01.004
Library:The assembled along with Ugrashrava wait for Kulapati Shounaka.
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥००१॥
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre ṛṣīnabhyāgatānupatasthe ॥001॥
[लोमहर्षणपुत्र (lomaharṣaṇaputra) - son of Lomaharṣaṇa; उग्रश्रवाः (ugraśravāḥ) - Ugraśravāḥ; सूतः (sūtaḥ) - the storyteller; पौराणिकः (paurāṇikaḥ) - the narrator of Purāṇas; नैमिषारण्ये (naimiṣāraṇye) - in Naimiṣāraṇya; शौनकस्य (śaunakasya) - of Śaunaka; कुलपतेः (kulapateḥ) - of the head of the family; द्वादशवार्षिके (dvādaśavārṣike) - in the twelve-year; सत्रे (satre) - sacrifice; ऋषीन् (ṛṣīn) - sages; अभ्यागतान् (abhyāgatān) - who had arrived; उपतस्थे (upatasthe) - attended;]
Ugraśravāḥ, the son of Lomaharṣaṇa, the storyteller and narrator of Purāṇas, attended the sages who had arrived at the twelve-year sacrifice in Naimiṣāraṇya of Śaunaka, the head of the family.
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति ॥००२॥
paurāṇikaḥ purāṇe kṛtaśramaḥ sa tānkṛtāñjaliruvāca । kiṃ bhavantaḥ śrotumicchanti । kimahaṃ bruvāṇīti ॥002॥
[पौराणिकः (paurāṇikaḥ) - the narrator of ancient tales; पुराणे (purāṇe) - in the Purana; कृतश्रमः (kṛtaśramaḥ) - having made effort; सः (saḥ) - he; तान् (tān) - to them; कृताञ्जलिः (kṛtāñjaliḥ) - with folded hands; उवाच (uvāca) - said; किम् (kim) - what; भवन्तः (bhavantaḥ) - you all; श्रोतुम् (śrotum) - to hear; इच्छन्ति (icchanti) - wish; किम् (kim) - what; अहम् (aham) - I; ब्रुवाणि (bruvāṇi) - should speak; इति (iti) - thus;]
The narrator of ancient tales, having made effort in the Purana, with folded hands, said to them: "What do you all wish to hear? What should I speak?"
तमृषय ऊचुः ।
tam ṛṣaya ūcuḥ ।
[तम् (tam) - that; ऋषयः (ṛṣayaḥ) - sages; ऊचुः (ūcuḥ) - said;]
The sages said that.
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते ॥००३॥
paramaṁ lomaharṣaṇe prakṣyāmas tvāṁ vakṣyasi ca naḥ śuśrūṣatāṁ kathāyogam । tad bhagavāṁs tu tāvac chaunako'gnisharaṇam adhyāste ॥003॥
[परमं (paramaṁ) - supreme; लोमहर्षणे (lomaharṣaṇe) - to Lomaharshana; प्रक्ष्यामः (prakṣyāmaḥ) - we shall ask; त्वां (tvāṁ) - you; वक्ष्यसि (vakṣyasi) - you will tell; च (ca) - and; नः (naḥ) - us; शुश्रूषतां (śuśrūṣatāṁ) - of those who are eager to hear; कथायोगम् (kathāyogam) - the discourse; तत् (tad) - that; भगवान् (bhagavān) - the revered sage; तु (tu) - but; तावत् (tāvat) - then; शौनकः (śaunakaḥ) - Shaunaka; अग्निशरणम् (agnisharaṇam) - the fire sanctuary; अध्यास्ते (adhyāste) - is seated;]
We shall ask you, O supreme one, Lomaharshana, and you will tell us the discourse for those eager to hear. Meanwhile, the revered sage Shaunaka is seated at the fire sanctuary.
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥४॥
yo'sau divyāḥ kathā veda devatāsurasaṅkathāḥ । manuṣyoragagandharvakathā veda ca sarvaśaḥ ॥4॥
[यः (yaḥ) - who; असौ (asau) - that; दिव्याः (divyāḥ) - divine; कथा (kathā) - stories; वेद (veda) - knows; देवतासुरसङ्कथाः (devatāsurasaṅkathāḥ) - of gods and demons; मनुष्य (manuṣya) - humans; उरग (uraga) - serpents; गन्धर्व (gandharva) - celestial musicians; कथा (kathā) - stories; वेद (veda) - knows; च (ca) - and; सर्वशः (sarvaśaḥ) - completely;]
He who knows the divine stories, the discussions of gods and demons, and the stories of humans, serpents, and celestial musicians, knows them completely.
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥५॥
sa cāpyasminmakhe saute vidvānkulapatirdvijaḥ । dakṣo dhṛtavrato dhīmāñśāstre cāraṇyake guruḥ ॥5॥
[स (sa) - he; च (ca) - and; अपि (api) - also; अस्मिन्मखे (asminmakhe) - in this sacrifice; सौते (saute) - in the Sautra; विद्वान् (vidvān) - wise; कुलपतिः (kulapatiḥ) - head of the family; द्विजः (dvijaḥ) - brahmin; दक्षः (dakṣaḥ) - capable; धृतव्रतः (dhṛtavrataḥ) - steadfast in vows; धीमान् (dhīmān) - intelligent; शास्त्रे (śāstre) - in the scriptures; चारण्यके (cāraṇyake) - in the forest; गुरुः (guruḥ) - teacher;]
He, the wise head of the family, a brahmin, also participated in this sacrifice in the Sautra, being capable, steadfast in vows, intelligent, and a teacher in the scriptures in the forest.
सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥६॥
satyavādī śamaparastapasvī niyatavrataḥ । sarveṣāmeva no mānyaḥ sa tāvatpratipālyatām ॥6॥
[सत्यवादी (satyavādī) - truth-speaker; शमपरः (śamaparaḥ) - devoted to peace; तपस्वी (tapasvī) - ascetic; नियतव्रतः (niyatavrataḥ) - of fixed vows; सर्वेषाम् (sarveṣām) - of all; एव (eva) - indeed; नः (naḥ) - our; मान्यः (mānyaḥ) - honored; स (sa) - he; तावत् (tāvat) - therefore; प्रतिपाल्यताम् (pratipālyatām) - should be protected;]
"The truth-speaker, devoted to peace, ascetic, of fixed vows, honored by all, indeed our, he therefore should be protected."
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥७॥
tasminn adhyāsati gurāv āsanaṃ paramārcitam । tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ ॥7॥
[तस्मिन् (tasmin) - in that; अध्यासति (adhyāsati) - sits; गुरौ (gurau) - on the teacher; आसनं (āsanam) - seat; परमार्चितम् (paramārcitam) - highly revered; ततः (tataḥ) - then; वक्ष्यसि (vakṣyasi) - you will speak; यत् (yat) - what; त्वाम् (tvām) - to you; सः (saḥ) - he; प्रक्ष्यति (prakṣyati) - will ask; द्विजसत्तमः (dvijasattamaḥ) - O best of the twice-born;]
When the teacher sits on the highly revered seat, then you will speak what he will ask you, O best of the twice-born.
सूत उवाच।
sūta uvāca।
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said.
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥८॥
evamastu gurau tasminnupaviṣṭe mahātmani । tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ ॥8॥
[एवम् (evam) - thus; अस्तु (astu) - let it be; गुरौ (gurau) - in the teacher; तस्मिन् (tasmin) - in that; उपविष्टे (upaviṣṭe) - seated; महात्मनि (mahātmani) - great soul; तेन (tena) - by him; पृष्टः (pṛṣṭaḥ) - asked; कथाः (kathāḥ) - stories; पुण्या (puṇyā) - auspicious; वक्ष्यामि (vakṣyāmi) - I will tell; विविधाश्रयाः (vividhāśrayāḥ) - of various kinds;]
"Let it be so." When the great soul was seated in the teacher, he asked, "I will tell auspicious stories of various kinds."
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥९॥
so'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam । devānvāgbhiḥ pitṛnadbhistarpayitvā jagāma ha ॥9॥
[सः (saḥ) - he; अथ (atha) - then; विप्रर्षभः (viprarṣabhaḥ) - the best of the Brāhmaṇas; कार्यं (kāryam) - duty; कृत्वा (kṛtvā) - having done; सर्वं (sarvam) - everything; यथाक्रमम् (yathākramam) - in order; देवान् (devān) - the gods; वाग्भिः (vāgbhiḥ) - with words; पितॄन् (pitṝn) - the ancestors; अद्भिः (adbhiḥ) - with water; तर्पयित्वा (tarpayitvā) - having satisfied; जगाम (jagāma) - went; ह (ha) - indeed;]
He, then, the best of the Brāhmaṇas, having done his duty, everything in order, satisfied the gods with words and the ancestors with water, indeed went.
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥१०॥
yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ । yajñāyatanamāśritya sūtaputrapuraḥsarāḥ ॥10॥
[यत्र (yatra) - where; ब्रह्मर्षयः (brahmarṣayaḥ) - Brahma sages; सिद्धाः (siddhāḥ) - perfected ones; ते (te) - they; आसीनाः (āsīnāḥ) - seated; यतव्रताः (yatavratāḥ) - with controlled vows; यज्ञायतनम् (yajñāyatanam) - sacrificial altar; आश्रित्य (āśritya) - having resorted to; सूतपुत्र (sūtaputra) - Sūta's son; पुरःसराः (puraḥsarāḥ) - led by;]
Where the Brahma sages, perfected ones, they seated with controlled vows, having resorted to the sacrificial altar, led by Sūta's son.
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥११॥
ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ । upaviṣṭeṣūpaviṣṭaḥ śaunako'thābravīdidam ॥11॥
[ऋत्विक्षु (ṛtvikṣu) - among the priests; अथ (atha) - then; सदस्येषु (sadasyeṣu) - among the members; स (sa) - he; वै (vai) - indeed; गृहपतिः (gṛhapatiḥ) - householder; ततः (tataḥ) - thereafter; उपविष्टेषु (upaviṣṭeṣu) - seated; उपविष्टः (upaviṣṭaḥ) - seated; शौनकः (śaunakaḥ) - Śaunaka; अथ (atha) - then; अब्रवीत् (abravīt) - said; इदम् (idam) - this;]
Among the priests and members, he, the householder, was seated. Then Śaunaka, being seated, said this.