Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.108
धृतराष्ट्र उवाच॥
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम्। यत्कर्णं योधयामास समरे लघुविक्रमम् ॥७-१०८-१॥
त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि। वारयेद्यो रणे कर्णः सयक्षासुरमानवान् ॥७-१०८-२॥
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया। नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ॥७-१०८-३॥
कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे। अत्र मन्ये समायत्तो जयो वाजय एव वा ॥७-१०८-४॥
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः। जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥७-१०८-५॥
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा। भीमसेनेन समरे मोह आविशतीव माम् ॥७-१०८-६॥
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः। न हि कर्णो महेष्वासान्पार्थाञ्ज्येष्यति सञ्जय ॥७-१०८-७॥
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह। सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ॥७-१०८-८॥
अजय्याः पाण्डवास्तात देवैरपि सवासवैः। न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥७-१०८-९॥
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः। मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥७-१०८-१०॥
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम्। जितानित्येव मन्वानः पाण्डवानवमन्यते ॥७-१०८-११॥
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना। धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥७-१०८-१२॥
शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः। अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः ॥७-१०८-१३॥
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः। हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥७-१०८-१४॥
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे। अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ॥७-१०८-१५॥
सञ्जय उवाच॥
शृणु राजन्यथा वृत्तः सङ्ग्रामः कर्णभीमयोः। परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव ॥७-१०८-१६॥
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम्। पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥७-१०८-१७॥
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः। आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥७-१०८-१८॥
तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः। रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥७-१०८-१९॥
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः। शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् ॥७-१०८-२०॥
प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम्। समुत्क्षिप्य च राधेयः सन्धाय च महाबलः ॥ चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥७-१०८-२१॥
शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम्। ननाद सुमहानादं बलवान्सूतनन्दनः ॥ तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् ॥७-१०८-२२॥
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम्। शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ॥७-१०८-२३॥
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम्। मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष ॥७-१०८-२४॥
प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः। स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥७-१०८-२५॥
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम्। विकृष्य च महातेजा व्यसृजत्सायकान्नव ॥७-१०८-२६॥
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः। वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ॥ छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥७-१०८-२७॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे। शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् ॥७-१०८-२८॥
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ। अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥७-१०८-२९॥
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥७-१०८-३०॥
निर्दहन्तौ महाराज शरवृष्ट्या परस्परम्। अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥७-१०८-३१॥
प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः। शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥७-१०८-३२॥
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष। शङ्खवर्णाश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ॥७-१०८-३३॥
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः। वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥७-१०८-३४॥
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः। जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ॥७-१०८-३५॥
एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम्। अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् ॥७-१०८-३६॥
स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत्। षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ॥७-१०८-३७॥
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः। दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥७-१०८-३८॥
स्वलङ्कृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम्। रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥७-१०८-३९॥
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम्। समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः ॥७-१०८-४०॥
तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः। न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥७-१०८-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.