Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.072
सञ्जय उवाच॥
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे। कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥७-७२-१॥
जलसन्धं महाबाहुर्भीमसेनो न्यवारयत्। युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥७-७२-२॥
किरन्तं शरवर्षाणि रोचमान इवांशुमान्। धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥७-७२-३॥
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्। कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ॥७-७२-४॥
सङ्क्षये तु तथा भूते वर्तमाने महाभये। द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥७-७२-५॥
द्रोणः पाञ्चालपुत्रेण बली बलवता सह। विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ॥७-७२-६॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः। चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥७-७२-७॥
विनिकीर्णानि वीराणामनीकेषु समन्ततः। वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥७-७२-८॥
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च। संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥७-७२-९॥
कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः। तालमात्राणि चापानि विकर्षन्तो महारथाः ॥७-७२-१०॥
असिचर्माणि चापानि शिरांसि कवचानि च। विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥७-७२-११॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः। अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥७-७२-१२॥
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा। बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥७-७२-१३॥
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम्। विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ॥७-७२-१४॥
आकर्षन्तः शरीराणि शरीरावयवांस्तथा। नराश्वगजसङ्घानां शिरांसि च ततस्ततः ॥७-७२-१५॥
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः। रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ॥७-७२-१६॥
असिमार्गान्बहुविधान्विचेरुस्तावका रणे। ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ॥७-७२-१७॥
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि। अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥७-७२-१८॥
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः। मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥७-७२-१९॥
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः। उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ॥७-७२-२०॥
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते। धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥७-७२-२१॥
ते हया साध्वशोभन्त विमिश्रा वातरंहसः। पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥ हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥७-७२-२२॥
धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम्। असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥७-७२-२३॥
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा। ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥७-७२-२४॥
अतिष्ठद्युगमध्ये स युगसंनहनेषु च। जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥७-७२-२५॥
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः। न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥७-७२-२६॥
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः। तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥७-७२-२७॥
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्। द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥७-७२-२८॥
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली। ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ॥७-७२-२९॥
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्। आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ॥७-७२-३०॥
तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः। ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥७-७२-३१॥
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष। द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥७-७२-३२॥
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे। शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ॥७-७२-३३॥
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान्। प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥७-७२-३४॥
ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः। सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ॥७-७२-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.