07.109
sañjaya uvāca॥
Sanjaya said:
sa tathā virathaḥ karṇaḥ punarbhīmena nirjitaḥ। rathamanyaṃ samāsthāya sadyo vivyādha pāṇḍavam ॥7-109-1॥
Thus, Karna, having lost his chariot and being defeated once more by Bhima, quickly mounted another chariot and attacked the Pandava.
mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam। śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ ॥7-109-2॥
The warriors, resembling great elephants, approached each other and struck one another with arrows that were fully drawn and released, much like the tips of tusks in a fierce battle.
atha karṇaḥ śaravrātairbhīmaṃ balavadardayat। nanāda balavannādaṃ punarvivyādha corasi ॥7-109-3॥
Then Karna, with volleys of arrows, strongly pierced Bhima. He roared loudly and once again struck him in the chest.
taṁ bhīmo daśabhirbāṇaiḥ pratyavidhyadajihmagaiḥ। punarvivyādha viṁśatyā śarāṇāṁ nataparvaṇām ॥7-109-4॥
Bhima attacked him with ten straight-flying arrows and then struck again with twenty bent-jointed arrows.
karṇastu navabhirbhīmaṃ viddhvā rājanstanāntare। dhvajamekena vivyādha sāyakena śitena ha ॥7-109-5॥
Karna, however, struck Bhima in the chest with nine arrows and then pierced the banner with a single sharp arrow, O king.
sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata। tottrairiva mahānāgaṃ kaśābhiriva vājinam ॥7-109-6॥
Then Arjuna shot sixty-three arrows, striking like goads on a great elephant and like whips on a horse.
so'tividdho mahārāja pāṇḍavena yaśasvinā। sṛkviṇī lelihanvīraḥ krodhasaṁraktalocanaḥ ॥7-109-7॥
The hero, deeply pierced by the illustrious Pandava, licked his lips in anger, his eyes bloodshot, O great king.
tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam। prāhiṇodbhīmasenāya balāyendra ivāśanim ॥7-109-8॥
Then, O great king, he dispatched an arrow that pierced through all bodies towards Bhīmasena, akin to Indra's thunderbolt.
sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ। agacchaddārayanbhūmiṃ citrapuṅkhaḥ śilīmukhaḥ ॥7-109-9॥
The arrow with variegated feathers, having pierced Arjuna in battle and broken Karna's bow, went tearing through the ground.
sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām। prāhiṇotsūtaputrāya ṣaḍasrāmavicārayan ॥7-109-10॥
He sent the mighty, four-edged, golden mace to the charioteer's son, pondering over the six-headed strategy.
tayā jaghānādhiratheḥ sadaśvānsādhuvāhinaḥ। gadayā bhārataḥ kruddho vajreṇendra ivāsurān ॥7-109-11॥
In a fit of anger, she killed the excellent charioteer's good horses with her mace, just as Indra would slay demons with his thunderbolt, O descendant of Bharata.
tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha। dhvajamādhiratheśchittvā sūtamabhyahanattadā ॥7-109-12॥
Then, O best of the Bharatas, the mighty-armed Bhima cut down the flag of Adhiratha's son with two arrows and struck the charioteer.
hatāśvasūtamutsṛjya rathaṃ sa patitadhvajam। visphārayandhanuḥ karṇastasthau bhārata durmanāḥ ॥7-109-13॥
Karna, having abandoned his chariot with its slain horses and fallen flag, stood dejectedly stretching his bow, O Bharata.
tatrādbhutamapaśyāma rādheyasya parākramam। viratho rathināṃ śreṣṭho vārayāmāsa yadripum ॥7-109-14॥
There, we witnessed the extraordinary valor of Radheya. Despite being without a chariot, the greatest of charioteers managed to halt the enemy.
virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathimāhave। duryodhanastato rājannabhyabhāṣata durmukham ॥7-109-15॥
Upon seeing Adhiratha, the esteemed charioteer, without his chariot in the midst of battle, Duryodhana, the king, then spoke to Durmukha.
eṣa durmukha rādheyo bhīmena virathīkṛtaḥ। taṃ rathena naraśreṣṭhaṃ sampādaya mahāratham ॥7-109-16॥
This Durmukha, son of Radha, has been disarmed by Bhima. Equip him with a chariot, O best of men, and make him a great warrior.
duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ। tvaramāṇo'bhyayātkarṇaṃ bhīmaṃ cāvārayaccharaiḥ ॥7-109-17॥
Upon hearing Duryodhana's words, Durmukha quickly went to Karna and Bhima and intercepted them with arrows, O descendant of Bharata.
durmukhaṁ prekṣya saṅgrāme sūtaputrapadānugam। vāyuputraḥ prahṛṣṭo'bhūtsṛkkiṇī parilelihan ॥7-109-18॥
Upon seeing Durmukha in the battlefield following the son of Suta, the son of Vayu was overjoyed and licked his tongue in anticipation.
tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ। durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ ॥7-109-19॥
Then, O great king, the Pandava repelled Karna with arrows and quickly sent the chariot to Durmukha.
tasmiṅkṣaṇe mahārāja navabhirnataparvabhiḥ। supuṅkhairdurmukhaṃ bhīmaḥ śarairninye yamakṣayam ॥7-109-20॥
At that moment, O great king, Bhima, with nine well-feathered arrows, sent Durmukha to the abode of Yama.
tatastamevādhirathiḥ syandanaṃ durmukhe hate। āsthitaḥ prababhau rājandīpyamāna ivāṃśumān ॥7-109-21॥
Then, O king, the charioteer mounted the very chariot after Durmukha was slain and shone like the radiant sun.
śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam। dṛṣṭvā karṇo'śrupūrṇākṣo muhūrtaṃ nābhyavartata ॥7-109-22॥
Karna, upon seeing the one lying with broken vital parts, disfigured and covered in blood, stood still with tear-filled eyes, unable to turn away for a moment.
taṃ gatāsumatikramya kṛtvā karṇaḥ pradakṣiṇam। dīrghamuṣṇaṃ śvasanvīro na kiñcitpratyapadyata ॥7-109-23॥
Karna, after crossing the lifeless body, performed a circumambulation. Breathing heavily and warmly, the hero did not respond at all.
tasmiṁstu vivare rājannārācāngārdhravāsasaḥ। prāhiṇotsūtaputrāya bhīmasenaścaturdaśa ॥7-109-24॥
In the cave, Bhimasena sent fourteen iron arrows to Karna, who was dressed in vulture feathers, O king.
te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ। hemacitrā mahārāja dyotayanto diśo daśa ॥7-109-25॥
The golden-feathered arrows of great energy pierced his armor, O great king, and illuminated the ten directions with their golden light.
apibansūtaputrasya śoṇitaṃ raktabhojanāḥ। kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ ॥7-109-26॥
The serpents, driven by time, angrily drank the blood of Sūta's son, appearing like blood-eaters, O king of men.
prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ। ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ ॥7-109-27॥
The arrows, moving across the earth, gleamed fiercely like great serpents half-buried in holes.
taṃ pratyavidhyadrādheyo jāmbūnadavibhūṣitaiḥ। caturdaśabhiratyugrairnārācairavicārayan ॥7-109-28॥
Radheya, without hesitation, pierced him with fourteen very sharp arrows that were adorned with gold.
te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ। prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva ॥7-109-29॥
The arrows pierced through Bhimasena's left arm and entered the earth, resembling the terrible chariots of arrows that pierced Krauncha.
te vyarocanta nārācāḥ praviśanto vasundharām। gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ ॥7-109-30॥
The arrows appeared to shine as they entered the earth, resembling the rays of the sun setting.
sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ। susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā ॥7-109-31॥
Bhima, pierced by arrows in battle that struck his vital parts, bled profusely like a mountain releasing water.
sa bhīmastribhirāyastaḥ sūtaputraṃ patatribhiḥ। suparṇavegairvivyādha sārathiṃ cāsya saptabhiḥ ॥7-109-32॥
Bhima, with great force, shot three arrows at Karna, piercing him with the speed of Garuda, and also struck his charioteer with seven arrows.
sa vihvalo mahārāja karṇo bhīmabalārditaḥ। prādravajjavanairaśvai raṇaṃ hitvā mahāyaśāḥ ॥7-109-33॥
The greatly renowned King Karṇa, distressed and afflicted by Bhīma's strength, fled the battlefield with his swift horses.
bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam। āhave'tiratho'tiṣṭhajjvalanniva hutāśanaḥ ॥7-109-34॥
Bhimasena, with his bow adorned in gold, stood in the battle as a formidable warrior, blazing like a fire.