन्तः शरीराणि शरीरावयवांस्तथा। नराश्वगजसङ्घानां शिरांसि च ततस्ततः ॥७-७२-१५॥
They were pulling bodies and body parts, as well as the heads of groups of men, horses, and elephants, scattering them here and there.
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः। रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ॥७-७२-१६॥
Armed and initiated with battle vows, bearing arrows, they intensely sought victory and fought in the battle then.
असिमार्गान्बहुविधान्विचेरुस्तावका रणे। ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ॥७-७२-१७॥
In the battle, your warriors roamed through various paths of swords, equipped with spears, javelins, pikes, clubs, and swords.
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि। अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥७-७२-१८॥
The angry warriors, equipped with maces, clubs, and various weapons, as well as their own arms, engaged in fierce combat with each other on the battlefield.
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः। मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥७-७२-१९॥
The charioteers, along with other charioteers, horse riders with their counterparts, elephants with the best of elephants, and foot soldiers with other foot soldiers.
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः। उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ॥७-७२-२०॥
Intoxicated and mad like actors in an arena, they shouted loudly and killed each other in the battle.
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते। धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥७-७२-२१॥
In the ongoing limitless battle, Dhrishtadyumna engaged with Drona's horses, O lord of men.
ते हया साध्वशोभन्त विमिश्रा वातरंहसः। पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥ हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥७-७२-२२॥
The horses, swift as the wind, appeared splendid, mixed in colors like pigeons and red in battle. They shone, O king, like clouds with lightning.
धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम्। असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥७-७२-२३॥
Dhṛṣṭadyumna, upon noticing Droṇa's arrival nearby, set aside his bow and courageously took up his sword and shield, O Bhārata.
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा। ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥७-७२-२४॥
The son of Prishata, eager to undertake a challenging task, swiftly surpassed others and entered Drona's chariot, known for defeating enemy heroes.
अतिष्ठद्युगमध्ये स युगसंनहनेषु च। जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥७-७२-२५॥
He stood in the middle of the yoke and struck at the yoke fastenings and the halves of the horses, and those armies honored him.
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः। न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥७-७२-२६॥
While moving with his sword, mounted on red horses, Drona did not perceive any gap; it appeared as if it was a wonder.
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः। तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥७-७२-२७॥
Just as a hawk swoops down in the forest eager for prey, so was his approach to Drona with the intent to kill.
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्। द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥७-७२-२८॥
Then, with a hundred arrows, he hurled the ornament adorned with a hundred moons. Droṇa struck the sword of Drupada's son with ten arrows.
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली। ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ॥७-७२-२९॥
The mighty warrior skillfully took down the horses with sixty-four arrows, and with two arrows, he struck down the flag, the umbrella, and both the charioteer and the rear guard.
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्। आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ॥७-७२-३०॥
Then, swiftly, he shot another deadly arrow, fully drawn to the ear, just as the wielder of the thunderbolt would hurl his weapon.
तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः। ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥७-७२-३१॥
Satyaki, with his skillful archery, cut the arrow with fourteen of his own, freeing Dhrishtadyumna from the grasp of the chief teacher.
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष। द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥७-७२-३२॥
O gentle one, just as a lion seizes a deer, Panchala was released by Drona, the best of the Shinis.
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे। शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ॥७-७२-३३॥
Upon seeing Satyaki, who was protecting the son of Panchala in the great battle, Drona quickly shot twenty-six arrows at him.
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान्। प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥७-७२-३४॥
Then the grandson of Śini struck Droṇa, who was attacking the Sṛñjayas as if devouring them, with twenty-six sharp arrows in the chest.
ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः। सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ॥७-७२-३५॥
Then, all the chariots of the Panchalas, eager for victory, quickly released Dhrishtadyumna towards Drona as Satyaki advanced.