07.109
सञ्जय उवाच॥
Sanjaya said:
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः। रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ॥७-१०९-१॥
Thus, Karna, having lost his chariot and being defeated once more by Bhima, quickly mounted another chariot and attacked the Pandava.
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥७-१०९-२॥
The warriors, resembling great elephants, approached each other and struck one another with arrows that were fully drawn and released, much like the tips of tusks in a fierce battle.
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत्। ननाद बलवन्नादं पुनर्विव्याध चोरसि ॥७-१०९-३॥
Then Karna, with volleys of arrows, strongly pierced Bhima. He roared loudly and once again struck him in the chest.
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः। पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ॥७-१०९-४॥
Bhima attacked him with ten straight-flying arrows and then struck again with twenty bent-jointed arrows.
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे। ध्वजमेकेन विव्याध सायकेन शितेन ह ॥७-१०९-५॥
Karna, however, struck Bhima in the chest with nine arrows and then pierced the banner with a single sharp arrow, O king.
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत। तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ॥७-१०९-६॥
Then Arjuna shot sixty-three arrows, striking like goads on a great elephant and like whips on a horse.
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना। सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ॥७-१०९-७॥
The hero, deeply pierced by the illustrious Pandava, licked his lips in anger, his eyes bloodshot, O great king.
ततः शरं महाराज सर्वकायावदारणम्। प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥७-१०९-८॥
Then, O great king, he dispatched an arrow that pierced through all bodies towards Bhīmasena, akin to Indra's thunderbolt.
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः। अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥७-१०९-९॥
The arrow with variegated feathers, having pierced Arjuna in battle and broken Karna's bow, went tearing through the ground.
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्। प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ॥७-१०९-१०॥
He sent the mighty, four-edged, golden mace to the charioteer's son, pondering over the six-headed strategy.
तया जघानाधिरथेः सदश्वान्साधुवाहिनः। गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥७-१०९-११॥
In a fit of anger, she killed the excellent charioteer's good horses with her mace, just as Indra would slay demons with his thunderbolt, O descendant of Bharata.
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ। ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ॥७-१०९-१२॥
Then, O best of the Bharatas, the mighty-armed Bhima cut down the flag of Adhiratha's son with two arrows and struck the charioteer.
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम्। विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥७-१०९-१३॥
Karna, having abandoned his chariot with its slain horses and fallen flag, stood dejectedly stretching his bow, O Bharata.
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्। विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥७-१०९-१४॥
There, we witnessed the extraordinary valor of Radheya. Despite being without a chariot, the greatest of charioteers managed to halt the enemy.
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे। दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥७-१०९-१५॥
Upon seeing Adhiratha, the esteemed charioteer, without his chariot in the midst of battle, Duryodhana, the king, then spoke to Durmukha.
एष दुर्मुख राधेयो भीमेन विरथीकृतः। तं रथेन नरश्रेष्ठं सम्पादय महारथम् ॥७-१०९-१६॥
This Durmukha, son of Radha, has been disarmed by Bhima. Equip him with a chariot, O best of men, and make him a great warrior.
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः। त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ॥७-१०९-१७॥
Upon hearing Duryodhana's words, Durmukha quickly went to Karna and Bhima and intercepted them with arrows, O descendant of Bharata.
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम्। वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ॥७-१०९-१८॥
Upon seeing Durmukha in the battlefield following the son of Suta, the son of Vayu was overjoyed and licked his tongue in anticipation.
ततः कर्णं महाराज वारयित्वा शिलीमुखैः। दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ॥७-१०९-१९॥
Then, O great king, the Pandava repelled Karna with arrows and quickly sent the chariot to Durmukha.
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः। सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥७-१०९-२०॥
At that moment, O great king, Bhima, with nine well-feathered arrows, sent Durmukha to the abode of Yama.
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते। आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥७-१०९-२१॥
Then, O king, the charioteer mounted the very chariot after Durmukha was slain and shone like the radiant sun.
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्। दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥७-१०९-२२॥
Karna, upon seeing the one lying with broken vital parts, disfigured and covered in blood, stood still with tear-filled eyes, unable to turn away for a moment.
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्। दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥७-१०९-२३॥
Karna, after crossing the lifeless body, performed a circumambulation. Breathing heavily and warmly, the hero did not respond at all.
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः। प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥७-१०९-२४॥
In the cave, Bhimasena sent fourteen iron arrows to Karna, who was dressed in vulture feathers, O king.
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः। हेमचित्रा महाराज द्योतयन्तो दिशो दश ॥७-१०९-२५॥
The golden-feathered arrows of great energy pierced his armor, O great king, and illuminated the ten directions with their golden light.
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः। क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ॥७-१०९-२६॥
The serpents, driven by time, angrily drank the blood of Sūta's son, appearing like blood-eaters, O king of men.
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः। अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥७-१०९-२७॥
The arrows, moving across the earth, gleamed fiercely like great serpents half-buried in holes.
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः। चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥७-१०९-२८॥
Radheya, without hesitation, pierced him with fourteen very sharp arrows that were adorned with gold.
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः। प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥७-१०९-२९॥
The arrows pierced through Bhimasena's left arm and entered the earth, resembling the terrible chariots of arrows that pierced Krauncha.
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम्। गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥७-१०९-३०॥
The arrows appeared to shine as they entered the earth, resembling the rays of the sun setting.
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः। सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥७-१०९-३१॥
Bhima, pierced by arrows in battle that struck his vital parts, bled profusely like a mountain releasing water.
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः। सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥७-१०९-३२॥
Bhima, with great force, shot three arrows at Karna, piercing him with the speed of Garuda, and also struck his charioteer with seven arrows.
स विह्वलो महाराज कर्णो भीमबलार्दितः। प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ॥७-१०९-३३॥
The greatly renowned King Karṇa, distressed and afflicted by Bhīma's strength, fled the battlefield with his swift horses.
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम्। आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥७-१०९-३४॥
Bhimasena, with his bow adorned in gold, stood in the battle as a formidable warrior, blazing like a fire.