Vaisesika Sūtras
Vaisesika Sūtra 3.2.12
देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः ॥१२॥
devadatto gacchati yajñadatto gacchati iti upacārāt śarīre pratyayaḥ ॥12॥
[देवदत्तः (devadattaḥ) - Devadatta; गच्छति (gacchati) - goes; यज्ञदत्तः (yajñadattaḥ) - Yajñadatta; गच्छति (gacchati) - goes; इति (iti) - thus; उपचारात् (upacārāt) - by attribution; शरीरे (śarīre) - to the body; प्रत्ययः (pratyayaḥ) - cognition;]
The cognition "Devadatta goes, Yajñadatta goes" is attributed to the body by usage.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.