07.087 
 
सञ्जय उवाच॥
Sanjaya said:
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः। पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ॥७-८७-१॥
Upon hearing the words of Dharmaraja, the noble Shini warrior, fearing possible abandonment by King Partha, was filled with concern.
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः। न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ॥७-८७-२॥
Indeed, one must protect oneself from slander, especially from the people, so that they do not say 'I am afraid' when approaching Arjuna.
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः। धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥७-८७-३॥
Satyaki, known for his arrogance in battle, after considering various aspects, addressed Dharmaraja with these words, O best of men.
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते। अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥७-८७-४॥
If you believe the protection is complete, may well-being be with you, O lord of the people. I shall follow Arjuna and fulfill your command.
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते। यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥७-८७-५॥
Indeed, O king, there is no one in the three worlds dearer to me than the Pandava. This is the truth I speak to you.
तस्याहं पदवीं यास्ये संदेशात्तव मानद। त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ॥७-८७-६॥
I shall follow his path as per your message, O honour-giver. For your sake, there is nothing that I should refrain from doing in any way.
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर। तथा तवापि वचनं विशिष्टतरमेव मे ॥७-८७-७॥
"O best among bipeds, just as my teacher's words are excellent, your words are even more excellent to me."
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ। तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ॥७-८७-८॥
Dear, know that your brothers Krishna and Pandava are indeed dear to me, O best of kings.
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो। भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ॥७-८७-९॥
O lord, having accepted your command, I will break through this impenetrable army for the sake of the Pandavas and proceed, O best among men.
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्। तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥७-८७-१०॥
I am entering Drona's army, furious like a fish in the sea. I will go there where King Jayadratha is.
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात्। गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥७-८७-११॥
In the place where he stands, fearful of the Pandavas, he relies on the army and is protected by the best charioteers, including Drona, Karna, and Kripa.
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते। यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥७-८७-१२॥
I believe the distance from here is three yojanas, O lord, where Arjuna is poised to kill Jayadratha.
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम्। आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥७-८७-१३॥
Even though he is three yojanas away, I will reach him. O king, with a firm resolve, I will confront the challenge posed by the Sindhu.
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः। आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ॥ अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ॥७-८७-१४॥
Who would fight without being instructed by the teacher? But having been instructed by you, O king, who would not fight like me? I know the place where I shall go, O lord.
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम्। इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् ॥७-८७-१५॥
I will disturb the ocean-like army filled with excellent weapons using various arms like spears, maces, swords, and arrows.
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि। कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ॥७-८७-१६॥
This is the elephant army of a thousand that you see, belonging to the family named Añjanaka, where these warriors are valiant.
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः। नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ॥७-८७-१७॥
The elephants, resembling dark clouds, are occupied by numerous barbarians skilled in warfare and attack, O king, and they seem to pour down like rain clouds.
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः। अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥७-८७-१८॥
These warriors, once sent forth by elephants and others, would never return. O king, they can only be defeated by death.
अथ यान्रथिनो राजन्समन्तादनुपश्यसि। एते रुक्मरथा नाम राजपुत्रा महारथाः ॥७-८७-१९॥
Then, O king, those charioteers you see all around are known as the Rukmarathas, the princes who are great warriors.
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते। धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥७-८७-२०॥
O lord of men, they are skilled in chariots and weapons, have mastered archery, and are experts in fist-fighting.
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा। खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ॥७-८७-२१॥
They were experts in mace combat and skilled in wrestling, engaged in sword fighting, and participated in encounters with sword and shield.
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्। नित्यं च समरे राजन्विजिगीषन्ति मानवान् ॥७-८७-२२॥
O king, heroes and learned individuals constantly compete with each other and always seek to conquer men in battle.
कर्णेन विजिता राजन्दुःशासनमनुव्रताः। एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥७-८७-२३॥
O king, Karna has conquered Duhshasana's followers, but Vasudeva also praises these noble charioteers.
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः। तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥७-८७-२४॥
These people, always seeking favor, are under Karna's control. By his command alone, O king, they returned from Shvetavahana.
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः। मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥७-८७-२५॥
They are neither wounded nor tired, and their bows are firmly covered. They stand for my sake, indeed, by the command of Dhritarashtra's son.
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव। प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥७-८७-२६॥
O Kaurava, after defeating these warriors in battle for your sake, I will follow the path of Arjuna.
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च। प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ॥७-८७-२७॥
O king, you see these other seven hundred elephants, covered in armor and stationed by hunters.
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना। स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ॥७-८७-२८॥
The king of the Kiratas, having been captured by Arjuna, offered his well-adorned servants in exchange for his life.
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्। त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥७-८७-२९॥
O King, these servants of yours, who were once firmly loyal, are now approaching you with the desire to fight. Behold the change brought by time.
तेषामेते महामात्राः किराता युद्धदुर्मदाः। हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥७-८७-३०॥
These great ministers, who are hunters and arrogant in battle, are skilled elephant trainers and are all indeed born of fire.
एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना। मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥७-८७-३१॥
Today, all these warriors, followers under Duryodhana's command, have been conquered in battle by Arjuna for my sake.
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान्। सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ॥७-८७-३२॥
O king, after defeating these arrogant Kiratas with arrows in battle, I will join the Pandava in the mission to kill Saindhava.
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः। कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥७-८७-३३॥
These are the great serpents born in the lineage of Anjana, known for their harshness and humility, with faces resembling broken elephants.
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः। लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ॥७-८७-३४॥
O king, they were all adorned with golden armors, having found their targets in battle, and were equal to Airavata in combat.
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः। कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ॥७-८७-३५॥
These areas from the northern mountain are occupied by fierce bandits and harsh, excellent warriors with thin iron coverings.
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः। अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥७-८७-३६॥
Here, there are species of cows and monkeys, as well as many other species, including humans.
अनीकमसतामेतद्धूमवर्णमुदीर्यते। म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ॥७-८७-३७॥
The smoke-colored army of the wicked is rising, belonging to the barbarians and evil-doers residing in the Himalayan fortresses.
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम्। कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥७-८७-३८॥
Duryodhana, having acquired the entire elephant division along with Kṛpa, Saumadatti, and Droṇa, the foremost among charioteers, was well-prepared for battle.
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्। कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥७-८७-३९॥
The Sindhu king and Karna disrespected the Pandavas, and then, feeling prompted by time, he considers himself to have achieved his goals.
ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम्। न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥७-८७-४०॥
All of them have come within the reach of my arrows, O son of Kunti, and they will not escape, even if they are as fast as the mind.
तेन सम्भाविता नित्यं परवीर्योपजीविना। विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥७-८७-४१॥
They, who are always respected and dependent on the strength of others, will meet their destruction, oppressed by the flood of my arrows.
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः। एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ॥७-८७-४२॥
O king, those charioteers you see with golden banners are known as the invincible Kambojas, if you have heard of them.
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः। संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥७-८७-४३॥
These heroes, well-educated and skilled in archery, are united and indeed very much each other's well-wishers.
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत। यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ॥७-८७-४४॥
O Bharata, the armies assembled for Dhritarashtra's son are ready and stand for my sake, protected by the Kuru heroes.
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः। तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ॥७-८७-४५॥
O great king, alert and attentive, they have come to me. I will destroy them as fire consumes blades of grass.
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च। रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥७-८७-४६॥
Therefore, O king, let my chariot-makers properly equip the chariot with all attachments and instruments.
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम्। यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥७-८७-४७॥
In this battle, various weapons should indeed be taken. As instructed by the teachers, a chariot with five attributes should be constructed.
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः। नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ॥७-८७-४८॥
I will confront the Kambojas, who are furious and serpent-like, armed with a variety of weapons and warriors wielding different arms.
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः। लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥७-८७-४९॥
I will ally with the Kiratas and the deadly attackers, who are always cherished by King Duryodhana's well-wishers.
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः। अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ॥७-८७-५०॥
I will confront the Shakas, whose prowess rivals that of Indra, and who are like invincible, blazing fires.
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः। समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥७-८७-५१॥
Thus, O king, I shall face in battle various other warriors who are like the end of time, difficult to approach, and many who are arrogant in battle.
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः। उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ॥७-८७-५२॥
Therefore, let the chief horses, who are rested and have auspicious signs, having returned and been fed, be yoked again to my chariot.
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च। रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ॥७-८७-५३॥
The king dispatched all his accessories, equipment, and various weapons on the chariot.
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः। रसवत्पाययामासुः पानं मदसमीरिणम् ॥७-८७-५४॥
Then, four people released the excellent horses from all sides and made them drink the intoxicating beverage with flavor.
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान्। विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥७-८७-५५॥
The four horses, adorned with gold garlands, were well-trained, having drunk, rested, bathed, and eaten food, and were equipped with arrows.
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः। संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ॥७-८७-५६॥
Those golden-colored, well-trained, and swift-moving beings, joyful and unperturbed, were arranged in chariots according to the rules.
महाध्वजेन सिंहेन हेमकेसरमालिना। संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ॥ पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ॥७-८७-५७॥
The scene was majestic, with a great banner and a lion adorned with a garland of golden manes. The area was covered with golden flags, jewels, and coral, and decorated with banners that shone like white clouds.
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे। योजयामास विधिवद्धेमभाण्डविभूषितान् ॥७-८७-५८॥
He properly engaged those adorned with golden vessels and equipped with many weapons under the raised umbrella with a golden staff.
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा। न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥७-८७-५९॥
The younger brother of Dāruka, who was a charioteer and a dear friend, presented the chariot, yoked and ready, just like Mātali does for Vāsava.
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः। स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ॥ आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ॥७-८७-६०॥
After bathing and purifying himself, he performed the auspicious festive rites. He distributed gold coins to a thousand graduates. Satyaki, the best among the glorious, was embraced with blessings.
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु। लोहिताक्षो बभौ तत्र मदविह्वललोचनः ॥७-८७-६१॥
Then he, deserving of the honey offering, drank the excellent honey and appeared there with red eyes, his eyes bewildered by intoxication.
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः। द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ॥ उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥७-८७-६२॥
Having obtained the heroic bronze, filled with great joy and doubled brilliance, he shone like fire. The best of charioteers, he took the bow and arrow on his lap.
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः। लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ॥७-८७-६३॥
After performing auspicious rites conducted by the priests, he was armored and adorned, celebrated with parched grains, perfumes, and garlands, and praised by maidens.
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः। तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥७-८७-६४॥
After respectfully greeting Yudhishthira's feet with folded hands and touching them with his head, he climbed onto the great chariot.
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः। अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ॥७-८७-६५॥
Then those elated and well-nourished horses, swift as the wind and invincible, carried him victoriously, performing their duties as the Sindhu horses.
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत्। त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ॥७-८७-६६॥
Then, overwhelmed with joy, Satyaki addressed Bhima, saying: "Bhima, your foremost duty is to protect the king."
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्। आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ॥७-८७-६७॥
I will penetrate and enter this strength that has matured over time. Both in the future and the present, it is for the welfare and protection of the king.
जानीषे मम वीर्यं त्वं तव चाहमरिंदम। तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥७-८७-६८॥
You are aware of my strength, and I am aware of yours, O Arindama. Therefore, Bhima, if you desire to please me, turn back.
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये। अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥७-८७-६९॥
Having thus spoken, he instructed Satyaki to proceed for the accomplishment of the task, assuring him that he would protect the king, addressing him as the best among men.
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः। गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ॥७-८७-७०॥
Having been spoken to thus, Madhava replied to Bhimasena, urging him to go quickly, assuring that today's victory is certain for him.
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः। निमित्तानि च धन्यानि यथा भीम वदन्ति मे ॥७-८७-७१॥
Today, you, who are affectionate and devoted to me, are under control, and the omens are auspicious as Bhima tells me.
निहते सैन्धवे पापे पाण्डवेन महात्मना। परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ॥७-८७-७२॥
There is no doubt that once the wicked Saindhava is slain by the noble Pāṇḍava, I shall embrace the righteous king.
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः। सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥७-८७-७३॥
Having said this, the great-minded one released Bhima and looked at your army like a tiger looks at herds of deer.
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप। भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥७-८७-७४॥
Upon seeing him about to enter your army, O ruler of the people, they became greatly bewildered and trembled once more.
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः। दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥७-८७-७५॥
Then, Satyaki suddenly departed with your army, O king, desiring to see Arjuna, as commanded by Yudhishthira.