01.005
Library:Brigu lineage narrated.
शौनक उवाच॥
śaunaka uvāca॥
[शौनक (śaunaka) - Śaunaka; उवाच (uvāca) - said;]
Śaunaka said.
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१-००५-१॥
purāṇamakhilaṃ tāta pitā te'dhītavānpurā । kaccittvamapi tatsarvamadhīṣe lomaharṣaṇe ॥1-005-1॥
[पुराणम् (purāṇam) - ancient text; अखिलं (akhilaṃ) - entire; तात (tāta) - dear; पिता (pitā) - father; ते (te) - your; अधीतवान् (adhītavān) - studied; पुरा (purā) - formerly; कच्चित् (kaccit) - whether; त्वम् (tvam) - you; अपि (api) - also; तत् (tat) - that; सर्वम् (sarvam) - all; अधीषे (adhīṣe) - have studied; लोमहर्षणे (lomaharṣaṇe) - O Lomaharshana;]
"Dear, your father had studied the entire ancient text formerly. Have you also studied all that, O Lomaharshana?"
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥१-००५-२॥
purāṇe hi kathā divyā ādivaṃśāśca dhīmatām । kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava ॥1-005-2॥
[पुराणे (purāṇe) - in the Puranas; हि (hi) - indeed; कथा (kathā) - stories; दिव्या (divyā) - divine; आदिवंशाः (ādivaṃśāḥ) - ancient lineages; च (ca) - and; धीमताम् (dhīmatām) - of the wise; कथ्यन्ते (kathyante) - are told; ताः (tāḥ) - those; पुरा (purā) - formerly; अस्माभिः (asmābhiḥ) - by us; श्रुताः (śrutāḥ) - heard; पूर्वं (pūrvaṃ) - before; पितुः (pituḥ) - of (your) father; तव (tava) - your;]
In the Puranas, indeed, divine stories and ancient lineages of the wise are told. Those were formerly heard by us before, from your father.
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥१-००५-३॥
tatra vaṃśamahaṃ pūrvaṃ śrotumicchāmi bhārgavam । kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava ॥1-005-3॥
[तत्र (tatra) - there; वंशम् (vaṃśam) - lineage; अहम् (aham) - I; पूर्वम् (pūrvam) - first; श्रोतुम् (śrotum) - to hear; इच्छामि (icchāmi) - wish; भार्गवम् (bhārgavam) - Bhārgava; कथयस्व (kathayasva) - tell; कथाम् (kathām) - story; एताम् (etām) - this; कल्याः (kalyāḥ) - auspicious; स्म (sma) - indeed; श्रवणे (śravaṇe) - in hearing; तव (tava) - your;]
There, I wish to first hear the lineage, O Bhārgava. Tell this story, indeed auspicious in hearing, of yours.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said.
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः । वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥१-००५-४॥
yadadhītaṃ purā samyagdvijaśreṣṭha mahātmabhiḥ । vaiśampāyanaviprādyais taiś cāpi kathitaṃ purā ॥1-005-4॥
[यत् (yat) - what; अधीतम् (adhītam) - studied; पुरा (purā) - formerly; सम्यक् (samyak) - properly; द्विजश्रेष्ठ (dvijaśreṣṭha) - best of the twice-born; महात्मभिः (mahātmabhiḥ) - by great souls; वैशम्पायन (vaiśampāyana) - Vaiśampāyana; विप्र (vipra) - sage; आद्यैः (ādyaiḥ) - and others; तैः (taiḥ) - by them; च (ca) - and; अपि (api) - also; कथितम् (kathitam) - told; पुरा (purā) - formerly;]
What was studied properly in the past by the best of the twice-born, the great souls, and was also told by Vaiśampāyana and other sages in the past.
यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥१-००५-५॥
yadadhītaṃ ca pitrā me samyakcaiva tato mayā । tattāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ ॥1-005-5॥
[यत् (yat) - which; अधीतम् (adhītam) - studied; च (ca) - and; पित्रा (pitrā) - by father; मे (me) - my; सम्यक् (samyak) - properly; च (ca) - and; एव (eva) - indeed; ततः (tataḥ) - then; मया (mayā) - by me; तत् (tat) - that; तावत् (tāvat) - so much; शृणु (śṛṇu) - hear; यः (yaḥ) - who; देवैः (devaiḥ) - by gods; स-इन्द्रैः (sa-indraiḥ) - with Indra; स-अग्नि-मरुत्-गणैः (sa-agni-marut-gaṇaiḥ) - with Agni and Marut groups;]
Hear what was studied by my father and then by me, which is with the gods, with Indra, and with the groups of Agni and Maruts.
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥१-००५-५॥
pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana ॥1-005-5॥
[पूजितः (pūjitaḥ) - worshipped; प्रवरो (pravaro) - excellent; वंशः (vaṃśaḥ) - lineage; भृगूणाम् (bhṛgūṇām) - of the Bhṛgus; भृगुनन्दन (bhṛgunandana) - O son of Bhṛgu;]
Worshipped is the excellent lineage of the Bhṛgus, O son of Bhṛgu.
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने । निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥१-००५-६॥
imaṃ vaṃśamahaṃ brahmanbhārgavaṃ te mahāmune । nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam ॥1-005-6॥
[इमं (imaṃ) - this; वंशम् (vaṃśam) - lineage; अहम् (aham) - I; ब्रह्मन् (brahman) - O Brahman; भार्गवम् (bhārgavam) - of Bhṛgu; ते (te) - to you; महामुने (mahāmune) - O great sage; निगदामि (nigadāmi) - I narrate; कथायुक्तम् (kathāyuktam) - with stories; पुराणाश्रयसंयुतम् (purāṇāśrayasaṃyutam) - combined with ancient traditions;]
O Brahman, I narrate to you this lineage of Bhṛgu, O great sage, combined with stories and ancient traditions.
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः । च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥१-००५-७॥
bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ । cyavanasyaapi dāyādaḥ pramatirnāma dhārmikaḥ ॥1-005-7॥
[भृगोः (bhṛgoḥ) - of Bhrigu; सुदयितः (sudayitaḥ) - beloved; पुत्रः (putraḥ) - son; च्यवनः (cyavanaḥ) - Cyavana; नाम (nāma) - named; भार्गवः (bhārgavaḥ) - of the Bhrigu lineage; च्यवनस्य (cyavanasya) - of Cyavana; अपि (api) - also; दायादः (dāyādaḥ) - heir; प्रमतिः (pramatiḥ) - Pramati; नाम (nāma) - named; धार्मिकः (dhārmikaḥ) - righteous;]
The beloved son of Bhrigu was named Cyavana, a descendant of the Bhrigu lineage. Cyavana's heir was also named Pramati, who was righteous.
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥१-००५-७॥
pramaterapyabhūtputro ghṛtācyāṃ rururityuta ॥1-005-7॥
[प्रमतेः (pramateḥ) - of Pramati; अपि (api) - also; अभूत् (abhūt) - was born; पुत्रः (putraḥ) - son; घृताच्याम् (ghṛtācyām) - in Ghritachi; रुरुः (ruruḥ) - Ruru; इति (iti) - thus; उत (uta) - indeed;]
The son of Pramati was also born in Ghritachi, indeed named Ruru.
रुरोरपि सुतो जज्ञे शुनको वेदपारगः । प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥१-००५-८॥
ruropi suto jajñe śunako vedapāragaḥ । pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt ॥1-005-8॥
[रुरोः (ruroḥ) - of Ruru; अपि (api) - also; सुतः (sutaḥ) - son; जज्ञे (jajñe) - was born; शुनकः (śunakaḥ) - Śunaka; वेदपारगः (vedapāragaḥ) - versed in the Vedas; प्रमद्वरायाम् (pramadvarāyām) - in Pramadvara; धर्मात्मा (dharmātmā) - righteous soul; तव (tava) - your; पूर्वपितामहात् (pūrvapitāmahāt) - from the great-grandfather;]
Śunaka, the son of Ruru, who was versed in the Vedas, was born in Pramadvara, a righteous soul, from your great-grandfather.
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥१-००५-९॥
tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ । dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ ॥1-005-9॥
[तपस्वी (tapasvī) - ascetic; च (ca) - and; यशस्वी (yaśasvī) - glorious; च (ca) - and; श्रुतवान् (śrutavān) - learned; ब्रह्मवित्तमः (brahmavittamaḥ) - knower of Brahman; धर्मिष्ठः (dharmiṣṭhaḥ) - righteous; सत्यवादी (satyavādī) - truthful; च (ca) - and; नियतः (niyataḥ) - disciplined; नियतेन्द्रियः (niyatendriyaḥ) - self-controlled;]
An ascetic and glorious one, learned and the best knower of Brahman, righteous, truthful, disciplined, and self-controlled.
शौनक उवाच॥
śaunaka uvāca॥
[शौनक (śaunaka) - Śaunaka; उवाच (uvāca) - said;]
Śaunaka said.
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१-००५-१०॥
sūtaputra yathā tasya bhārgavasya mahātmanaḥ । cyavanatvaṃ parikhyātaṃ tanmamācakṣva pṛcchataḥ ॥1-005-10॥
[सूतपुत्र (sūtaputra) - son of a charioteer; यथा (yathā) - as; तस्य (tasya) - his; भार्गवस्य (bhārgavasya) - of Bhārgava; महात्मनः (mahātmanaḥ) - great soul; च्यवनत्वं (cyavanatvaṃ) - falling; परिख्यातं (parikhyātaṃ) - well-known; तन्ममाचक्ष्व (tanmamācakṣva) - tell me that; पृच्छतः (pṛcchataḥ) - asking;]
O son of a charioteer, as the falling of the great soul Bhārgava is well-known, tell me that as I am asking.
सूत उवाच॥
sūta uvāca॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said;]
Sūta said.
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥१-००५-११॥
bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā । tasyāṃ garbhaḥ samabhavadbhṛgorvīryasamudbhavaḥ ॥1-005-11॥
[भृगोः (bhṛgoḥ) - of Bhrigu; सुदयिता (sudayitā) - beloved; भार्या (bhāryā) - wife; पुलोमा (pulomā) - Puloma; इति (iti) - thus; अभिविश्रुता (abhiviśrutā) - well-known; तस्याम् (tasyām) - in her; गर्भः (garbhaḥ) - embryo; समभवत् (samabhavat) - was born; भृगोः (bhṛgoḥ) - of Bhrigu; वीर्य (vīrya) - of the seed; समुद्भवः (samudbhavaḥ) - originated;]
The beloved wife of Bhrigu, known as Puloma, bore an embryo in her, which was born of the seed of Bhrigu.
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह । समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१-००५-१२॥
tasmingarbhe sambhṛte'tha pulomāyāṃ bhṛgūdvaha । samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ ॥1-005-12॥
[तस्मिन् (tasmin) - in that; गर्भे (garbhe) - womb; सम्भृते (sambhṛte) - nurtured; अथ (atha) - then; पुलोमायाम् (pulomāyām) - in Pulomā; भृगूद्वह (bhṛgūdvaha) - O carrier of Bhṛgu; समये (samaye) - at the time; समशीलिन्याम् (samaśīlinyām) - in the virtuous; धर्मपत्न्याम् (dharmapatnyām) - in the lawful wife; यशस्विनः (yaśasvinaḥ) - of the glorious;]
O carrier of Bhṛgu, then, in that nurtured womb of Pulomā, at the time in the virtuous, lawful wife of the glorious.
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१-००५-१३॥
abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare । āśramaṃ tasya rakṣo'tha pulomābhyājagāma ha ॥1-005-13॥
[अभिषेकाय (abhiṣekāya) - for the consecration; निष्क्रान्ते (niṣkrānte) - having departed; भृगौ (bhṛgau) - Bhrigu; धर्मभृतां (dharmabhṛtāṃ) - of the upholders of dharma; वरे (vare) - the best; आश्रमं (āśramaṃ) - hermitage; तस्य (tasya) - his; रक्षः (rakṣaḥ) - demon; अथ (atha) - then; पुलोमाभ्य (pulomābhya) - by Puloma; अजगाम (ajagāma) - came; ह (ha) - indeed;]
When Bhrigu, the best of the upholders of dharma, had departed for the consecration, then the demon Puloma indeed came to his hermitage.
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१-००५-१४॥
taṃ praviśyāśramaṃ dṛṣṭvā bhṛgorbḥāryāmaninditām । hṛcchayena samāviṣṭo vicetāḥ samapadyata ॥1-005-14॥
[तं (taṃ) - him; प्रविश्य (praviśya) - having entered; आश्रमं (āśramaṃ) - hermitage; दृष्ट्वा (dṛṣṭvā) - having seen; भृगोः (bhṛgoḥ) - of Bhrigu; भार्याम् (bhāryām) - wife; अनिन्दिताम् (aninditām) - blameless; हृच्छयेन (hṛcchayena) - with heart's desire; समाविष्टः (samāviṣṭaḥ) - overcome; विचेताः (vicetāḥ) - unconscious; समपद्यत (samapadyata) - became;]
Having entered the hermitage and seen the blameless wife of Bhrigu, he became unconscious, overcome with heart's desire.
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१-००५-१५॥
abhyāgataṃ tu tadrakṣaḥ pulomā cārudarśanā । nyamantraya ta vanyena phalamūlādinā tadā ॥1-005-15॥
[अभ्यागतं (abhyāgatam) - arrived; तु (tu) - but; तद्रक्षः (tadrakṣaḥ) - that demon; पुलोमा (pulomā) - Pulomā; चारुदर्शना (cārudarśanā) - beautiful; न्यमन्त्रयत (nyamantraya) - invited; वनेन (vanyena) - with forest; फलमूलादिना (phalamūlādinā) - fruits and roots; तदा (tadā) - then;]
But that demon Pulomā, beautiful in appearance, invited (him) then with forest fruits and roots.
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् । दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥१-००५-१६॥
tāṃ tu rakṣastato brahmanhṛcchayenābhipīḍitam । dṛṣṭvā hṛṣṭamabhūttatra jihīrṣustāmaninditām ॥1-005-16॥
[ताम् (tām) - her; तु (tu) - but; रक्षः (rakṣaḥ) - demon; ततः (tataḥ) - then; ब्रह्मन् (brahman) - O Brahman; हृच्छयेन (hṛcchayena) - with desire; अभिपीडितम् (abhipīḍitam) - afflicted; दृष्ट्वा (dṛṣṭvā) - having seen; हृष्टम् (hṛṣṭam) - pleased; अभूत् (abhūt) - became; तत्र (tatra) - there; जिहीर्षुः (jihīrṣuḥ) - desiring to take away; ताम् (tām) - her; अनिन्दिताम् (aninditām) - blameless;]
But then, O Brahman, the demon, afflicted with desire, having seen her, became pleased there, desiring to take away the blameless her.
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥१-००५-१७॥
athāgniśaraṇe'paśyajjvalitaṃ jātavedasam । tamapṛcchattato rakṣaḥ pāvakaṃ jvalitaṃ tadā ॥1-005-17॥
[अथ (atha) - then; अग्निशरणे (agniśaraṇe) - in the refuge of fire; अपश्यत् (apaśyat) - saw; ज्वलितं (jvalitaṃ) - blazing; जातवेदसम् (jātavedasam) - Agni, the fire-god; तम् (tam) - him; अपृच्छत् (apṛcchat) - asked; ततः (tataḥ) - then; रक्षः (rakṣaḥ) - the demon; पावकं (pāvakaṃ) - fire; ज्वलितं (jvalitaṃ) - blazing; तदा (tadā) - then;]
Then, in the refuge of fire, he saw the blazing Agni, the fire-god. Then the demon asked the blazing fire.
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै । सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥१-००५-१८॥
śaṁsa me kasya bhāryeyamagne pṛṣṭa ṛtena vai । satyastvamasi satyaṁ me vada pāvaka pṛcchate ॥1-005-18॥
[शंस (śaṁsa) - tell; मे (me) - me; कस्य (kasya) - whose; भार्या (bhāryā) - wife; इयम् (iyam) - this; अग्ने (agne) - O Agni; पृष्ट (pṛṣṭa) - asked; ऋतेन (ṛtena) - truly; वै (vai) - indeed; सत्यः (satyaḥ) - truthful; त्वम् (tvam) - you; असि (asi) - are; सत्यं (satyaṁ) - truth; मे (me) - to me; वद (vada) - speak; पावक (pāvaka) - O purifier; पृच्छते (pṛcchate) - to the one asking;]
Tell me, whose wife is this, O Agni, asked truly indeed. You are truthful, speak the truth to me, O purifier, to the one asking.
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी । पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥१-००५-१९॥
mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī । paścāttvimāṃ pitā prādādbhṛgave'nṛtakāriṇe ॥1-005-19॥
[मया (mayā) - by me; हि (hi) - indeed; इयं (iyaṃ) - this; पूर्ववृता (pūrvavṛtā) - previously chosen; भार्यार्थे (bhāryārthe) - for the purpose of a wife; वरवर्णिनी (varavarṇinī) - beautiful woman; पश्चात् (paścāt) - afterwards; त् (t) - this; इमां (imāṃ) - this; पिता (pitā) - father; प्रादात् (prādāt) - gave; भृगवे (bhṛgave) - to Bhṛgu; अनृतकारिणे (anṛtakāriṇe) - to the deceiver;]
"Indeed, this beautiful woman was previously chosen by me for the purpose of a wife; afterwards, the father gave this to Bhṛgu, the deceiver."
सेयं यदि वरारोहा भृगोर्भार्या रहोगता । तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥१-००५-२०॥
seyaṁ yadi varārohā bhṛgorbhāryā rahogatā । tathā satyaṁ samākhyāhi jihīrṣāmyāśramādimām ॥1-005-20॥
[सा (sā) - she; इयम् (iyam) - this; यदि (yadi) - if; वरारोहा (varārohā) - beautifully-thighed; भृगोः (bhṛgoḥ) - of Bhṛgu; भार्या (bhāryā) - wife; रहोगता (rahogatā) - gone to a secluded place; तथा (tathā) - thus; सत्यं (satyaṁ) - truth; समाख्याहि (samākhyāhi) - declare; जिहीर्षामि (jihīrṣāmi) - I wish to leave; आश्रमादिमाम् (āśramādimām) - this hermitage;]
"If this beautifully-thighed woman is indeed Bhṛgu's wife who has gone to a secluded place, then declare the truth, for I wish to leave this hermitage."
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति । मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥१-००५-२१॥
manyur hi hṛdayaṃ me'dya pradahann iva tiṣṭhati । mat-pūrva-bhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām ॥1-005-21॥
[मन्युः (manyuḥ) - anger; हि (hi) - indeed; हृदयं (hṛdayam) - heart; मे (me) - my; अद्य (adya) - today; प्रदहन् (pradahan) - burning; इव (iva) - as if; तिष्ठति (tiṣṭhati) - stands; मत् (mat) - my; पूर्व (pūrva) - former; भार्यां (bhāryām) - wife; यत् (yat) - that; इमां (imām) - this; भृगुः (bhṛguḥ) - Bhrigu; प्राप (prāpa) - obtained; सुमध्यमाम् (sumadhyamām) - slender-waisted;]
"Indeed, my heart is burning today as if with anger, because Bhrigu has obtained this slender-waisted former wife of mine."
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् । शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥१-००५-२२॥
tadrakṣa evamāmantrya jvalitaṃ jātavedasam । śaṅkamāno bhṛgorbhāryāṃ punaḥ punarapṛcchat ॥1-005-22॥
[तत् (tat) - that; रक्ष (rakṣa) - protect; एवम् (evam) - thus; आमन्त्र्य (āmantrya) - having addressed; ज्वलितम् (jvalitam) - blazing; जातवेदसम् (jātavedasam) - fire; शङ्कमानः (śaṅkamānaḥ) - doubting; भृगोः (bhṛgoḥ) - of Bhrigu; भार्याम् (bhāryām) - wife; पुनः (punaḥ) - again; पुनः (punaḥ) - again; अपृच्छत (apṛcchat) - asked;]
Thus having addressed the blazing fire, doubting, he again and again asked the wife of Bhrigu.
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥१-००५-२३॥
tvamagne sarvabhūtānāmantaścarasi nityadā । sākṣivatpuṇyapāpeṣu satyaṃ brūhi kave vacaḥ ॥1-005-23॥
[त्वम् (tvam) - you; अग्ने (agne) - O Agni; सर्व (sarva) - all; भूतानाम् (bhūtānām) - of beings; अन्तः (antaḥ) - inside; चरसि (carasi) - move; नित्यदा (nityadā) - always; साक्षिवत् (sākṣivat) - like a witness; पुण्य (puṇya) - virtue; पापेषु (pāpeṣu) - in sins; सत्यं (satyaṃ) - truth; ब्रूहि (brūhi) - speak; कवे (kave) - O poet; वचः (vacaḥ) - words;]
You, O Agni, move inside all beings always; like a witness in virtues and sins, speak the truth, O poet, words.
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा । सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥१-००५-२४॥
matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā । seyaṃ yadi tathā me tvaṃ satyamākhyātumarhasi ॥1-005-24॥
[मत् (mat) - my; पूर्व (pūrva) - former; भार्या (bhāryā) - wife; अपहृता (apahṛtā) - abducted; भृगुणा (bhṛguṇā) - by Bhrigu; अनृतकारिणा (anṛtakāriṇā) - deceiver; सा (sā) - she; इयम् (iyam) - this; यदि (yadi) - if; तथा (tathā) - so; मे (me) - to me; त्वम् (tvam) - you; सत्यम् (satyam) - truth; आख्यातुम् (ākhyātum) - to tell; अर्हसि (arhasi) - ought to;]
"My former wife was abducted by Bhrigu, the deceiver. If this is so, you ought to tell me the truth."
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् । जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥१-००५-२५॥
śrutvā tvatto bhṛgorbhāryāṃ hariṣyāmyahamāśramāt । jātavedaḥ paśyataste vada satyāṃ giraṃ mama ॥1-005-25॥
[श्रुत्वा (śrutvā) - having heard; त्वत्तः (tvattaḥ) - from you; भृगोः (bhṛgoḥ) - of Bhṛgu; भार्याम् (bhāryām) - wife; हरिष्यामि (hariṣyāmi) - I will take away; अहम् (aham) - I; आश्रमात् (āśramāt) - from the hermitage; जातवेदः (jātavedaḥ) - O Agni; पश्यतः (paśyataḥ) - seeing; ते (te) - your; वद (vada) - speak; सत्याम् (satyām) - true; गिरम् (giram) - words; मम (mama) - my;]
Having heard from you, I will take away Bhṛgu's wife from the hermitage. O Agni, seeing this, speak my true words.
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् । भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥१-००५-२६॥
tasya tadvacanaṃ śrutvā saptārcirduḥkhito bhṛśam । bhīto'nṛtācca śāpācca bhṛgorityabravīcchanaiḥ ॥1-005-26॥
[तस्य (tasya) - his; तद्वचनं (tadvacanaṃ) - that word; श्रुत्वा (śrutvā) - having heard; सप्तार्चिः (saptārciḥ) - Saptarchi; दुःखितः (duḥkhitaḥ) - distressed; भृशम् (bhṛśam) - greatly; भीतः (bhītaḥ) - afraid; अनृतात् (anṛtāt) - of falsehood; च (ca) - and; शापात् (śāpāt) - of curse; च (ca) - and; भृगोः (bhṛgoḥ) - of Bhrigu; इति (iti) - thus; अब्रवीत् (abravīt) - said; शनैः (śanaiḥ) - slowly;]
Hearing his words, Saptarchi was greatly distressed. Afraid of falsehood and the curse of Bhrigu, he thus spoke slowly.