07.109
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः। रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ॥७-१०९-१॥
sa tathā virathaḥ karṇaḥ punarbhīmena nirjitaḥ। rathamanyaṃ samāsthāya sadyo vivyādha pāṇḍavam ॥7-109-1॥
[स (sa) - he; तथा (tathā) - thus; विरथः (virathaḥ) - without a chariot; कर्णः (karṇaḥ) - Karna; पुनः (punar) - again; भीमेन (bhīmena) - by Bhima; निर्जितः (nirjitaḥ) - defeated; रथम् (ratham) - chariot; अन्यं (anyaṃ) - another; समास्थाय (samāsthāya) - having ascended; सद्यः (sadyaḥ) - immediately; विव्याध (vivyādha) - pierced; पाण्डवम् (pāṇḍavam) - the Pandava;]
(He, thus without a chariot, Karna, again defeated by Bhima, having ascended another chariot, immediately pierced the Pandava.)
Thus, Karna, having lost his chariot and being defeated once more by Bhima, quickly mounted another chariot and attacked the Pandava.
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥७-१०९-२॥
mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam। śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ ॥7-109-2॥
[महागजौ (mahāgajau) - great elephants; इव (iva) - like; आसाद्य (āsādya) - approaching; विषाणाग्रैः (viṣāṇāgraiḥ) - with the tips of their tusks; परस्परम् (parasparam) - each other; शरैः (śaraiḥ) - with arrows; पूर्णायतोत्सृष्टैः (pūrṇāyatotsṛṣṭaiḥ) - fully drawn and released; अन्योन्यम् (anyonyaṃ) - one another; अभिजघ्नतुः (abhijaghnatuḥ) - they struck;]
(Like great elephants approaching each other with the tips of their tusks, they struck one another with arrows fully drawn and released.)
The warriors, resembling great elephants, approached each other and struck one another with arrows that were fully drawn and released, much like the tips of tusks in a fierce battle.
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत्। ननाद बलवन्नादं पुनर्विव्याध चोरसि ॥७-१०९-३॥
atha karṇaḥ śaravrātairbhīmaṃ balavadardayat। nanāda balavannādaṃ punarvivyādha corasi ॥7-109-3॥
[अथ (atha) - then; कर्णः (karṇaḥ) - Karna; शरव्रातैः (śaravrātaiḥ) - with volleys of arrows; भीमम् (bhīmam) - Bhima; बलवत् (balavat) - strongly; अर्दयत् (ardayat) - pierced; ननाद (nanāda) - roared; बलवत् (balavat) - loudly; नादम् (nādaṃ) - sound; पुनः (punaḥ) - again; विव्याध (vivyādha) - pierced; च (ca) - and; उरसि (urasi) - in the chest;]
(Then Karna strongly pierced Bhima with volleys of arrows. He roared a loud sound and again pierced (him) in the chest.)
Then Karna, with volleys of arrows, strongly pierced Bhima. He roared loudly and once again struck him in the chest.
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः। पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ॥७-१०९-४॥
taṁ bhīmo daśabhirbāṇaiḥ pratyavidhyadajihmagaiḥ। punarvivyādha viṁśatyā śarāṇāṁ nataparvaṇām ॥7-109-4॥
[तं (taṁ) - him; भीमः (bhīmaḥ) - Bhima; दशभिः (daśabhiḥ) - with ten; बाणैः (bāṇaiḥ) - arrows; प्रत्यविध्यत् (pratyavidhyat) - pierced; अजिह्मगैः (ajihmagaiḥ) - straight-flying; पुनः (punaḥ) - again; विव्याध (vivyādha) - pierced; विंशत्या (viṁśatyā) - with twenty; शराणाम् (śarāṇām) - of arrows; नतपर्वणाम् (nataparvaṇām) - bent-jointed;]
(Bhima pierced him with ten straight-flying arrows; again pierced with twenty bent-jointed arrows.)
Bhima attacked him with ten straight-flying arrows and then struck again with twenty bent-jointed arrows.
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे। ध्वजमेकेन विव्याध सायकेन शितेन ह ॥७-१०९-५॥
karṇastu navabhirbhīmaṃ viddhvā rājanstanāntare। dhvajamekena vivyādha sāyakena śitena ha ॥7-109-5॥
[कर्णः (karṇaḥ) - Karna; तु (tu) - but; नवभिः (navabhiḥ) - with nine; भीमम् (bhīmam) - Bhima; विद्ध्वा (viddhvā) - having pierced; राजन् (rājan) - O king; स्तनान्तरे (stanāntare) - in the chest; ध्वजम् (dhvajam) - the banner; एकेन (ekena) - with one; विव्याध (vivyādha) - pierced; सायकेन (sāyakena) - with an arrow; शितेन (śitena) - sharp; ह (ha) - indeed;]
(But Karna, having pierced Bhima in the chest with nine arrows, O king, pierced the banner with one sharp arrow indeed.)
Karna, however, struck Bhima in the chest with nine arrows and then pierced the banner with a single sharp arrow, O king.
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत। तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ॥७-१०९-६॥
sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata। tottrairiva mahānāgaṃ kaśābhiriva vājinam ॥7-109-6॥
[सायकानाम् (sāyakānām) - of arrows; ततः (tataḥ) - then; पार्थः (pārthaḥ) - Arjuna; त्रिषष्ट्या (triṣaṣṭyā) - with sixty-three; प्रत्यविध्यत (pratyavidhyata) - pierced; तोत्त्रैः (tottraiḥ) - with goads; इव (iva) - like; महानागम् (mahānāgam) - great elephant; कशाभिः (kaśābhiḥ) - with whips; इव (iva) - like; वाजिनम् (vājinam) - horse;]
(Then Arjuna pierced with sixty-three arrows, like a great elephant with goads, like a horse with whips.)
Then Arjuna shot sixty-three arrows, striking like goads on a great elephant and like whips on a horse.
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना। सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ॥७-१०९-७॥
so'tividdho mahārāja pāṇḍavena yaśasvinā। sṛkviṇī lelihanvīraḥ krodhasaṁraktalocanaḥ ॥7-109-7॥
[सः (saḥ) - he; अतिविद्धः (atividdhaḥ) - pierced deeply; महाराज (mahārāja) - O great king; पाण्डवेन (pāṇḍavena) - by the Pandava; यशस्विना (yaśasvinā) - illustrious; सृक्विणी (sṛkviṇī) - lips; लेलिहन् (lelihan) - licking; वीरः (vīraḥ) - hero; क्रोध (krodha) - anger; संरक्त (saṁrakta) - bloodshot; लोचनः (locanaḥ) - eyes;]
(He, deeply pierced, O great king, by the illustrious Pandava, licking his lips, the hero with bloodshot eyes in anger.)
The hero, deeply pierced by the illustrious Pandava, licked his lips in anger, his eyes bloodshot, O great king.
ततः शरं महाराज सर्वकायावदारणम्। प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥७-१०९-८॥
tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam। prāhiṇodbhīmasenāya balāyendra ivāśanim ॥7-109-8॥
[ततः (tataḥ) - then; शरं (śaraṃ) - arrow; महाराज (mahārāja) - O great king; सर्व (sarva) - all; काय (kāya) - bodies; अवदारणम् (avadāraṇam) - piercing; प्राहिणोत् (prāhiṇot) - sent; भीमसेनाय (bhīmasenāya) - to Bhīmasena; बलाय (balāya) - to the strong one; इन्द्र (indra) - Indra; इव (iva) - like; अशनिम् (aśanim) - thunderbolt;]
(Then, O great king, he sent an arrow, piercing all bodies, to Bhīmasena, like Indra's thunderbolt.)
Then, O great king, he dispatched an arrow that pierced through all bodies towards Bhīmasena, akin to Indra's thunderbolt.
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः। अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥७-१०९-९॥
sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ। agacchaddārayanbhūmiṃ citrapuṅkhaḥ śilīmukhaḥ ॥7-109-9॥
[स (sa) - he; निर्भिद्य (nirbhidya) - piercing; रणे (raṇe) - in battle; पार्थम् (pārtham) - Arjuna; सूतपुत्रधनुः (sūtaputradhanuḥ) - Karna's bow; च्युतः (cyutaḥ) - broken; अगच्छत् (agacchat) - went; दारयन् (dālayan) - tearing; भूमिम् (bhūmim) - the ground; चित्रपुङ्खः (citrapuṅkhaḥ) - with variegated feathers; शिलीमुखः (śilīmukhaḥ) - arrow;]
(He, piercing Arjuna in battle, the bow of Karna broken, went tearing the ground, the arrow with variegated feathers.)
The arrow with variegated feathers, having pierced Arjuna in battle and broken Karna's bow, went tearing through the ground.
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्। प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ॥७-१०९-१०॥
sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām। prāhiṇotsūtaputrāya ṣaḍasrāmavicārayan ॥7-109-10॥
[सर्वशैक्यां (sarvaśaikyāṃ) - all-conquering; चतुष्किष्कुं (catuṣkiṣkuṃ) - four-edged; गुर्वीं (gurvīṃ) - heavy; रुक्माङ्गदां (rukmāṅgadāṃ) - golden-limbed; गदाम् (gadām) - mace; प्राहिणोत् (prāhiṇot) - sent; सूतपुत्राय (sūtaputrāya) - to the charioteer's son; षडस्राम् (ṣaḍasrām) - six-headed; विचारयन् (vicārayan) - contemplating;]
(He sent the all-conquering, four-edged, heavy, golden-limbed mace to the charioteer's son, contemplating the six-headed.)
He sent the mighty, four-edged, golden mace to the charioteer's son, pondering over the six-headed strategy.
तया जघानाधिरथेः सदश्वान्साधुवाहिनः। गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥७-१०९-११॥
tayā jaghānādhiratheḥ sadaśvānsādhuvāhinaḥ। gadayā bhārataḥ kruddho vajreṇendra ivāsurān ॥7-109-11॥
[तया (tayā) - by her; जघान (jaghāna) - killed; अधिरथेः (adhiratheḥ) - of the great chariot-warrior; सदश्वान् (sadaśvān) - good horses; साधुवाहिनः (sādhuvāhinaḥ) - of the excellent charioteer; गदया (gadayā) - with a mace; भारतः (bhārataḥ) - O descendant of Bharata; क्रुद्धः (kruddhaḥ) - angry; वज्रेण (vajreṇa) - with a thunderbolt; इन्द्रः (indraḥ) - Indra; इव (iva) - like; असुरान् (asurān) - demons;]
(By her, the great chariot-warrior's good horses were killed with a mace, O descendant of Bharata, like Indra with a thunderbolt killed demons.)
In a fit of anger, she killed the excellent charioteer's good horses with her mace, just as Indra would slay demons with his thunderbolt, O descendant of Bharata.
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ। ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ॥७-१०९-१२॥
tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha। dhvajamādhiratheśchittvā sūtamabhyahanattadā ॥7-109-12॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; महाबाहुः (mahābāhuḥ) - mighty-armed; क्षुराभ्याम् (kṣurābhyām) - with two arrows; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; ध्वजम् (dhvajam) - the flag; अधिरथेश् (adhiratheś) - of Adhiratha's son; छित्त्वा (chittvā) - having cut; सूतम् (sūtam) - the charioteer; अभ्यहनत् (abhyahanat) - struck; तदा (tadā) - then;]
(Then Bhima, the mighty-armed, O best of the Bharatas, having cut the flag of Adhiratha's son with two arrows, struck the charioteer at that time.)
Then, O best of the Bharatas, the mighty-armed Bhima cut down the flag of Adhiratha's son with two arrows and struck the charioteer.
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम्। विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥७-१०९-१३॥
hatāśvasūtamutsṛjya rathaṃ sa patitadhvajam। visphārayandhanuḥ karṇastasthau bhārata durmanāḥ ॥7-109-13॥
[हत (hata) - killed; अश्व (aśva) - horses; सूतम् (sūtam) - charioteer; उत्सृज्य (utsṛjya) - abandoning; रथम् (ratham) - chariot; स (sa) - he; पतित (patita) - fallen; ध्वजम् (dhvajam) - flag; विस्फारयन् (visphārayan) - stretching; धनुः (dhanuḥ) - bow; कर्णः (karṇaḥ) - Karna; तस्थौ (tasthau) - stood; भारत (bhārata) - O Bharata; दुर्मनाः (durmanāḥ) - dejected;]
(Abandoning the chariot with its killed horses and fallen flag, Karna stood stretching his bow, O Bharata, dejected.)
Karna, having abandoned his chariot with its slain horses and fallen flag, stood dejectedly stretching his bow, O Bharata.
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्। विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥७-१०९-१४॥
tatrādbhutamapaśyāma rādheyasya parākramam। viratho rathināṃ śreṣṭho vārayāmāsa yadripum ॥7-109-14॥
[तत्र (tatra) - there; अद्भुतम् (adbhutam) - wonderful; अपश्याम (apaśyāma) - we saw; राधेयस्य (rādheyasya) - of Radheya; पराक्रमम् (parākramam) - valor; विरथः (virathaḥ) - without a chariot; रथिनाम् (rathinām) - of charioteers; श्रेष्ठः (śreṣṭhaḥ) - the best; वारयामास (vārayāmāsa) - stopped; यत् (yat) - which; रिपुम् (ripum) - enemy;]
(There we saw the wonderful valor of Radheya. Without a chariot, the best of charioteers stopped the enemy which.)
There, we witnessed the extraordinary valor of Radheya. Despite being without a chariot, the greatest of charioteers managed to halt the enemy.
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे। दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥७-१०९-१५॥
virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathimāhave। duryodhanastato rājannabhyabhāṣata durmukham ॥7-109-15॥
[विरथं (viratham) - without chariot; तं (tam) - that; रथश्रेष्ठं (rathaśreṣṭham) - best of charioteers; दृष्ट्वा (dṛṣṭvā) - having seen; अधिरथिम् (adhirathim) - Adhiratha; आहवे (āhave) - in battle; दुर्योधनः (duryodhanaḥ) - Duryodhana; ततः (tataḥ) - then; राजन् (rājan) - O king; अभ्यभाषत (abhyabhāṣata) - addressed; दुर्मुखम् (durmukham) - Durmukha;]
(Seeing Adhiratha, the best of charioteers, without a chariot in battle, then Duryodhana, O king, addressed Durmukha.)
Upon seeing Adhiratha, the esteemed charioteer, without his chariot in the midst of battle, Duryodhana, the king, then spoke to Durmukha.
एष दुर्मुख राधेयो भीमेन विरथीकृतः। तं रथेन नरश्रेष्ठं सम्पादय महारथम् ॥७-१०९-१६॥
eṣa durmukha rādheyo bhīmena virathīkṛtaḥ। taṃ rathena naraśreṣṭhaṃ sampādaya mahāratham ॥7-109-16॥
[एष (eṣa) - this; दुर्मुख (durmukha) - Durmukha; राधेयः (rādheyaḥ) - Radheya; भीमेन (bhīmena) - by Bhima; विरथीकृतः (virathīkṛtaḥ) - deprived of his chariot; तं (taṃ) - him; रथेन (rathena) - with a chariot; नरश्रेष्ठं (naraśreṣṭham) - O best of men; सम्पादय (sampādaya) - make; महारथम् (mahāratham) - a great chariot-warrior;]
(This Durmukha, Radheya, has been deprived of his chariot by Bhima. Make him a great chariot-warrior with a chariot, O best of men.)
This Durmukha, son of Radha, has been disarmed by Bhima. Equip him with a chariot, O best of men, and make him a great warrior.
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः। त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ॥७-१०९-१७॥
duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ। tvaramāṇo'bhyayātkarṇaṃ bhīmaṃ cāvārayaccharaiḥ ॥7-109-17॥
[दुर्योधन (duryodhana) - Duryodhana; वचः (vacaḥ) - words; श्रुत्वा (śrutvā) - having heard; ततः (tataḥ) - then; भारत (bhārata) - O descendant of Bharata; दुर्मुखः (durmukhaḥ) - Durmukha; त्वरमाणः (tvaramāṇaḥ) - hastily; अभ्ययात् (abhyayāt) - approached; कर्णं (karṇam) - Karna; भीमं (bhīmam) - Bhima; च (ca) - and; अवारयत् (avārayat) - stopped; शरैः (śaraiḥ) - with arrows;]
(Having heard the words of Duryodhana, then, O descendant of Bharata, Durmukha hastily approached Karna and Bhima and stopped them with arrows.)
Upon hearing Duryodhana's words, Durmukha quickly went to Karna and Bhima and intercepted them with arrows, O descendant of Bharata.
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम्। वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ॥७-१०९-१८॥
durmukhaṁ prekṣya saṅgrāme sūtaputrapadānugam। vāyuputraḥ prahṛṣṭo'bhūtsṛkkiṇī parilelihan ॥7-109-18॥
[दुर्मुखम् (durmukham) - Durmukha; प्रेक्ष्य (prekṣya) - having seen; सङ्ग्रामे (saṅgrāme) - in the battle; सूतपुत्रपदानुगम् (sūtaputrapadānugam) - following the son of Suta; वायुपुत्रः (vāyuputraḥ) - the son of Vayu; प्रहृष्टः (prahṛṣṭaḥ) - delighted; अभूत् (abhūt) - became; सृक्किणी (sṛkkiṇī) - his tongue; परिलेलिहन् (parilelihan) - licking;]
(Having seen Durmukha in the battle following the son of Suta, the son of Vayu became delighted, licking his tongue.)
Upon seeing Durmukha in the battlefield following the son of Suta, the son of Vayu was overjoyed and licked his tongue in anticipation.
ततः कर्णं महाराज वारयित्वा शिलीमुखैः। दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ॥७-१०९-१९॥
tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ। durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ ॥7-109-19॥
[ततः (tataḥ) - then; कर्णम् (karṇam) - Karna; महाराज (mahārāja) - O great king; वारयित्वा (vārayitvā) - having repelled; शिलीमुखैः (śilīmukhaiḥ) - with arrows; दुर्मुखाय (durmukhāya) - to Durmukha; रथम् (ratham) - chariot; शीघ्रम् (śīghram) - quickly; प्रेषयामास (preṣayāmāsa) - sent; पाण्डवः (pāṇḍavaḥ) - the Pandava;]
(Then, having repelled Karna with arrows, O great king, the Pandava quickly sent the chariot to Durmukha.)
Then, O great king, the Pandava repelled Karna with arrows and quickly sent the chariot to Durmukha.
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः। सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥७-१०९-२०॥
tasmiṅkṣaṇe mahārāja navabhirnataparvabhiḥ। supuṅkhairdurmukhaṃ bhīmaḥ śarairninye yamakṣayam ॥7-109-20॥
[तस्मिन् (tasmin) - in that; क्षणे (kṣaṇe) - moment; महाराज (mahārāja) - O great king; नवभिः (navabhiḥ) - with nine; नतपर्वभिः (nataparvabhiḥ) - bent-jointed; सुपुङ्खैः (supuṅkhaiḥ) - well-feathered; दुर्मुखम् (durmukham) - Durmukha; भीमः (bhīmaḥ) - Bhima; शरैः (śaraiḥ) - with arrows; निन्ये (ninye) - sent; यमक्षयम् (yamakṣayam) - to Yama's abode;]
(In that moment, O great king, Bhima sent Durmukha to Yama's abode with nine bent-jointed, well-feathered arrows.)
At that moment, O great king, Bhima, with nine well-feathered arrows, sent Durmukha to the abode of Yama.
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते। आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥७-१०९-२१॥
tatastamevādhirathiḥ syandanaṃ durmukhe hate। āsthitaḥ prababhau rājandīpyamāna ivāṃśumān ॥7-109-21॥
[ततः (tataḥ) - then; तम् (tam) - that; एव (eva) - only; अधिरथिः (adhirathiḥ) - the charioteer; स्यन्दनम् (syandanam) - chariot; दुर्मुखे (durmukhe) - Durmukha; हते (hate) - slain; आस्थितः (āsthitaḥ) - mounted; प्रबभौ (prababhau) - shone; राजन् (rājan) - O king; दीप्यमानः (dīpyamānaḥ) - shining; इव (iva) - like; अंशुमान् (aṃśumān) - the sun;]
(Then the charioteer, having mounted that very chariot after Durmukha was slain, shone like the shining sun, O king.)
Then, O king, the charioteer mounted the very chariot after Durmukha was slain and shone like the radiant sun.
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्। दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥७-१०९-२२॥
śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam। dṛṣṭvā karṇo'śrupūrṇākṣo muhūrtaṃ nābhyavartata ॥7-109-22॥
[शयानम् (śayānam) - lying; भिन्नमर्माणम् (bhinnamarmāṇam) - with broken vital parts; दुर्मुखम् (durmukham) - ugly-faced; शोणितोक्षितम् (śoṇitokṣitam) - smeared with blood; दृष्ट्वा (dṛṣṭvā) - having seen; कर्णः (karṇaḥ) - Karna; अश्रुपूर्णाक्षः (aśrupūrṇākṣaḥ) - with tear-filled eyes; मुहूर्तम् (muhūrtam) - for a moment; न (na) - not; अभ्यवर्तत (abhyavartata) - turned away;]
(Seeing him lying with broken vital parts, ugly-faced, and smeared with blood, Karna, with tear-filled eyes, did not turn away for a moment.)
Karna, upon seeing the one lying with broken vital parts, disfigured and covered in blood, stood still with tear-filled eyes, unable to turn away for a moment.
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्। दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥७-१०९-२३॥
taṃ gatāsumatikramya kṛtvā karṇaḥ pradakṣiṇam। dīrghamuṣṇaṃ śvasanvīro na kiñcitpratyapadyata ॥7-109-23॥
[तं (taṃ) - that; गतासुम् (gatāsum) - lifeless; अतिक्रम्य (atikramya) - having crossed; कृत्वा (kṛtvā) - having done; कर्णः (karṇaḥ) - Karna; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; दीर्घम् (dīrgham) - long; उष्णम् (uṣṇam) - warm; श्वसन (śvasan) - breathing; वीरः (vīraḥ) - hero; न (na) - not; किञ्चित् (kiñcit) - anything; प्रत्यपद्यत (pratyapadyata) - responded;]
(Having crossed the lifeless body, Karna performed a circumambulation. Breathing long and warm, the hero did not respond anything.)
Karna, after crossing the lifeless body, performed a circumambulation. Breathing heavily and warmly, the hero did not respond at all.
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः। प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥७-१०९-२४॥
tasmiṁstu vivare rājannārācāngārdhravāsasaḥ। prāhiṇotsūtaputrāya bhīmasenaścaturdaśa ॥7-109-24॥
[तस्मिन् (tasmin) - in that; तु (tu) - but; विवरे (vivare) - cave; राजन् (rājan) - O king; नाराचान् (nārācān) - iron arrows; गार्ध्रवाससः (gārdhravāsasaḥ) - vulture-clad; प्राहिणोत् (prāhiṇot) - sent; सूतपुत्राय (sūtaputrāya) - to Karna; भीमसेनः (bhīmasenaḥ) - Bhimasena; चतुर्दश (caturdaśa) - fourteen;]
(In that cave, O king, Bhimasena sent fourteen iron arrows to Karna, who was vulture-clad.)
In the cave, Bhimasena sent fourteen iron arrows to Karna, who was dressed in vulture feathers, O king.
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः। हेमचित्रा महाराज द्योतयन्तो दिशो दश ॥७-१०९-२५॥
te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ। hemacitrā mahārāja dyotayanto diśo daśa ॥7-109-25॥
[ते (te) - they; तस्य (tasya) - his; कवचं (kavacaṃ) - armor; भित्त्वा (bhittvā) - having pierced; स्वर्णपुङ्खा (svarṇapuṅkhā) - golden-feathered; महौजसः (mahaujasaḥ) - of great energy; हेमचित्रा (hemacitrā) - golden-colored; महाराज (mahārāja) - O great king; द्योतयन्तः (dyotayantaḥ) - illuminating; दिशः (diśaḥ) - the directions; दश (daśa) - ten;]
(They, having pierced his armor, the golden-feathered ones of great energy, O great king, golden-colored, illuminating the ten directions.)
The golden-feathered arrows of great energy pierced his armor, O great king, and illuminated the ten directions with their golden light.
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः। क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ॥७-१०९-२६॥
apibansūtaputrasya śoṇitaṃ raktabhojanāḥ। kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ ॥7-109-26॥
[अपिबन् (apiban) - drank; सूतपुत्रस्य (sūtaputrasya) - of Sūta's son; शोणितं (śoṇitaṃ) - blood; रक्तभोजनाः (raktabhojanāḥ) - blood-eaters; क्रुद्धा (kruddhā) - angry; इव (iva) - like; मनुष्येन्द्र (manuṣyendra) - O king of men; भुजगाः (bhujagāḥ) - serpents; कालचोदिताः (kālacoditāḥ) - impelled by time;]
(The blood-eaters drank the blood of Sūta's son, like angry serpents, O king of men, impelled by time.)
The serpents, driven by time, angrily drank the blood of Sūta's son, appearing like blood-eaters, O king of men.
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः। अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥७-१०९-२७॥
prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ। ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ ॥7-109-27॥
[प्रसर्पमाणा (prasarpamāṇā) - moving; मेदिन्यां (medinyāṃ) - on the earth; ते (te) - those; व्यरोचन्त (vyarocanta) - shone; मार्गणाः (mārgaṇāḥ) - arrows; अर्धप्रविष्टाः (ardhapraviṣṭāḥ) - half-entered; संरब्धा (saṃrabdhā) - fierce; बिलानि (bilāni) - into holes; इव (iva) - like; महोउरगाः (mahoragāḥ) - great serpents;]
(The arrows, moving on the earth, shone like great serpents, half-entered into holes, fierce.)
The arrows, moving across the earth, gleamed fiercely like great serpents half-buried in holes.
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः। चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥७-१०९-२८॥
taṃ pratyavidhyadrādheyo jāmbūnadavibhūṣitaiḥ। caturdaśabhiratyugrairnārācairavicārayan ॥7-109-28॥
[तं (taṃ) - him; प्रत्यविध्यत् (pratyavidhyat) - pierced; राधेयः (rādheyaḥ) - Radheya; जाम्बूनदविभूषितैः (jāmbūnadavibhūṣitaiḥ) - adorned with gold; चतुर्दशभिः (caturdaśabhiḥ) - with fourteen; अत्युग्रैः (atyugraiḥ) - very sharp; नाराचैः (nārācaiḥ) - arrows; अविचारयन् (avicārayan) - without hesitation;]
(Radheya pierced him with fourteen very sharp arrows adorned with gold, without hesitation.)
Radheya, without hesitation, pierced him with fourteen very sharp arrows that were adorned with gold.
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः। प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥७-१०९-२९॥
te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ। prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva ॥7-109-29॥
[ते (te) - they; भीमसेनस्य (bhīmasenasya) - of Bhimasena; भुजं (bhujaṃ) - arm; सव्यं (savyaṃ) - left; निर्भिद्य (nirbhidya) - piercing; पत्रिणः (patriṇaḥ) - arrows; प्राविशन् (prāviśan) - entered; मेदिनीं (medinīṃ) - earth; भीमाः (bhīmāḥ) - terrible; क्रौञ्चं (krauñcaṃ) - Krauncha; पत्ररथा (patrarathā) - chariots of arrows; इव (iva) - like;]
(They, the arrows, piercing the left arm of Bhimasena, entered the earth like terrible chariots of arrows piercing Krauncha.)
The arrows pierced through Bhimasena's left arm and entered the earth, resembling the terrible chariots of arrows that pierced Krauncha.
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम्। गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥७-१०९-३०॥
te vyarocanta nārācāḥ praviśanto vasundharām। gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ ॥7-109-30॥
[ते (te) - they; व्यरोचन्त (vyarocanta) - shone; नाराचाः (nārācāḥ) - arrows; प्रविशन्तः (praviśantaḥ) - entering; वसुन्धराम् (vasundharām) - earth; गच्छति (gacchati) - going; अस्तम् (astam) - to setting; दिनकरे (dinakare) - sun; दीप्यमानाः (dīpyamānāḥ) - shining; इव (iva) - like; अंशवः (aṃśavaḥ) - rays;]
(They shone like arrows entering the earth, as the sun sets, shining like rays.)
The arrows appeared to shine as they entered the earth, resembling the rays of the sun setting.
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः। सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥७-१०९-३१॥
sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ। susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā ॥7-109-31॥
[स (sa) - he; निर्भिन्नः (nirbhinnaḥ) - pierced; रणे (raṇe) - in battle; भीमः (bhīmaḥ) - Bhima; नाराचैः (nārācaiḥ) - by arrows; मर्मभेदिभिः (marmabhedibhiḥ) - piercing vital parts; सुस्राव (susrāva) - flowed; रुधिरं (rudhiraṃ) - blood; भूरि (bhūri) - abundant; पर्वतः (parvataḥ) - mountain; सलिलं (salilaṃ) - water; यथा (yathā) - like;]
(He, Bhima, pierced in battle by arrows piercing vital parts, flowed abundant blood like a mountain (flows) water.)
Bhima, pierced by arrows in battle that struck his vital parts, bled profusely like a mountain releasing water.
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः। सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥७-१०९-३२॥
sa bhīmastribhirāyastaḥ sūtaputraṃ patatribhiḥ। suparṇavegairvivyādha sārathiṃ cāsya saptabhiḥ ॥7-109-32॥
[स (sa) - he; भीमः (bhīmaḥ) - Bhima; त्रिभिः (tribhiḥ) - with three; आयस्तः (āyastaḥ) - stretched; सूतपुत्रं (sūtaputraṃ) - Karna; पतत्रिभिः (patatribhiḥ) - with arrows; सुपर्णवेगैः (suparṇavegaiḥ) - with the speed of Garuda; विव्याध (vivyādha) - pierced; सारथिं (sārathim) - the charioteer; च (ca) - and; अस्य (asya) - his; सप्तभिः (saptabhiḥ) - with seven;]
(He, Bhima, stretched with three arrows, pierced Karna with the speed of Garuda, and his charioteer with seven.)
Bhima, with great force, shot three arrows at Karna, piercing him with the speed of Garuda, and also struck his charioteer with seven arrows.
स विह्वलो महाराज कर्णो भीमबलार्दितः। प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ॥७-१०९-३३॥
sa vihvalo mahārāja karṇo bhīmabalārditaḥ। prādravajjavanairaśvai raṇaṃ hitvā mahāyaśāḥ ॥7-109-33॥
[स (sa) - he; विह्वलः (vihvalaḥ) - distressed; महाराज (mahārāja) - great king; कर्णः (karṇaḥ) - Karṇa; भीमबलार्दितः (bhīmabalārditaḥ) - afflicted by Bhīma's strength; प्राद्रवत् (prādravat) - fled; जवनैः (javanair) - with swift; अश्वैः (aśvaiḥ) - horses; रणम् (raṇam) - battle; हित्वा (hitvā) - leaving; महायशाः (mahāyaśāḥ) - greatly renowned;]
(He, the distressed great king Karṇa, afflicted by Bhīma's strength, fled with swift horses, leaving the battle, greatly renowned.)
The greatly renowned King Karṇa, distressed and afflicted by Bhīma's strength, fled the battlefield with his swift horses.
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम्। आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥७-१०९-३४॥
bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam। āhave'tiratho'tiṣṭhajjvalanniva hutāśanaḥ ॥7-109-34॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; तु (tu) - but; विस्फार्य (visphārya) - having stretched; चापम् (cāpam) - bow; हेम (hema) - gold; परिष्कृतम् (pariṣkṛtam) - adorned; आहवे (āhave) - in battle; अतिरथः (atirathaḥ) - a great warrior; अतिष्ठत् (atiṣṭhat) - stood; ज्वलन् (jvalan) - shining; इव (iva) - like; हुताशनः (hutāśanaḥ) - fire;]
(Bhimasena, having stretched the bow adorned with gold, stood in battle as a great warrior, shining like fire.)
Bhimasena, with his bow adorned in gold, stood in the battle as a formidable warrior, blazing like a fire.